पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाट्यवर्गः ७ ] पुंसि, त्रिषूत्कटे । स्त्री वचाक्षुद्रयोः ॥ (२) ॥ ॥ द्वे 'उग्र- रसस्य' । महतः क्रोधस्य इति मुकुटः । तन्न रसप्रकरणात् । क्रोधस्य वक्ष्यमाणलाच ॥ व्याख्यासुधाख्यंव्याख्यासमेतः । अमी त्रिषु ॥ २० ॥ चतुर्दश अमति ॥ अमी अद्भुताद्याश्चतुर्दशतद्वति त्रिषु | त्रियां रौद्री भैरवी ॥ चित्तोत्कर्ष प्रत्ययस्य) । गर्वादयः पञ्चापि पर्याया इति तु युक्तम् ॥ अनादरः परिभवः परीभावस्तिरस्त्रिया ॥ २२ ॥ रीढावमाननावशावहेलनमसूर्क्षणम् | अनादर इति ॥ न आदरः ॥ ( १ ) ॥ ॥ 'परौ भुवः' |(|३|३|५५) इति घनो वैकल्पिकत्वात् 'ऋदोरप्' (३|३|५७) ॥ * ॥ (परापूर्वकादपि भुवोऽपि पराभवः । 'पराभवस्तिर- स्कारे नाशे' इति हैमः । 'व्रजन्ति ते मूढधियः पराभवम्' इति इति प्रयोगश्च) ॥ (२) ॥७॥ ‘उपसर्गस्य घणि' (६।३।१२२) इति दीर्घः ॥ (३) ॥ * ॥ तिरस्करणम् । ‘कृञः श च’ (३। ३।१०० ) इति शः । 'तिरसोऽन्यतरम्' (८|३|४२) सुत्त्वम् ॥ ( ४ ) ||| रेहणम् | ‘रिह बधे' ( तु॰ प० से ० ) औणादिकः क्तः । स्त्रीत्वं लोकात् ॥ (५) ॥ ॥ अवमाननम् । मनेर्ण्यन्ताच् (३॥ ३॥ १०७ ) ॥ (६ ) ॥ ॥ अवज्ञानम् ‘आत• चोपसर्गे' (३|३|१०६) इत्यङ् ॥ (७) ॥ ॥ अवहेलनम् । 'हेड़ अनादरे' (भ्वा० आ० से ० ) । घन् ( ३१३ । १८ ) | डलयोरेकत्वम् । 'धजन्ताः पुंसि' इत्यस्य बाधनात् क्लीत्वम् || (८) ॥ * ॥ ' सूर्क्ष आदरे' (भ्वा०प० से ० ) सैरेफः । ‘नर्तुं सूक्षेत' | 'तत्तन्नसूर्यम्' इति ( तैत्तिरीय ब्राह्मणे ) दर्शनात् । तस्मा युट् (३।३।११५ ) | नसमासः । ‘अत्र मुकुटस्य वृथा- केश उपेक्षणीयः ॥ (S) ॥#॥ नव परिभवस्य’ ॥ | मन्दाक्षं हीस्त्रपा व्रीडा लज्जा दरत्रासौ भीतिर्भी: साध्वसं भयम् । दुरेति ॥ वीर्यतेऽस्मात् । ‘दृ भये' (भ्वा०प० से० ) । अप् (३।३॥५७) ‘दरः स्याद्भयगर्तयोः । दरी तु कन्दरे' इति हैमः ॥ (१) ॥*॥ ' त्रसी उद्वेगे' ( दि ० प ० से ० ) । घञ् (३।३।१८)। ‘त्रासो भये मणेर्दोषे' इति हैमः ॥ (२) ॥॥ ‘लिभी भये’ (जु॰ प॰ से॰) । तिन् (३।३।९४)। भीति मैये स्त्रियाम् । भीतं भये भीतियुते त्रिषु ॥ (३) ॥४॥ संप- दादित्वात् क्विपि वा० ३।३।१०८ ) भीः ॥ ( ४ ) ॥ ॥ (यत्तु)–साधूनस्पति । अच् (३ | १ ॥१३४) इति मुकुटः | तन । अणः ( ३।२।१ ) प्रसज्ञात् । तस्मात् 'साधूनामसनम्' || (५) ॥ ॥ 'अज्विधौ भयादीनामुपसंख्यानम् (वा ० ३।३।५६) 'भयं भीतौ भयंकरे । कुब्जकपुष्पे इति हैमः ॥*॥ बाहुलकादङि भिया । 