पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । २ [ प्रथमं काण्डम् सामान्यशब्दानां जिनलक्षणविशेषपरत्वेन व्याख्यानस्य वैदि- प्रेत्येकं क्रमकथनेन कृतोत्कर्षैः । यद्वा । असारांशरहितैः कानामनुचितत्वात्, अमरकर्तुर्जेंनत्वे प्रमाणाभावाञ्च । प्राञ्च - | शब्दरचनाविशेषवद्भिः । त्रिकाण्डोत्पलिन्यादीनि नाममात्र- स्तु – 'हे धीराः, स भगवान् सेव्यतामाराध्यताम् । धैर्य - प्रतिपादकानि । वररुच्यादिकृतानि तु लिङ्गमात्रप्रतिपादकानि । शनि एव वितुं शक्नुवन्तीति तानेव संबोधयति । प्रकृत- | अत्र तूभयार्थसंग्रहादिदमेव सर्वैः पाठ्यमिति भावः ॥ लिङ्गज्ञानोपायं परिभाषते- त्वाद्युष्मामिहि॑ितेच्छुभिः । स कः - यस्य गुणा मैत्रीमर्यादा- दयोऽणिमादयो वा अनघा निष्पापाः रागाद्यसंवलिता इति यावत् । यद्दा, हृयाः । तथा च धरणिः— 'अन- प्रायशो रूपभेदेन साहचर्याञ्च कुत्रचित् । घोsपापहृद्ययोः' इति । किंभूतस्य–ज्ञानदयासिन्धोः । स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वन्चित् ॥ ३ ॥ ज्ञानं समस्तविद्या (षया)वबोधः । दृष्टं स्वार्थमनपेक्ष्य परदुःख- भेदाख्यानाय न द्वन्द्वो नैकशेषो न संकरः । प्रहाणेच्छा दया । तयोरम्बुतुल्ययोः सिन्धोरिव सिन्धोर्वि- | कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमाहते ॥ ४ ॥ पुलाधारस्य अगाधस्य अनवच्छिन्नमहिम्नः । अन्यैरनधिगत- ज्ञानपारत्वादपरिच्छेद्य(यं गाम्मी य)गाम्मीर्यस्य वा । स निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक् ॥ ५ ॥ | त्रिलिङ्गयां त्रिष्विति पदं मिथुने तु द्वयोरिति । किंभूतः - परहितापादनेषु नास्ति क्षयो विरामो यस्य, मर- णादिराहित्याद्वा । फलाधीनैव प्रेक्षावतां प्रवृत्तिरत आह - श्रिये चेत्यादि । श्रीरत्र त्रिवर्गसंपत्तिः, तां प्राप्तुम् अमृताय मोक्षाय च । यद्वा —स सिन्धुः सेव्यताम् । स कः – 'यस्य अगाधस्यातलस्पर्शस्य, अक्षयस्य सदा परिपूर्णस्य, अस्य विष्णोः क्षयस्य निवासस्य वा गुणाः अनघा रत्नादिमत्त्वान्नैर्मल्यादयः, श्रिये लक्ष्म्यै, अमृताय च पीयूषाय च' इत्याहुः । अत्र समुद्रपक्षस्तु न सम्यगिव । ज्ञानेत्यस्यानन्वयात् । 'अक्षयः' इत्यस्य_प्रथमान्तस्य षष्ठ्यन्तत्वेन व्याख्यानस्यानुचितत्वात् । ‘अभीष्टदेवतानमस्काराद्युपनीतमदृष्टं हि —-' इत्यादिखग्रन्थ- विरोधाच्च । आशीर्नमस्क्रियावस्तुनिर्देशेष्वनन्तर्भावात् । 'ज्ञान- दययोः स्यन्दते प्रवर्तते प्रायश इति ॥ 'बह्वल्पार्थाच्छस् -' (५१४१४२ ) इति शस्, प्रायशो बाहुल्येन रूपमेदेन ड्यान्विसर्गबिन्दुरूपेण । स्त्रीपुंनपुंसकं बोध्यम् । यथा - 'पद्मालया पद्मा,' 'पिनाकोइज- गवं धनुः' । क्वचिद्विशेषणपदस्थेन सर्वनामपदस्थेनापि रूप, भेदेन स्त्रीपुंनपुंसकं ज्ञेयम् । यथा— 'तत्परो हनुः' । अत्र तत्पूर् इति विशेषणाद्धनोः पुंस्त्वम् । ‘(कुतूः कृत्तेः स्नेहपात्रम् ) सैवाइया कुतुपः पुमान्' । (अत्र) 'सा' इत्युक्त्या कुत्लाः स्त्रीत्वम् । निश्चित. लिङ्गेनानन्तर्यं साहचर्यम् | रूपमेदाभावेऽपि क्वचित्तेनापि लिङ्गं ज्ञेयम् । यथा— 'अश्वयुगश्विनी’ ‘भानुः करः’ ‘वियद्विष्णुपदम्’। अत्राश्वयुग्भानुवियन्ति स्पनर्यात्रीपंप॑नि यानि । देवतारूपत्वात्' इति वा, 'ज्ञानदनपुंसकस्य विशेषोपादानात यथा स्यन्देते प्रवर्तेते देवतारूपेऽस्मिन्' इति या समाधेयम् । 