पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ प्रथमं काण्डम् विभुजादित्वात् ( ३।२।५ ) कः पृषोदरादित्वात्सलोपः ( ६ |३| - 'शिल्पिनि न्' (३॥१॥१४५) । षित्त्वात् (४१॥४१) ङीष् । १०९ ) । यद्वा कश्च कुश्च ककू । ते भाति । 'भा दीप्तौँ' (अ० प० अ० ) अन्तर्भावितण्यर्थः । 'आतोऽनुप-' (३।२।३ ) इति 'नर्तकः केवैले पोटगलचारणयोर्नटे । नर्तकी लासिकायां च करेण्वामपि योषिति ॥ (१) ॥ ॥ लसति । 'लस श्लेष- कः । 'ककुभो रागभेदेऽपि वीणाङ्केऽर्जुनपाद पे' ॥ (१) ॥*॥ | णक्रीडनयोः' (भ्वा० प० से ० ) बुल् ( ३ |१|१३३ ) । अनयोः प्रसेव्यते । 'षेत्र सेवने' (भ्वा० आ० से ० ) । कुन् ( उ० २ | | क्रियोपाधिकतया वाच्यलिङ्गत्वात्पुंस्त्व निर्देश स्यौत्सर्गिकत्वात् 'न- (३२) । अचि (३।१।१३४ ) प्रसेवः अपि । 'प्रसेवस्तु वी र्तको लासकः समौ इति वक्तव्ये स्त्रीनिर्देशो ङीष्टापोर्वि- णाजस्यूतयोर्हतौ' ॥ (२) ॥ * ॥ द्वे 'वीणादण्डाधः स्थित- वेकार्थः । 'लासको केकिनर्तको' इति हैमः ॥ (२) ॥॥ द्वे शब्दगाम्भीर्यार्थचर्मावनद्धदारुमयभाण्डस्य' | वीणा- 'नर्तक्याः' ॥ प्रान्तस्थवककाष्ठविशेषस्येत्यन्ये || कोलम्बकस्तु कायोऽस्याः विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् । कोलम्बक इति ॥ अस्या वीणायाः कायः अलाबुद- 'लबि अवस्रंसने ' ( भ्वा० आ० से ० ) || ( १ ) ॥ * ॥ द्र- विलम्बितमिति ॥ विलम्बन्ते करचरणादयोऽत्र | ण्डककुभसमुदाय स्तन्त्री रहितः । 'कुल संस्त्याने' ( भ्वा०प० से॰ ) बाहुलकादम्बच् । ततः कन् ( ५॥३॥९७ ) । यद्वा कुले. र्विच् ( ३।२।७५ ) । अम्बते । अम्ब्यते वा । 'अब ( भ्वा० आ० से० ) । ण्वुल् ( ३।२।१३३ ) । हुन् ( उ० ३। ३२.) वा कोल् चासावम्बकश्च ॥ (१) ॥ ॥ एकम् 'तन्त्री हीनवीणायाः' ॥ ) । दे' तः । तन्न । वन्ति शीघ्रं गच्छन्त्यत्र । 'दु गतौ' ( भ्वा०प० अ० उभयत्रापि 'क्तोऽधिकरणे च ( ३१४११७६ ) इति यत्तु – ‘भावे तः' ( ३।३।११४ ) – इति मुकुटः । अन्यपदार्थस्य नृत्यस्यालाभप्रसङ्गात् । 'द्भुतं त्रिषु । शीघ्रं विलीने विद्राणे' ॥ ( २ ) ॥ * ॥ तयोर्मध्ये भवत्वान्मध्यम् | उपनाहो निबन्धनम् ॥ ७ ॥ ‘अ सांप्रतिके’ ( ४।३।९ ) इत्यः | 'मध्यं वैलमे न स्त्री स्याच्या उपनाह इति ॥ उपनद्यतेऽनेनास्मिन् वा । 'जह ब- य्येऽन्तरेऽधमे त्रिषु' ॥ (३) ॥ * ॥ एषु यथाक्रमं तत्त्वा- न्धने’ (दि० उ० अ० ) ‘हलश्च' ( ३।३।१२१ ) इति घन् । दित्रयम् । तननम् । तत् | संपदादित्वात् ( वा० ३|३|१०८ ) ‘उपनाहो व्रणालेपपिण्डे वीणानिबन्धने' ॥ (१) ॥॥ किप् । तदस्यास्ति । ‘वप्रकरणेऽन्यैत्रापि' (वा० ५॥