पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वर्गवर्ग: १] व्याख्यासुधाख्यव्याख्या समेतः । कोशे, अनुक्तानां स्वपर्यायेष्वपठितानाम्, मिन्नं लिङ्गं येषां 'नुतिः स्तुतिः' इति स्त्रीलिङ्गायुक्तौ । नतु 'स्तुतिः स्तोत्रं स्तवो तेषाम्, लिङ्गभेदमाख्यातुम्, द्वन्द्व एकशेषश्च न कृतः । यथा - नुतिः' इति कृतम् । एवं 'जनुर्जननजन्मानि' इति नपुंसकलि- 'देवतादैवतामराः' इति न कृतम् । परवलिङ्गता स्यात् । यथा शान्निरूप्य, 'जनिरुत्पत्तिः' इति स्त्रीलिङ्गावुक्त्वा उद्भवशब्दः वा- 'खं नभः श्रावणो नभाः' इत्यत्र 'खावणौ तु नभसी' इति पुंलिङ्ग उक्तः । यत्तु खामिनोक्तम् – 'एतच क्रमादृते । यत्र न कृतम् | शिष्यमाणलिङ्ग तैव स्यात् । समानलिङ्गानां तु तौ संग्रहश्लोकादौ क्रममात्रं विवक्षितम्, तत्र अनुक्तानां भिन्न- कृतावेव । यथा— 'स्वर्गनाकत्रिदिवत्रिदशालयाः', 'पादा रश्म्य- लिङ्गानां द्वन्द्वादयः कृता एव । यथा 'वर्गाः पृथ्वीपुरक्ष्मान- त्रितुर्याशाः' । स्थानान्तरनिर्दिष्टानां तु भिन्नलिङ्गानामपि तौ द्वनौषधि-' इत्यादौ द्वन्द्वसंकरौ, 'भ्रात्रादावेकशेषश्च कृतः' कृतावेव । यथा - 'अप्सरोयक्षरक्षोगन्धर्व किंनराः', 'माता - इति । तन्न । इत्थं हि 'पृथ्वीपुर - ' इत्यादि निर्वाहेऽपि भ्रात्रा- पितरौ पितरौ' । एते स्वखपर्यायेषूक्ता एव । तथा तेषां दावनिर्वाह एव । तत्र कममात्रस्याप्रतिपिपादयिषितत्वात् । क्रमादृते क्रमं विना संकरो न कृतः । स्त्रीपुंनपुंसकानि क्रमेण अत एव 'अप्सरोयक्षरक्षोगन्धर्वकिंनराः' इत्यादावप्यनिर्वाहः । पठितानि, तेषु क्रमेण पठ्यमानेषु नान्तरीयकस्तु संकरो न यदपि 'उपाध्यायश्च 'क्रमादृते' इत्यन्तर्गडुं मन्वानः ‘क्रमे- दोष इति भावः । संकरो नाम भिन्नलिङ्गानां मिश्रतारूपः । णाहते परिपाढ्योपादेये ग्रन्थे' इति व्याख्यत्' इति स्वामी । यथा – 'स्तवः' इति पुंलिङ्गमुक्त्वा, 'स्तोत्रं' नपुंसकमुक्त्वा तदपि न । अन्तर्गड्डुमानस्य निर्बीजत्वात् । अस्मदुक्तरीत्या , पर्यायनिर्देशं विना तूक्तानां कृता एव । यथा 'विद्याधराप्सरोयक्ष- रक्षोगन्धर्व किन्नराः' तथा 'पुत्रौ पुत्रश्च दुहिता च' । तथा ना- नार्थे 'संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्धसूचना' इति ॥ ४॥ इति क्षीरस्वाम्युत्प्रेक्षितममरकोशोद्घाटनम् ॥ द्वन्द्वैकशेषयो रूपमेदकृतलिङ्गनिर्णयाभावालिङ्गज्ञानोपायं संकर षपरिहारं चाह - भेदेति । अत्रामरकोषे भिन्नलिङ्गानां लिङ्ग- माख्यातुं द्वन्द्व एकशेषश्च न कृतः । द्वन्द्वो यथा 'दैवतादेवता' ' इति न कृतम् । एकशेषो यथा 'खं नभः श्रावणो नभाः' . *'खश्रावणौ तु नभसी' इति न कृतम् । एकलिङ्गानां तु कृ. विर्षं । यथा '- स्वर्गनाकत्रिदिवत्रिदशालया:', 'अजा विष्णुहरच्छा. गः" इति । ननु मिन्नलिङ्गानामपि तौ कृतौ । यथा 'अप्सरोय क्षरक्षोगन्धर्वकिंनराः’ इति, ‘'मातापितरौ पितरौ' इत्यत आह - अनुक्तानामिति । स्थानान्तरेऽनिर्दिष्टानां न कृतौ, निर्दिष्टानां तु कृतावेव । इह तु स्थानान्तरनिर्देशो यथा 'स्त्रियां बहुषप्सरसः', नैर्ऋतो यातुरक्षसी', 'जनयित्री प्रसूर्माता', 'तातस्तु जनकः पिता' इति । ननु रत्नकोषादिवत्स्त्रीपुंनपुंसककाण्डविधानेनैव कथनमुचि तम् । तथासति