पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाट्यवर्ग: ७ ] प्राच्यास्तु ‘तालव्याद्येव’ इत्याहुः ॥ (१) ॥ * ॥ एकम् 'वंशवा- द्यस्य' || व्याख्यासुधाख्यव्याख्यासमेतः । कांस्यतालादिकं घनम् ॥ ४ ॥ कांस्येति ॥ कांस्यमयस्तालः कांस्यतालः । आदिना घ ण्टादि घनं निबिडत्वात् । हन्यते । 'हन हिंसागत्योः' ( अ० पं० अ० ) । 'मूर्ती घनः' ( ३॥३॥७७ ) इत्यप् घनादेश । घनः सान्द्रे दृढे दार्थे विस्तारे मुद्गरेऽम्बुदे । सङ्घे मुस्ते घनं मध्यनृत्तवाद्यप्रभेदयोः' इति हैमः ॥ ( १ ) ॥ * ॥ एकम् 'कांस्यतालादेः' ॥ चतुर्विधमिदं वाद्यवादित्रातोद्यनामकम् । • चतुरिति ॥ इदं ततादि चतुर्विधं वाद्यादित्रिकनामकम् । वाद्यते ध्वन्यते । वदेः (भ्वा० प० से० ) ण्यन्तात् ( ३११ | २६) 'अचो यत्' (३।१॥९७ ) ॥ (१) ॥ * ॥ ‘भूवादिदृग्भ्यो णित्रून्’ (उ० ४११७१ ) ॥ (२) ॥ ॥ आसमन्तात्तुद्यते ता- ज्यते । ‘तुद व्यथने’ (तु॰ उ० अ० ) | ण्यत् ( ३।१।१२४ ) ॥ (३) ॥ * ॥ त्रीणि 'ततादिचतुष्टयस्य' || मृदङ्गा मुरजाः मृदङ्गा इति ॥ मृद्यन्ते । 'मृद क्षोदे' ( क्या०प० से ० ) | 'विडादिभ्यः कित्' ( उ० ११ १२१ ) इत्यङ्गच् । मृत् अङ्गम- स्येति वा । ‘मृदङ्गो घोषवाद्ययोः' इति हैमः ॥ (१) ॥*॥ मुराद्वेष्टनाज्जातः । 'मुर संवेटने ( तु०प० से ० ) तुदादिः । ‘पश्चम्याम्–’ ( ३।२।९८ ) इति डः । मुरं वेटनं जातमस्येति वा ॥ (२) ॥ ॥ द्वे 'मृदङ्गस्य' || ७३ प० से ० ) । 'आतोऽनुप- ' ( ३ | २ | ३ ) इति 'सुपि ' ( ३।२।४ योगविभागात ) इति वा कः ॥ ( २ ) ॥ ॥ द्वे 'यशःपट- हस्य' ॥ भेदास्त्वयालियोर्ध्व कास्त्रयः ॥ ५ ॥ भेदा इति ॥ तेषां भेदास्तु त्रयः । अङ्के उत्सङ्गे भवः । शरीरावयवाद्यत् (४॥३॥५३ ) ॥ (१) ॥ ॥ आलिङ्ग्यते । ‘लिगि गतौ ' ( भ्वा० प० से ० ) | ण्यत् ( ३ | १ | १२४ ) ॥ (१) ॥॥ ऊर्ध्वः कायति शब्दायते । 'कै शब्दे' (भ्वा० प॰ से॰ ) । ‘सुपि’ ( ३।२।४ योगविभागेन ) इति कः । तदु- तम् – 'हरीतक्याकृतिस्त्वयो यवमध्यस्तथोर्ध्वकः । आलि ङ्ग्यश्चैव गोपुच्छो मध्यदक्षिणवामगाः' इति ॥ * ॥ ऊँवंशब्दं निर्वकारमपि केचित्पठन्ति ॥ (१) ॥*॥ प्रत्येकमेकैकम् ॥ स्थायरा पटहो ढक्का स्यादिति ॥ यंशोऽर्थः पटहः । शाकपार्थिवादिः (२|१| ६९ ) ॥ (१) ॥*॥ ‘ढक्’ इति कायति । 'कै शब्दे' (भ्वा० मेर्यामानकदुन्दुभी । भेर्यामिति ॥ बिभेत्यस्य रवात् । 'जिभी भये' ( जु० पं० से० ) । 'ऋजेन्द्र - ' ( उ० २१ २८ ) इति रन् । गौरादित्वात् (४२११४१ ) डी ॥ * ॥ 'वङ्कवादयश्च' ( उ० ४।६६ ) इति रिप्रत्यये 'रिः' अपि ॥ (१) ॥ * ॥ आनित्यनेन वादितेन । कुन् ( उ० २१३२ ) | आनयति प्राणयति सोत्साहान्करोति योधान् । ण्वुल् ( ३|१|१३३) वा । 'आनकः पटहे भेर्यां मृदङ्गे ध्वनदम्बुदे' ॥ (२) ॥ * ॥ 'दुन्दु' इति शब्देन भाति । बाहुलकात्किः । यद्वा यामुभति शब्देन । ‘उभ पूरणे’ (तु॰ प० से ० ) । पृषोदरादिः ( ६ | ३ | १०९ ) | यत्त्वौणादिक इ:- इति कौमुदी । तन्न । आतो लोपस्याप्रसङ्गात् । ('दुन्दुभि- भेर्यां दितिसुते विषे । अक्षबिन्दुत्रिकद्वन्द्वे' ) ॥ (३) ॥ ॥ स्वामी तु 'भेरी स्त्री दुन्दुभिः पुमान्' इति पठति ॥ द्वे 'भेर्याः' ॥ आनकः पटहोऽस्त्री स्यात् आनक इति ॥ ( १ ) ॥ ॥ पटेन हन्यते | डः (वा० २।३ ) इति कः इति वा । 'पटहो ना समारम्भे आनके ३।२।१०१ ) 'पट' इति शब्दं जहाति । 'अतोऽनुप-' ( ३ पुंनपुंसकम्' । अस्त्रीति पूर्वान्वयि । 'उपवासं गृहं देहं लोहं पटहमित्यपि इति पुंनपुंसकांधिकारे चन्द्रगोम्युक्तः ॥ द्वे 'पटहस्य' | · कोणो वीणादिवादनम् ॥ ६ ॥ कोण इति ॥ वीणादि वाद्यते येन धनुराधा कृतिना स कोणः । कुण्यते । 'कुण शब्दोप रणयोः' ( तु०प० से० ) । देवदनं सारिका च सा' इति शब्दार्णवः । 'कोणो वा- 'हलच' ( ३।३।१२१ ) इति घन् । 'द्वयोस्तु कोणो वीणा- द्यप्रभेदे स्याद्वीणादीनां च वादने । एकदेशे गृहादीनामस्रौ च लगुडेऽपि च' इति मेदिनी । 'कोणो वीणादिवादने । लगु- डेऽस्रौ लोहिताङ्गे’ इति हैमः ॥ (१) ॥ ॥ एकम् 'वीणादि- 'वादनस्य' || वीणादण्डः प्रवालः स्यात् वीणेति ॥ वीणाया दण्डः ॥ ( १ ) ॥॥ प्रकर्षेण १–‘शुषिरं शिष्यं शीर्षं तालव्यादयः' इति सभेदकोषदर्शन स्य मुकु- (३।३।१९ ) प्रचालो विद्वमे वीणादण्डेऽभिनवपल्लवे’ इति वल्यते संव्रियते । 'वल संवरणे' ( भ्वा० प० से० ) । घ टेन का रितत्वात् । परं त्वग्रें पातालभोगिवर्गान्तर्गतशुषिपदव्याख्यायाम् दन्त्यादिरप्ययं शब्दः । ‘विवराभिधायिनि शुषिरादौ शास्त्रेषु दन्त्यता हैमः ॥ ( २ ) ॥ * ॥ द्वे 'वीणादण्डस्य' ॥ लव्यौ' इत्यूष्मविवेकात् इति तेनैवोक्तेन विरोधादनुपादेयमिदम् । न चोक्तस मेदकोषवैयर्थ्य मिति वाच्यम् । वस्य वहिवाचकशुषिरशब्दे नियामकत्वादित्य रुचिराहुरित्यनेन सूचिता ॥ २ -- 'कुर्वतीरुपलैस्तु- कुर्भुवनं नीचमूर्ध्वजैः । तस्या बनालीरन्वेति चित्रा नागचमूर्ध्वजैः' इति कीचकवधयमकाद्वकारवानूर्ध्वशब्दः ॥ अमर० १० ककुभस्तु प्रसेवकः । ककुभ इति ॥ कं वातं स्कुनाति । स्कुमेः सौत्रान्मूल- -१-'रवः प्रगल्भाहतभेरिसंभव: प्रकाशयामास समन्ततस्ततः' इति कुमारदासः इति मुकुटः | २-त्रीणीत्युत्चितम् ॥