२॥ १०९ ) निबध्यतेऽनेनास्मि॒िभ्वा । ‘बन्ध बन्धने' (या०प०अ० ) । इतिः । ‘तसौ मत्वर्थे ( १९४७ १९ ) इति भवान जश्त्वम् । ‘करणाधिकरणयोश्च’ ( ३।३।११७ ) इति ल्युट् ॥ (२) ॥ ॥ 'तत्त्वं परात्मनि । वाद्यमेदे खरूपे च' इति हैमः ॥ (१) ॥*॥ ओचनम् । ‘उच समवाये' ( दि०प० से ० ) । घञ् ( ३।३।१८ ) | पृषोदरादित्वात् ( ६।३।१०९ ) घः । 'ओघो वेगे जलस्य च । वृन्दे परम्परायां च द्रुतनृत्योपदेशयोः ॥ (२) ॥ * ॥ हननम् । 'इन हिंसागत्योः’ (अ० प० अ० ‘मूर्ती घनः' (३॥३॥७७ ) इत्यप् धनादेशश्च । ‘संघे घनं मध्यनृत्तवाद्यप्रमेदयोः' इति हैमः ॥ (३) ॥ ॥ विल- स्वितद्रुतमध्यानां नृत्यगीतवाद्यानां' तत्त्वादिक्रमेणै- कैकम् ॥ द्वे 'यत्र तमयो निबध्यन्ते तस्योर्ध्वभागस्य' ॥ वाप्रदा डमड्डडिण्डिमझर्झराः । मर्दलः पणवोऽन्ये च ) । मुस्ते शब्द तालः कालक्रियामानम् बाद्येति ॥ ‘डम्’ इति शब्दमियति । मृगय्वादित्वात् (उ० १।३७ ) अर्तैः कुः । गणपाठादेव गुणः ॥ (१) ॥॥ स एव महानूंं मङ्गुः । ‘टुमस्जो शुद्धौ' ( तु०प० अ० ) । ‘भृमृशी–’ (उ० ११७) इत्यादिना उः । पृषोदरादित्वात् (६।३।१०९) जस्य डः ॥ (१) ॥ * ॥ ‘डिण्डि' इति मिनोति प्रकाशयति । डः (वा० ३२१०१ ) ॥ ( १ ) ॥*॥ झर्झशब्दं राति । 'अतः - ' ( ३|२|३ ) इति कः । यद्वा 'झर्झ शब्दे' (भ्वा०, तु०प० से ० ) । अरन् (*) | 'झर्झरः स्यात्क- लियुगे बाद्यभाण्डे नदान्तरे । झल्लरी झर्झरी च द्वे केश- चक्रे तु वायके’ ॥ (१) ॥*॥ मर्दमुपमर्द लाति । 'आतः' न्तरे ॥ बायभाण्डे च कांस्यस्य त्सरौ ताली जटौषधौ । माभ्यां च समिते । गीताकालक्रियामाने करास्फाले द्रुमा- ( ३।२।३ ) इति कः ॥ (१) ॥*॥ पणं व्यवहारं वाति गच्छति । क्लीबं तु हरिताले स्यात्' इति विश्वमेदिन्यौ ॥ (१) ॥*॥ कः ( ३१२१३ ) ॥ (१) ॥ * ॥ अन्ये गोमुखहुड्डकादयः । ( 'गोमुखं कुटिलागारे वाद्यभाण्डे च लेपने' । 'हुड्डुकं मद- मत्ते स्याद्दात्यूहे वाद्यभिद्यपि’ ) । 'वाद्यविशेषाणां पृथक् 'पृथक्' एकैकम् ॥ ताल इति ॥ तलनम् । 'तल प्रतिष्ठाकरणयोः' ( चु० प० से ० ) । घन् ( ३ | ३ | १८ ) 'तालः करतलेऽङ्गुष्ठमध्य- १ -- हैमे तु 'केलके' इत्युक्तम् । क्रीडके' इति व्याख्यातमनेकार्थ- कैरवाकरकौमुद्याम् ॥ २ -- वलने कायमध्यभागे यथा 'ननाम म ध्योऽतिगुरुत्वभाजा नितान्तमाक्रान्त श्वाङ्गनानाम्' इत्यनेकार्थकैरवा- करकौमुयाम् । अत्र तु 'बिलम्बे' इति लिखितमासीत् ॥ ३ - भाष्ये नर्तकीलासिके समे ॥ ८ ॥ नर्तकीति ॥ नृत्यति । 'नृती गात्रविक्षेपे' (दि० प० से ० ) | तु 'अन्येभ्योऽपि' इति दृश्यते ॥