पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नायवर्गः ७ ] व्याख्यासुधाख्यव्याख्यासमेतः । तत्र पञ्चमस्य संधेर्द्वे । प्रस्तुतकथासमापनस्येत्यन्ये । 'निर्वहणं | नवमः । वात्सल्यं दशमः | रस्यन्ते । 'रस आस्वादने' चुरा- तु निष्ठा स्त्री संहारव समापने' इति शब्दार्णवः | समे इति । समानार्थे, न तु समानलिङ्गे | शब्दार्णवे लिङ्गभेददर्शनात् । निष्ठा निर्वहणे वर्तते, इति योजना ॥ ( २ ) ॥ * ॥ द्वे 'निर्व- हणस्य' | यदन्तः । कर्मणि घञ् (३।३।१९) । 'रसो गन्धरसे जले | शृङ्गारादौ विषे वीर्ये तिक्तादौ द्रवरागयोः ॥ देहधातुप्रभेदे च पारदस्खादयोः पुमान् । स्त्रियां तु रसना पाटा शल्लकी कङ्गु- भूमिषु' इति विश्वमेदिन्यौ ॥ * ॥ एकैकम् 'शृङ्गारादिरसा- नाम् ॥ हण्डे हसे हलाह्वानं नीचां चेटीं सखीं प्रति ॥ १५ ॥ हण्ड इति ॥ नीचां प्रत्याहानं हण्डे । चेटी प्रति हजे । सखीं प्रति हला । त्रीण्यव्ययानि | हिण्डते | 'हिडि गयना- दरयोः’ (भ्वा० आ० से०) । बाहुलकादेप्रत्ययः, इतोऽका- रश्च ॥ (१) ॥ ॥ हजे इत्यत्र डस्य जोऽपि ॥ ( २ ) ॥ ॥ हलति । ‘हल विलेखने’ (भ्वा०प० से ० ) । बाहुलकादाप्र- त्ययः ॥ (३) ॥ ॥ हलाशब्दष्टाबन्तोऽपि सखीपर्यायः । तत्र पचाद्यच् (३।१।१३४) । ‘बाला वासूः सखी हला' इति स्त्री- काण्डे बोपालितात् ॥ ‘प्रत्येकमेकैकम् ॥ अङ्गहारोऽङ्गविक्षेपः अङ्गेति ॥ अङ्गस्य स्थानात् स्थानान्तरे नयनमशहारः । अङ्गस्य हरणम् । 'हृञ् हरणे' (भ्वा० उ० अ० ) | घञ् ( ३ | ३।१८) अङ्गुल्यादिविन्यासः ॥ (१) ॥ * ॥ अङ्गानां विक्षेपः । ‘क्षिप प्रेरणे’ (तु० उ० अ०) । घञ् (३|३|१८) । 'अङ्गहार- स्त्वङ्गहारिर्द्वित्रादिमाम्बिकाम्बिका' इति शब्दार्णवः ॥ ( २ ) ॥ * ॥ द्वे 'नृत्यविशेषस्य' | व्यञ्जकाभिनयौ समौ । व्यञ्जकेति ॥ व्यनक्ति । ‘अजू व्यक्त्यादौ ' (रु०प० से०) । ण्वुल् (३।१।१३३) ॥ (१) ॥*॥ अभिनयत्यर्थम् । पचायच् (३|१|१३४) । वाचिकाङ्गिकाहार्यसात्विक भेदाच्चतुर्विधः ॥ (२) ॥ ॥ द्वे 'मनोगतभावाभिव्यञ्जकस्य' || ७७ शृङ्गारः शुचिरुज्ज्वलः ॥ १७ ॥ शृङ्गार इति ॥ शङ्खं प्राधान्यमियति । 'कर्मण्यण' ( ३१ २॥१) । 'शृङ्गारो गजमण्डने | सुरते रसभेदे च शृङ्गारं नागसंभवे । (चूर्णे लवङ्गपुष्पे च ) इति हैमः ॥ (१) ॥॥ उत्तमयुवप्रकृतिकत्वेन जुगुप्सारहितत्वाच्छुचिः । शोचन्त्यनेन वा । 'इगुपधात्त्'ि ( उ० ४|१२०) इतीन् । 'शुचिः शुद्धे सितेऽनले । ग्रीष्माषाढानुपहतेषूपधाशुद्धमन्त्रिणि । शृङ्गारे च इति हेमचन्द्रः ॥ (२) ॥ ॥ उच्चैज्वलति नकाशते | अच् । ( ३ | १ | १३४ ) । न तु 'ज्वलति-' (३|१|१४०) इति णः । तत्र 'अनुपसर्गात्' इत्यनुवृत्तेः । 'उर्ज्वलस्तु विकासिनी । शृङ्गारे विशदे दीप्तेऽपि ' इति हैमः ॥ (३) ॥