रूपभेद साहचर्यादिप्रतिपत्तिगौरवमपि न स्यात् । तत्किमिति लिङ्गसंकरः क्रियते, इत्यत आह - क्रमादृते इति । क्रमं विना संकरो न कृतः । क्रमानुरोधात्तु कृत इति तात्पर्यम् । संक- रस्तु भिन्नलिङ्गानां मिश्रस्वरूपः । क्रमः प्रक्रमः | प्रस्ताव इति यावत् । यथा स्वर्गप्रक्रमे द्योदिवौ मिन्नलिङ्गे अप्यवश्यवाच्यत्वांत्क- थिते । विष्णुप्रस्तावे च लक्ष्मीनाम, इति । यद्वा क्रमं बिमा भि- नलिङ्गानां संकरो व्यामिश्रभावो न कृतः । क्रमेण तु कृत एव । न कृतः । एवं कृते '- दैवतानि पुंसि वा देवता स्त्रियाम्' इति लिङ्ग- ज्ञानं न स्यात् । तथा 'खश्रावणौ तु नभसी' इत्येकशेषो न कृतः’ 'खं नभः श्रावणो नभाः' इति पुनपुंसकलिङ्गज्ञांनाय । समानलि- ज्ञानां तु तौ कृतावेव । यथा 'स्वर्गनाकत्रिदिवत्रिदशालयाः' 'अजा विष्णुहरच्छागाः' । किंभूतानां भिन्नलिङ्गानाम् । अनुक्तानाम् । रूपमेदसाहचर्यविशेषविधिभिरज्ञापितलिङ्गानाम् । ज्ञापितलिङ्गानां तु द्वन्द्वैकशेषौ कृतावेव । यथा 'स्त्रियां बहुष्वप्सरसः’, ‘यक्षैकपिङ्गैल- बिल' इति 'यातुरक्षसी' इति ज्ञापितलिङ्गानाम् 'अप्सरोयक्षरक्षोग- न्धर्वकिंनराः' इति द्वन्द्वः कृतः । यथा 'जनयित्री प्रसूर्माता', 'ता- 'तस्तु जनकः पिता' इति ज्ञापितलिङ्गानां 'मातापितरौ पितरौ' इत्ये- कशेषः कृतः । तथा भिन्नलिङ्गानां क्रमादृते क्रमेण विना संकरोऽपि न कृतः । क्रमः प्रस्तावः । संकरो मिश्रत्वम् । अत्र तु वज्रप्रस्तावे 'कुलिशं भिदुरं पविः' इति पुंनपुंसकयोः संकरो न कृतः । स्वर्ग- प्रस्तावे 'सुरलोको द्योदिवौ द्वे स्त्रियाम्' इति स्त्रीपुंसयोः । स्तुतिप्र स्तावे 'स्तवः स्तोत्रं नुतिः स्तुतिः" इति स्त्रीपुंनपुंसकानाम् ॥ ४ ॥ इति दीक्षितरामकृष्णविरचितपीयूषाख्यव्याख्या ॥ अत्रेयं विचारणा- एकशेषाभावोदाहरणं 'खं नमः श्रावणो नभाः' इत्यत्र 'खश्रावणी तु नभसी' इति व्याख्यासु व्यक्तम् । तन्न संगच्छते। 'नभोऽन्तरीक्ष गगनम्', 'नभाः श्रावणिकश्च सः' इति स्वपर्याये लिङ्गभेदस्य ज्ञापि तत्वेन 'मातापितरौ पितरौ' इत्यतो वैलक्षण्याभावादे कशेषेऽपि दो- षाभावात् तस्माद् 'ओकः समाश्रयश्चौकाः' इत्युदाहर्तव्यम् । य- यथा 'सुरलोकः' इत्यन्तेन पुंलिङ्गशब्दान्निरूप्य 'योदिव' इति स्त्री- श्चोक्तं-'समानलिङ्गानां तु कृतावेव' इति । तदपि न समञ्जसम् । लिङ्गशब्दावुक्त्वा क्कीबे ‘त्रिविष्टपम्' इत्युक्तम् । एवं 'जनुर्जननजन्मा- 'पयः क्षीरं पयोऽम्बु च' इत्यत्र समानलिङ्गत्वेऽप्येकशेषाकरणात् । नि' इति कीब लिङ्गान्निरूप्य 'जनिरुत्पत्तिः' इति स्त्रीलिङ्गाबुक्त्वा उ तस्मादियं परिभाषा न सार्वत्रिकी । किंतु 'समानलिङ्गानामेव, स्वं- द्भवशब्दः पुंलिङ्ग उक्तः । इह तु क्षीरस्वामिकृतव्याख्याविशेषो ग्रन्थ- पर्यायेषूक्तानामेव वा कृतः' इति परिसंख्यारूपेण व्याख्योचिता । गौरवभयान्न लिखितः ॥ ४ ॥ इति रायमुकुटकृतंपदचन्द्रिका | तथा च 'समे यजेत' इत्यत्र यागकरणाकरणयोरिवात्राप्येकशेषादि- करणाकरणयोश्चेच्चैव नियामिका-इंति मम प्रतिभाति ( समाधाना- न्तरं चेत्सुषीभिर्लेख्यम् ॥ इति शिवदत्तः ॥ भेदेति । अत्र ग्रन्थे भिन्नलिङ्गानां मेदाख्यानाय लिङ्गभेद माख्यातुं द्वन्द्वो नं कृतः । यथा 'देवतादैवतामराः' इति द्वन्द्वो