'स्थादर्तनमृतीया च गर्हा, चाथ भयं भिया। (त्रासोन्नासौ दरो भीतमातङ्को भीश्च साध्वसम् ) ' इति शब्दार्णवात् । 'आशङ्का साध्वसं दरः । भिया च' इति हैमाच ॥ (६) ॥ * ॥ षट् 'भयस्य' ॥ विकारो मानसो भावः मन्दाक्षमिति ॥ मन्दमक्षं वागायत्र ॥ ( १ ) ॥ॐ॥ 'ही लज्जायाम्' ( जु०प० अ० ) | संपदादि किप् || (२) ॥ * ॥ 'त्रपूष् लज्जायाम्' ( भ्वा० आ० से० ) । षित्त्वात् ( ३|३| विकार इति ॥ मनोविकारोरत्यादिर्भावः । भावयति | १०४ ) अङ् | ‘त्रपा लजाकुलटयोः' इति हैमः ॥ (३) ॥*॥ करोति रसान् इति । 'भावोऽभिप्रायवस्तुनोः' इति हैमः ॥ (१) ॥ ॥ एकं 'मनोविकारस्य ॥ ‘न्रीड लज्जायाम्' ( दि० प० से ० ) । 'गुरोध' ( ३ | ३ | १०३) इत्यप्रत्यये व्रीडा ॥ * ॥ घणि (३|३|१८ ) 'व्रीडः' अपि । 'गण्डूष गर्जभुजजागरहार की लज्वालाजटारभसवर्तकगर्धशृङ्गाः । श्रीडादयश्च वरटश्च वराटकच उत्कण्ठवाणकर काश्च समामयाश्च' यति' इत्यनुभावः । अनुभावः प्रभावे स्यान्निश्चये भावसू- | इति स्त्रीपुंलिङ्गकथने रभसः । ( 'श्री डोऽक्लीवे नपा लज्जा' इति चने' इति मेदिनी ॥ (१) ॥*॥ एकं 'रत्यादिसूचकरोमा- चादेः' ॥ गर्वोऽभिमानोऽहंकारः अनुभावो भावबोधकः ॥ २१ ॥ अन्विति || भावस्य सूचको गुणक्रियादिः । 'अनुभाव- च तेनोक्तम् ) ॥ (४) ॥ *|| लज्जनम् । 'ओलस्जी नीडे' ( तु० प० से०) | अप्रत्ययः (३|३|१०३ ) | 'झलां जश् ऋशि' (८॥ ४॥५३) ॥ (५) ॥॥ पश्च 'लजायाः' || गर्व इति ॥ 'गर्व माने' (चु० आ० से ० ) । घञ् ( ३) सापत्र पान्यतः ॥ २३ ॥ ३।१८) ॥(१)॥*॥ अभि सर्वतो मानः । 'अभिमानोऽर्था- सेति ॥ सा लज्जा अन्यतवेत् सापत्रपा अयं हीमात्रेऽपि | दिदर्पे ज्ञाने प्रणयहिंसयोः’ । (२) ॥ ॥ 'अहम्' इति करण- 'हीलेजापत्रपा ब्रीडा' इति रत्नकोषात् ॥ (१) ॥ ॥ एकम् महंकारः ॥ (३) ॥*॥ त्रीणि 'अहंकारस्य' | 'पित्रादे: पुरतो जातलजायाः' ॥ मानश्चित्तसमुन्नतिः ॥ २० ॥ मान इति || (मत्समो नास्ति, इति) मननम् । 'मनु अ- १- असूक्षणमिति पाठे असूनामुक्षणं तापो यतः इति बोध्यम् । वबोधने' (त० आ० से ०) । घम् (३|३|१८) | 'मानं प्र. कचित् | ‘सूक्ष मनादरे' होकारकः । तस्मात्संपूर्वायुटि संसूक्षणम् । न विद्यते शोभन: क्षणो यस्मात् 'असुक्षणम्' इस्वमध्यमपीत माणे प्रस्थादौ मानचितोन्नतौ ग्रहे” इति हैमः ॥ ( १ ) ॥ ॥ 'संसुर्क्षणमनादरे' इति कोषान्तरेऽपीति धातुप्रदीपः । एवं 'चाकारा चित्तस्त्र समुन्नतिः ॥ (२) ॥॥ द्वे (अतियोग्यमपि प्रति- | दिवमिइ प्रामादिकमित्याङ्गः इत्यपि मुकुटबुधमनोहरे ॥