*॥ त्रीणि 'शृङ्गारस्य' ॥ उत्साहवर्धनो वीरः उत्साहेति ॥ उत्साहेन वर्धते । 'वृधु वृद्धौ' (स्वा० आ० से ० ) । युच् ( ३ | २ | १४९ ) | उत्साहं वर्धयतीति वा । ल्युः (३॥१॥१३३) ॥ (१) ॥ ॥ वीरमति । ‘श्शूर वीर वि- ईर्ते ईरयति वा । ' ईर गतौ' (अ० आ० से ० ) कः (३।१। क्रान्तौ' चुरादिः । पचाद्यच् (३|१|१३४) | यद्वा विशेषेण १३५ ) । अजति वा रक् ( उ० २११३) | 'वीरो जिने भटे श्रेष्ठे वीरं यां नतेऽपि च । वीरा गम्भारिकारम्भाताम- निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके ॥१६॥ | लक्येलवालुषु ॥ मदिराक्षीरकाकोली काष्टोदुम्बरिकासु च । निर्वृत्ते इति ॥ अङ्गेन निर्वृत्तं भ्रूविक्षेपादि सत्त्वेन मनो- | पति पुत्रवतीक्षीरविदारी दुग्धिकाखपि' इति हेमचन्द्रः ॥ ( २ ) वृत्त्या निर्वृत्तं स्तम्भादि । 'निर्वृत्तेऽक्षयूतादिभ्यः' (४॥ ॥ ॥ द्वे 'वीररसस्य' ॥ ४११९ ) इति प्राग्वहतीयष्ठक् ॥ ( १ ) ॥ * ॥ (२) ॥ ॥ ‘स्तम्भः स्वेदोऽथ रोमाञ्चः खरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु- प्रलय इत्यष्टौ सात्त्विका गुणाः' क्रमेणैकैकम् ॥ शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः । बीभत्सरौद्रौ च रसाः शृङ्गारेति ॥ शृङ्गारादयोऽष्टौ रसाः । चैशब्दाच्छान्तोऽपि प्रतीकारकरणदानाद्यनुभावितो इर्षावेशचिन्तादिसंचारितो वीरः | २ | शोकस्थायिभावको मृताद्यालम्बनकस्तद्गुणानुद्दीपितो रोदनाद्यनुभावितो दैन्यादिसंचारितः करुणः | ३ | विस्मयस्थायिको विस्मयजनक कर्म कर्त्रा- लम्बनको विस्मयकर्मायुद्दीपितश्चकितताद्यनुभावितो हर्षादिसंचारि- तोऽद्रुतः १४ | हासस्थायिभावको विकृतकृदालम्बनको वैकृतालुद्दीपितो गलफुल्लनाधनुभावितः श्रमादिसंचारितो हास्यः । ५ । भयस्थायिभावको विकटाधालम्बनकस्त द्विकटकर्माद्दीपितः पलायनायनुभावितो जड़ता दिसंचारितो भयानकः | ६ | जुगुप्सास्थायिभावको विण्मूत्राचा लम्ब नको दुर्गन्धासुद्दीपितो निष्ठीवनाद्यनुभावितो ग्लान्यादिसंचारितो बीभत्सः । ७ । क्रोधस्थायिभावको द्विषदालम्बन कस्तदपकाराबुद्दीपितो विकत्थनायनुभावितो गर्वादिसंचारितो रौद्रः | ८ | इति तत्तलक्षणं १- शान्तस्यालौकिकत्वेन, वत्सलस्य पुत्रादिलेहरूपत्वाद्रत्यात्म कत्वेन, न निर्दिष्टौ - इति स्वामिमुकुटौ | रसा इति । तत्र 'विभावैरनु भावैश्च युक्तो वा व्यभिचारिभिः । आस्वायत्वात्प्रधानत्वात्स्याय्येव तु रसो भवेत्' इत्युक्तेः रत्यादिः स्थायीभाव एव सामाजिकैश्चर्न्यमाणो रसपदव्यपदेश्यो भवति । तत्र रतिस्थायिभावकः कान्ताद्यालम्बनकः स्रक्चन्दनायुद्दीपितः कटाक्षाद्यनुभावितो ब्रीडादिसंचारितः शृङ्गारः | १ | उत्साहस्थायिभावको द्विषविज नादी नालम्भन कोऽपकारगुणापदुद्दीपितः । बोध्यम् ॥