पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ प्रथमं काण्डम् नवमाल्युमा ॥ जम्बूद्वीपविभागश्च' इति हैमः ॥ ( १ ) ॥ *॥ आ० से ० ) 'गुरोच हल : ( ३|३|१०३ ) इत्यः ॥ (१) ॥*॥ द्रियते । ‘दृङ् आदरे’ तुदादिः । ण्वुल् ( ३|१|१३३ ) | भर्तृ 'नाट्योक्तौ' इत्यधिकारस्य प्रायिकत्वादम्बादीनां केषांचि- राज्ञो दारकः ॥ ( २ ) ॥ * ॥ द्वे 'युवराजस्य' ॥ दन्यत्रापि प्रयोगः ॥ एकम् 'मातुः' ॥ राजा भट्टारको देवः अथ बाला स्याद्वासू राजेति ॥ भटति | 'भट परिभाषणे' ( भ्वा०प० से ० ) | क्किप् ( ३।२।१७८ ) भट् चासौ तारकश्च | पृषोदरा दिलात् अथेति ॥ बाला कुमारी वासूः वास्यते स्वगृहे । वसेः 'कुमार्याः' ॥ ( ६।३।१०९ ) टुत्वनिषेधो न । यद्वा टलति । 'टल विवे' ( भ्वा०प० अ० ) ण्यन्तावा हुलकादूः ॥ ( १ ) ॥ॐ॥ एकम् ( भ्वा० प० से ० ) । बुल् ( ३|१|१३३ ) | रलयोरेकत्वस्मर- णम् । भट् चासौ टारकश्च । भट्टं स्वामित्वमृच्छति वा । 'ऋ " गतौ ' ( भ्वा०प० से ० ) । 'कर्मण्यण' ( ३ | २ | १ ) ततः खार्थे कन् (५१३१७७ ) । 'भट्टारको नृपे नाट्यवाचा, देवें तपो- घने' इति मेदिनी ॥ (१) ॥ ॥ दीव्यति | अच् ( ३ ३ | १३४ )। ‘देवं हृषीके देवस्तु नृपतौ तोयदे सुरे' इति हैमः ॥ ( २ ) ॥ * ॥ द्वे 'राज्ञः' ॥ ७६ तत्सुता भर्तृदारिका । तत्सुतेति ॥ भर्तु राज्ञो दारिका ॥ ( १ ) ॥ * ॥ एकम् 'राशः सुतायाः' ॥ देवी कृताभिषेकायाम् देवीति ॥ अच् ( ३।१।१३४) टित्त्वात् डी (४|१|१५ ) । ‘देवी कृताभिषेकायां तेजनीस्पृक्कयोरपि' इति हेमचन्द्रः ॥ (१) ॥ * ॥ 'बद्धपट्टाया राश्याः' एकम् ॥ इतरासु तु भट्टिनी ॥ १३ ॥ इतरास्विति ॥ भटे: ( भ्वा०प० से० ) तनि ( बाहुल- कात् ) भट्टः । सोऽस्त्यस्याः पतित्वेन | भट्टिनी | इनिः (५१२ | ११५ ) । 'भट्टिनी द्विजभार्यायां, नाट्योत्त्या राजयोषिति' ॥ ( १ ) ॥ ॥ एकम् 'इतरराइयाः' । अत्र विशेषः शब्दा- र्णवे—‘गणिकानुचरैरज्जुकेति नाम्नां नृपेण सा । युवराजस्तु सर्वेण कुमारो भर्तृदारकः ॥ भट्टारको वा देवो वा वाच्यो भृत्य जनेन सः । ब्राह्मणेन तु नान्नैव राजन्नित्यृषिभिः स च ॥ वयस्य राजन्निति वा विदूषक इमं वदेत् । अभिषिक्ता तु राज्ञासौ देवीत्यन्या तु भोगिनी ॥ भट्टिनीत्यपरैरन्या नीचैर्गौ- स्वामिनीति सा' इति ॥ . अब्रह्मण्यमवध्योक्तौ · अब्रह्मण्यमिति ॥ वधं नाईति, इत्युक्तौ । ब्रह्मणि साधु । 'तत्र साधुः' (४१४ १९८ ) इति यत् । 'ब्रह्मण्यं स्याद्र- ह्मसाधुब्रह्मदारुशनैश्चरे' । ततो नसमासः ( २|२|६ ) ॥ (१) ॥ * ॥ 'अवध याच्यायाम् । इत्येके । एकम् 'वध्यस्य ब्राह्मणादेर्दोषोक्तेः' ॥ आर्यस्तु मारिष ॥ १४ ॥ आर्य इति ॥ अर्जु योग्यः । 'ऋ गतौ' (भ्वा०प० अ० ) । नाचरन् । तिष्ठति प्रकृताचारे स तु आर्य इति स्मृतः ‘ऋहलोर्ण्यत्’ ( ३।१।१२४) । 'कर्तव्यमाचरन्काममकर्तव्यम इति वसिष्ठः | ( आर्यौ सैज्जनसौविदौ' ) ॥ ॥ मर्षणात्सह- नातू मारिषः । पृषोदरादिः ( ६ | ३ | १०९ ) | हिंसानिवारक- त्वाद्वा । 'रिष हिंसायाम् ' ( भ्वा० प० से ० ) । 'इगुपध- ' (३।१।१३५ ) इति कः । प्रतिषेधार्थकमाशब्देन समासः । 'मारिष: शाकभिद्यार्ये नाट्योक्तौ पुंसि भाषितः' इति मूर्ध न्यान्ते रभसः । मार्षश्च । 'आर्ये मारिषमार्षको इति शब्दार्णवात् । 'मारिषः शाकभियार्ये नाट्योक्त्या पुंसि, योषिति । दक्षाम्बयाम् ॥ (१) ॥ * ॥ एकं 'मान्यस्य' ॥ अत्तिका भगिनी ज्येष्ठा अत्तिकेति ॥ अत्ता माता । सैव । 'संज्ञायां कन्' ( ५॥ ३१९७ ) | 'अत्तिका चान्तिका तथा' इति द्विरूपकोशाद- न्तिकापि । 'अन्तिकं निकटे वाव्यलिङ्गं स्त्री सातलौषधौ । चुल्लयां ज्येष्ठभगिन्यां च नाट्योत्तयां कीर्त्यतेऽन्तिका' ॥ (१) ॥ ॥ एकम् 'ज्येष्ठभगिन्याः ॥ निष्ठा निर्वहणे समे । निष्ठेति ॥ नियतं स्थानम् । निष्ठा । 'आतश्चोपसर्गे ( ३।३।१०६ ) इत्यङ् । 'उपसर्गात्सुनोति' ( ८३१६५ ) इति षः । 'निष्ठोत्कर्षव्यवस्थयोः । क्लेशे निष्पत्तौ नाशेऽन्ते नि र्वाहे याचने व्रते' ॥ ( १ ) ॥ * ॥ निर्वाहो निर्वहणम् । मुख- प्रतिमुख - गर्व - विमर्श - निर्वहणाख्याः पञ्च नाटके संधयः । १ - 'तातेनाम्ब विहीनोऽस्मि' 'बालभावेऽहमम्बया' इत्यादावना व्योक्तावप्यम्बाशब्दप्रयोगः । 'तत्र मातः किमसदृशं करणं वचस्ते' इति वेणीसंहारादौ नाट्योक्तावपि मात्रादीनां प्रयोगः । तस्मादम्बादीनां नाट्ये प्रायशः प्रयोगाद्विधिरयम् । अज्जुकादीनां त्वन्यत्राप्रयोगान्नि यमः । एतदेवाह शब्दार्णवकार:- 'अथैषां रूपकाराणामुक्तीर्वक्ष्याम्य राजश्यालस्तु राष्ट्रियः । • राजेति ॥ राष्ट्रेऽधिकृतः । 'राष्ट्रावारपाराखौ' ( ४ | २ | | शेषतः | कासुत्विन्नियमस्तत्र विधिरेव च कासुत्वित्' इति इति मुकुटः ॥ ९३ ) इति घः ॥ (१) ॥*॥ एकम् 'राज्ञः श्यालस्य' ॥ अम्बा माता २ - सौविदे यथा 'अन्तःपुरं समर्यादमायैरेव हि कार्यते' इत्यनेकार्थ कैरवाकरकौमुदी ॥ ३~-'दक्षस्य मुनेरम्बा जननी' इत्यनेकार्थ कैरवा - करकौमुदी ॥ ४ - 'शोभनौषधेः' इति पाठः ॥ अम्बेति ॥ अम्ब्यते शब्यते । 'अबि शब्दे' (भ्वा०