'मेरी स्त्री दुन्दुभिः पुमान्' 'रोचिः शोचिरुमे क्लीबे' ॥ ३॥ ... पछ्यर्थोऽप्यार्थिकार्थत्वेन समाधातुं शक्यः । 'स्यन्दतेः संप्र- सारणं धव' ( उ० १1११) इत्युः । यत्तु मुकुटः- 'ताभ्यां सिन्धुरिवेति प्रकृत्यदत्वात् (२१३११८ वा० ) तृतीया । 'तृतीया ( २|१|३० ) इति 'योगविभागात्समासः' इति धरादयः' इति । तदपि न सम्यक् । अर्थासंगतेः । प्राति- पदिकार्थे हि सा, तस्य न मेदेनामेदेन वात्रान्वयः संभवति । अमेदे हि तृतीया व्यर्था | प्रथमाया एवौचित्यात् ॥ 1 अभिधेयप्रयोजने दर्शयति - समाहृत्यान्यतत्राणि संक्षिप्तैः प्रतिसंस्कृतैः । संपूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम् ॥ २ ॥ १ - 'प्रत्येकं परिपाटीस्थापनादिना कृतोत्कर्षैः' पाठान्तरम् । २ – अत्रामरकोषे भिन्नलिङ्गानां प्रातिपथेनानुक्तानां भेदमा- ख्यातुं द्वन्द्वो न कृतः । परवल्लिङ्गं हि स्यात् । नावयवलिङ्गम् । यथा 'कुलिशं भिदुरं पविः', नतु 'कुलिशभिदुरपवयः' इति । तथा एक- शेषो न कृतः । शिष्यमाणलिङ्गस्यैव हि प्रतीतिः स्यात् । यथा 'नभः खं श्रवणो नभा', नतु 'खश्रावणौ तु नभसी' इति । तथा संकरो व्यामिश्रतापि न कृता । साहचर्यात्तलिङ्गत्वं हि स्यात् । यथा 'स्तवः स्तोत्रं स्तुतिर्नुतिः', नतु 'स्तुतिः स्तोत्रं स्तवो नुतिः' इति । एलच क्रमादृते यत्र संग्रह लोकादौ क्रममात्रं विवक्षितम् तत्रानु तानां भिन्नलिङ्गानां द्वन्द्वादयः कृता एव । यथा 'वर्गाः पृथ्वीपुर क्ष्माभृद्वनौषधिमृगादिभिः । नृब्रह्मक्षत्रविट्शूद्रैः साङ्गोपाङ्गैरिहोदिताः' इत्यत्र द्वन्द्वसंकरौ । भ्रात्रादावेकशेषश्च कृतः । उपाध्यायश्च 'क्रमा- इते' इत्यन्तर्गडुं मन्वानः 'क्रमेणादृते परिपाट्योपादेये ग्रन्थे' इति व्यददरत । गौडोऽपीत्थमवुड्डा यथात्रायं संकरः क्रमादृते अनुक्रमं विना भिन्नलिङ्गानां न कृतः । अभिधानानुक्रमेणैवाभिधातुं तु कृत एव । यथा 'कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः प्रमथाः स्युः पारिषदाः' इति । मालाकारो हि स्त्रीलिङ्गादीन्प्रकरणैर्निरदि- समेति ॥ मया, अन्येषां व्याड्यादीनां तन्त्राणि नाम, लिङ्गानुशासनानि, सिद्धान्तान्वा । समाहत्यैकीकृत्य, संगृह्य वा । नामान्याख्याः, लिङ्गानि च स्त्रीपुंनपुंसकानि, अनुशि- ष्यन्ते विविच्य बोध्यन्तेऽस्मिन्ननेन वेति नामलिङ्गानुशासनम्, 'करणाधिकरणयोश्च' (३|३|११७ ) इति ल्युट् | संपूर्ण न्यूनत्वदोषरहितम् । उच्यते । कीदृशम् – वगैः प्रकरणैर्युक्तम् । क्षत् । श्रीभोजस्त्वन्यथा व्याख्यत् । 'यथैते द्वन्द्वैकशेषसंकराः, ऋ कीदृशैः——–संक्षिप्तैः स्वल्पशब्दैः । पुनः कीदृशैः– प्रतिसंस्कृतैः | मादृते पर्यायनिर्देशं बिना भिन्नलिङ्गा ययुक्ता. न स्युः' तदा न कृताः ।