पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाट्यवर्ग: ७] व्याख्यासुधाख्यव्याख्यासमेतः । थ्वादिभ्य इमनिच्’ (५।१।१२२) | 'प्रियस्थिस्-' (६१४ नम्, इत्यर्थे यङन्तादः (३|३|१०२) टाप् (४|१|१०२) १५६) इति प्रादेशः । ‘प्रेमास्त्री स्नेहनर्मणोः' ॥ (१) ॥ * ॥ | घनितु लालसः । स्त्रीनिर्देश आबन्ततासूचनार्थः । 'लाल- तल् (५।१।११९) प्रियता ॥ (२) ॥ ॥ हृदयस्य कर्म | युवादि. सौत्सुक्यतृष्णातिरेकयाच्यासु च द्वयोः' इति विश्वमेदिन्यौ ॥ लात् (५।१।१३०) अण् । ‘हृदयस्य हल्लेख -' (६।३।५०) इति | (१) ॥ ॥ एकम् 'अतिप्रीतेः' ॥ हृदादेशः ॥ (३) ॥ ॥ प्रयणम् | 'प्रीज् तर्पणे' ( क्या० उ० से ० ) । मनिन् ( ३ | २|७५) । प्रेमे नान्तं क्लीम् ॥ ( ४ ) ॥ ॥ स्नेहनम् । ‘ष्णिह प्रीतौ’ (दि० प० से ० ) | घञ् ( ३ | ३ | १८) । 'स्नेहः प्रेम्णि घृतादिके' ॥ ( ५ ) ॥ * ॥ पञ्च 'स्नेहस्य' ॥ उपाधिर्ना धर्मचिन्ता अथ दोहदम् । इच्छा काङ्क्षा स्पृहेहा तृड्डाछा लिप्सा मनोरथः २७ कामोऽभिलाष स्तर्षश्च अथेति ॥ दोहमाकर्षं ददाति । 'आतोऽनुप-' (३।२। ३) इति कः । अयमिच्छामात्रवाच्यपि विशेषेण गर्भिणी- च्छायां प्रयुज्यते । 'दोहदो गर्भलक्षणे । अभिलाषे तथा गर्भे' इति हैमैः ॥ (१) ॥ ॥ एषणम् | इच्छा | 'इच्छा' (३।३।१०१) इति सूत्रेण इषेः शप्रत्यये निपातितः ॥ (२) ॥॥ 'काक्षि वाच्छि इच्छायाम्' ( भ्वा० प० से ० ) । 'गु- रोश्च' (३|३|१०३) इत्यः ॥ (३) ॥ ॥ (७) ॥॥ 'स्पृह ईप्सायाम्' ( चु० उ० से० ) । भिदादेराकृतिगणवादङ् (३।३।१०६) ॥ (४) ॥ ॥ 'ईह चेष्टायाम्' ( भ्वा० आ० से॰ ) । ‘गुरोध’ (३।३।१०३) इत्यः । ('ई होयमवाञ्छयो: ')॥ (५) ॥ ॥ तर्षणम् | ‘वितृष पिपासायाम् ' ( दि०प० से ० ) । संपदादि क्विप् (वा० ३।३।१०८) | (तृ लिप्सायामुदन्यायां स्मरपुत्र्यामपि स्त्रियाम्’) ॥*॥ (टाबन्तापि भागुरिमते ) । ( 'तृषा लिप्सातृषोः स्त्रियाम् ) इति मेदिनी ॥ (६) ॥ ॥ घञि (३।३।१८) | ‘तर्षो लिप्सोदन्ययोः ॥ (१२) ॥ ॥ लभेः सन्नन्तादः (३।३।१०२ ) ॥ ( ८ ) ॥ ॥ मन एव रथो- इत्र | मनो रथ इव वा ॥ (९) ॥ ॥ कामनम् । 'कमु कान्तौ ' ( भ्वा० आ० से ० ) घञ् ( ३ |३|१८) । 'कामः स्मरेच्छयोः पुमान् । रेतस्यपि निकामे च काम्येऽपि स्यान्न- पुंसकम्’ ॥ (१०) ॥*॥ अभिलषणम् | 'लष कान्तौ' (भ्वा० उ० से ० ) । घन् (३।३।१८) ॥ (११) ॥ ॥ द्वादश 'इच्छायाः' ॥ ८१ १ ~~ नर्मणि यथा – 'विधत्ते मत्तेयं निधुवनविधौ प्रेमकल हम्' इत्य- नेकार्थकैरवाकरकौमुदी । मेदिन्यां तु 'हर्षयोः' इत्युपलभ्यते । अत्र तु | 'मर्मणोः' इति लिखितमासीत् ॥ २ - 'प्रेम पश्यति भयान्यपदेऽपि' इति भारविः इति मुकुटबुधमनोहरे ॥ ३-हैमे तु नोपलभ्यते । ४- 'सृषापि न कृशा मम' इति प्रयोग इति मुकुटबुधमनोहरे ।। अमर० ११ उपाधिरिति ॥ समीप आधेः । उपपन्न आधिर्वा । 'उपाधिस्तु धर्मध्याने विशेषणे | कुटुम्बव्याटते छद्मनि' इति हैमः ॥ (१) ॥॥ धर्मस्य चिन्ता ॥ (२) ॥ ॥ द्वे 'धर्म विचारस्य' ॥ पुंस्याधिर्मानसी व्यथा ॥ २८ ॥ पुंसीति ॥ आधीयते दुःखमनेन । 'डधान्' ( जु० उ० अ० ) 'उपसर्गे घोः किः' (३१३१९२ ) ( आधिर्मनोत व्यसनेऽधिष्ठाने बैन्धकाशयोः' ) ॥ ( १ ) ॥ ॥ एकं 'मनः- पीडायाः' ॥ ॥ स्याश्चिन्ता स्मृतिराध्यानम् स्यादिति ॥ चिन्तनम् । 'चिति स्मृत्याम्' ( चु०प० से० ) । 'चिन्तिपूजि - ' ( ३ | ३ | १०५ ) इत्यङ् | यत्तु – अप्र- यये कार्ये 'चिन्तिपूजि-' इत्यविधानं गुणाभावार्थम् । तत्सामर्थ्याण्णिलोपाभावोऽपि, इति 'चिन्तया' इत्यपि - इति मुकुटेनोक्तम् । तन्न । 'भिदा' इत्यादौ ङिवस्य चरितार्थ त्वेन 'व्यवधा' इत्यत्रातोलोपार्थत्वेनोत्तरार्थत्वेन सामर्थ्यवि रहात् ॥ (१) ॥ ॥ स्मरणम् | 'स्मृ आध्याने' (भ्वा०प० अ ० ) । क्तिन् (३।३।९४) 'स्मृतिः स्मरणधीच्छासु शास्त्रे इति हैमः ॥ (३) ॥*॥ उपधीयते 'ध्यै चिन्तायाम्' ( भ्वा० प० अ० ) । ल्युट् (३|३|११५ ) ॥ (३) ॥ ॥ त्रीणि 'स्मरणस्य' || उत्कण्ठोत्कलिके समे उत्कण्ठेति ॥ 'कठि शोके' ( भ्वा० आ० से ० ) । उत्क ण्ठनम् | ‘गुरोश्च -’ (३।३।१०३) इत्यः ॥ (१) ॥*॥ उत्कलेः सोऽत्यर्थ लालसा द्वयोः । १ - धर्मध्याने यथा 'विनोपार्थीि शास्त्रं तृणतुषवुसप्रख्यमधुना' ॥ विशेषणे यथा 'नछुपाधेरुपाधिर्भवति' । कुटुम्बव्यापते यथा 'उपाधिं बाधन्ते विविधविधिभिर्बान्धवजनाः' । छद्मनि यथा 'चिद्रूपानन्दमयो स इति ॥ स तर्षो महांश्चेत् 'लल ईप्सायाम्' (*) । निःशेषोपाधिवर्जितः शुद्धः' इत्यनेकार्थ कैरवाकरकौमुदी ॥ २ - बन्धको औणादिकोऽसण् । यद्वा 'लस कान्तौ' ( * ) | भृशं लस- यदधमर्णेनोत्तमर्णस्य भूम्याद्यायत्तं क्रियते । तत्र यथा - 'न भोक्तव्यो बलादाघिः' । आशायां यथा- 'धनाधिना धावति जीवलोकः' इत्यनेकार्थ कैरवाकरकौमुदी || ३ - स्वस्मिनुत्तरत्र च चारितार्थ्येऽपि मध्ये 'वि न्तिपूजि -' इत्यत्र ङितोऽनुवृत्तिचारितार्थ्यांभावात् 'इह किंचित्तपो' इतिवदत्रापि णिलोपाभावसावकत्वकल्पने बाधकाभावमभिप्रेत्यैव पीयूष बुधमनोहरयोरपि 'चिन्तिया च' इत्युक्तम् । अतएव 'स्याञ्चिन्ता वि. न्तिया' इति त्रिकाण्डशेष उक्तम् ।