पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । कारुण्यं करुणा घृणा | कृपा दयानुकम्पा स्यादनुक्रोशोऽपि कारुण्यमिति ॥ करुणः करुणावान् । तस्य भावः । ब्राह्मणादित्वात् (५।१।१२४) व्यञ् ॥ ( १ ) ॥ ॥ करणम् । 'कृवृदारिभ्य उनन्' ( उ० ३१५३ ) | 'करुणो रसवृक्षयोः । करुणा तु कृपायां स्यात्' इति हैमः ॥ (२) ॥॥ ध्रिय- न्तेऽनया । ‘धृ सेचने’ (भ्वा०प०अ०) । बाहुलकान्नकू । घृणा तु स्याज्जुगुप्सायां करुणायाम्' इति हैमः ॥ (३) || कपणम् । 'कप कृपायाम्' (भ्वा० आ० से ० ) । ‘क्रपेः संप्रसारणं च’ (ग० ३४३११०४) इति भिदादिपा- 'भैरवः पुंसि शंकरे, भीषणे त्रिषु । (रागभेदे च)’ ॥ (१) अथेति ॥ भीरोरिदम् 'तस्येदम्' (४ | ३ | १२०) इत्यण् । ठादेङ् । 'कृपो द्रोणश्यालके स्याद्रोणपत्न्यां कृपी स्मृता । कृपा दयायाम् ॥ (४) ॥ ॥ दयते रक्षयनया | ‘दय दान- गतिहिंसारक्षणेषु' । भिदायङ् (३|३|१०४ ) || (५) ॥ ॥ अनुकम्पनम् । ‘कपि किंचिञ्चलने' (भ्वा० आ० से ० ) | ‘गुरोश्च’ (३।३॥१०३) इत्यः ॥ (६) ॥ ॥ अनुक्रोशन्त्यनेन । ' कुश आह्वाने रोदने च' (भ्वा०प० अ०) । 'हलव' (३ | ३ | १२१) इति घञ् ॥ (७) ॥ ॥ सप्त 'करुण- रसस्य' | विदारिभ्य उनन्' ( उ० ३२५३)। 'दारुणो रसमेदे ना त्रिषु ॥*॥ दारयति चित्तम् । ‘दृ भये' (स्वा०प० से ० ) | ‘कॄ- तु स्याद्भयावहे' इति विश्वमेदिन्यौ ॥ ( २ ) ॥*॥ भीषयते ॥ ल्युः (३।१॥१३४) युच् (३॥३।१०७) वा । 'भीषणं रखे शलयां, ना गाढे दारुणे त्रिषु' ॥ (३) ॥ ॥ बिभेलस्मात् 'भियः घुग्वा' ( उ० १९१४८ ) इति सक् षुगागमञ्च | 'भीष्मो रुद्रे च गाङ्गेये राक्षसे च भयंकरे" इति हैमः ॥ ( ४ ) || || 'भीमादयोऽपादाने' (३१४१७४) । मकि षुग- भावे । 'भीमो वृकोदरे घोरे शंकरेऽप्यम्लवेत से' इति हैमः ॥ (५) ॥ ॥ घोरयति । ‘धुर भीमार्थशब्दयोः’ (तु॰ प० से॰)॥ यन्तात् (३।१॥२६) अच् ( ३ | १ | १३४ ) | हन्ति वा । 'ह- न्तेर्हुरच' ( उ० ५१६४ ) इत्यच् प्रत्ययॊो चुरादेशश्च । ‘धोरो हरे दारुणे च' इति हैमः ॥ (६) ॥ ॥ त्रिनेत्यस्मात् ॥ 'बिभी भये' (जु० प० अ०) । 'आनकः शीभियः- (उ० ३१८२ ) | 'भयानकः स्मृतो व्याघ्रे रसे राहौ भयंकरे' ॥ (७) ॥॥ भयं करोति । 'मेघर्तिभयेषु कृञः' (३१२९४३) इति खच् ॥ (८) ॥ ॥ प्रतिगतं भयेन । प्रादिसमासः (वा० २।२।१८) । प्रतिगतं भयमस्मिन् । 'प्रादिभ्यो घा- तुजस्य -' (वा० २।२।२४) इति वा । 'प्रतिभयं भये भीष्मे¨ इति हैमः ॥ (९) ॥ ॥ नव 'भयानकरसस्य' । मेदेन कीर्तनं त्वेषां धर्ममात्रपरत्वात् । भैरवादयस्तु धर्म धर्मिणि च वर्तन्ते इति भेदः ॥ अथो हसः ॥ १८ ॥ हासो हास्यं च अथविति ॥ हसनम् । ‘इसे इसने' (भ्वा०प० से०) 'स्वनहसोर्वा' (३|३|६२) इत्यप् | हसः ॥ ( 9 ) ॥ * ॥ घत्रि (३।३।१८) हासः ॥ (२) ॥ ॥ यति ( ३॥ १ ॥१२४) हास्यम् ॥॥ धात्वर्थनिर्देशे बुलि (वा० ३।३११०८) हसि काऽपि । 'तत्र हासो हसो हास्यं घर्घरं हासिका स्त्रियाम्' इति शब्द|र्णवः ॥ (३) ॥ * ॥ त्रीणि 'हास्यरसस्य' ॥ बीभत्सं विकृतं त्रिविदं द्वयम् । बीभत्समिति ॥ बघेर्निन्दायां सन् ( ३१११६ ) भावे घञ् ( ३१३।१८) यद्वा ‘अ प्रत्ययात्' ( ३ | ३ | १०२ ) | बीभ - सास्यत्र । अर्श आयच् (५२११२७) । 'बीभत्सो ना- र्जुने, क्रूरघृणात्मविकृते त्रिषु' ॥ (१) ॥ ॥ विकरणम् - विकृ- तम् । जुगुप्साप्रभवत्वात् । 'विष्ठाकामज उद्वेगी क्षोभणो रुधि - रादिजः । बीभत्सो द्विविधः' । बीभत्सादिद्वयं तद्वति त्रि- लिङ्गम् । प्रज्ञायणि (५४१३८ ) वैकृतोऽपि । 'विकतो वै- कृतोऽथा ग्रहायण्याम ग्रहायणम्' इति शब्दार्णवात् । 'विकृतं त्रिषु बीभत्से रोगितेऽसंस्कृतेऽपि च' इति विश्वः ॥ (२) | | द्वे 'बीभत्सस्य' || [ प्रथमं काण्डम् साधु ॥ (३) ॥ * ॥ चित्रयति । 'चित्र चित्रकरणे' (चु० उ० ऽद्भुते | आलेख्ये करे ) चित्रालाखुपणसुभद्रयोः । गोड- से०) ज्यन्तात् पचाद्यच् (३ | १ | १३४) | ('चित्रं खे तिलके- म्वाप्सरसोर्दन्यां नक्षत्रोरगमेदयोः' इति हेमचन्द्रः ॥ (४) ||*|| चत्वारि 'अद्भुतस्य ॥ विस्मयोऽद्भुतमाश्चर्य चित्रमपि विस्मय इति ॥ विस्मयनम् । 'स्मिड् ईषद्धसने' (भ्वा० आ० अ०) । 'एरच्' (३१३१५६) 'विस्मयोऽद्भुतदर्पयोः ' इति हैमः ॥ (१) ॥ ॥ अत् आश्चर्यार्थेऽव्ययम् । तस्य भव - नम् । 'अदिभुंवो डुंतच्' ( उ० ५१ ) ॥ (२) ॥॥ आ इति चर्यते अभिनीयते । 'आश्चर्यमनित्ये' (६।११४७) इति | दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् । अथ भैरवम् ॥ १९ ॥ भयंकरं प्रतिभयम् रौद्रं तूत्रम् रौद्र मितिः ॥ रुद्रस्येदम् । अण् (४ | ३ | १२०) यत्तु - रुँद्रो | देवतास-इति मुकुटेनोक्तम् । तत्र । महविः खामिया एवं देवतात्वात् । 'रौद्रो भीष्मे रसे तीव्रे रौद्री गौर्याम्' इति हैमः ॥ (१) ॥ ॥ 'उच समवाये' (दि० प० से ० ) । ऋ जेन्द्र - ( उ० २ (२८) इवि रन् । 'उन्नः शूद्रासुते क्षत्रा १ ~~इतः पूर्व 'दूर्वायाम्' इति लिखितमासीत् । परंतु तत्र भार्ग: वीश न्दाथैकथनम् - इति न प्रकृतोपयोगि ॥ २ - शृङ्गारो विष्णुदेव स्याद्धास्थः प्रमथदैवतः । करुणो यमदैवस्तु स्याद्रौद्र रुद्रदैवतः" इति भरतवाक्यात् ॥