पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० अमरकोषः । ‘अर्थान्नञः' इत्युरःप्रभृतिषु (५/४/१५१) पाठान्नित्यं कप् समासान्तः । अनर्थकं जरनैवादिवाक्यम् । 'अवध्यं स्याद् इति पाठ इति कौमुदी । 'अवध्यमवधाई स्यादनर्थकवचस्यपि ' | (२) ॥ ॥ द्वे 'असत्यवचसः' ॥ इति (हैममेदिन्योः) दर्शनात् ॥ (२) ॥ ॥ द्वे 'समुदायार्थ सत्यं तथ्यमृतं सम्यग् शून्यस्य वचनस्य' ॥ अनक्षरमवाच्यं स्याद् अनक्षरमिति ॥ न प्रशस्तान्यक्षराणि यस्मिन् | अक्ष- राणामप्राशस्त्यं चार्थद्वारकम् ॥ (१) ॥ ॥ न वचनार्हम् । ण्यत् (३।१।१२४) । 'वचोऽशब्द संज्ञायाम्' (७१३१६७) इति न कुत्वम् ॥ (२) ॥ ॥ द्वे 'निन्दावचनस्य' || आहतं तु सृषार्थकम् | आहतमिति ॥ आहन्यते स्म । क्तः (३ १२.१०२) । 'आहतं गुणिते चापि ताडिते च मृषार्थके। स्यात्पुरातन- वस्त्रेऽपि नववस्त्रे वितानके ॥ ( १ ) ॥ मृषाऽर्थो यस ॥ ॥ 'एष वन्ध्यामुतो याति' इत्या दिवचनस्य 'मृषावचनस्य' एकम् ॥ 'सोलुण्ठनं तु सोत्प्रासम् सोलुण्ठनमिति ॥ ‘लुठि आलस्ये प्रतीघाते च' (भ्वा० प० से ० ) । ल्युट् ( ३।३।११५ ) । उहुण्ठनेन सहितम् ॥ (१) ॥*॥ उत्प्रासनम्। ‘असु क्षेपणे' ( दि० प० से ० ) । घञ् (३।३।१८) उत्प्रास उपहासः । तत्सहितम् ॥ ( २ ) ॥ ॥ द्वे 'सोपहासस्य' ॥ मणितं रतिकृजितम् ।' इति क्वचित्पव्यते ॥ मणितमिति ॥ 'मण कूजने' (भ्वा०प० से ० ) । भावे तः (३।३।११४) ॥ (१) ॥ ॥ रतौ कूजितम् ॥ ( २ ) ॥ ॥ द्वे 'रतिकूजितस्य' || [ प्रथमं काण्डम् वितन्यते । बाहुलकात्क्थन् । 'अनुदात्तो-' (६|४|३७) इति नलोपः ॥ (१) ॥॥ न ऋतम् | 'अनृतं कृषावसत्येऽपि ॥ अथ म्लिष्टमविस्पष्टम् अथेति ॥ म्लेच्छ्यते स्म । 'म्लेच्छ अव्यक्ते शब्दे' ( भ्वा०प० से ० ) । 'क्षुब्धखान्त - ' (७७२|१८ ) इति निपा- तितम् । 'म्लिष्टं त्रिष्वव्यक्तवाचि मैलाने' ॥ ( १ ) ॥ ॥ न विस्पश्यते स्म । ‘स्पश बाधनस्पर्शनयो:' (*) कर्मणि क्तः (३।२।१०२) । ‘अविस्पष्ट' (७|२|१८) इति निर्देशादिङ- भावः ॥ (२) ॥ ॥ द्वे 'अप्रकटवचनस्य' || वितथं त्वनृतं वचः ॥ २१ ॥ वितथमिति ॥ विगतं तथा सत्यं यस्माद्वितथम् । ‘अच्’ (५१४१७५) इति योगविभागात्समासान्तोऽच् । यद्वा १ –'जंरद्भवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मङ्गलानि । तं ब्राह्मणी पृच्छति पुत्रकामा राजन् रुमायां लशुनस्य कोर्थः' इति मुकुटः ॥ २- म्लाने विच्छाये यथा 'ग्लिष्ट चित्रममित्रवासभवने वक्ति त्वदीयं यशः' अनेकार्थकैरवाकरकौमुदी ॥ सत्यमित्यादि ॥ सति साधु सत्यम् | 'सत्यं कृते च शपथे तथ्ये च त्रिषु तद्वति ॥ (१) ॥ ॥ तथा सत्ये साधु तथ्यम् ॥ ( २ ) ॥ ॥ अर्थते स्म । 'ऋ गतौ' (भ्वा०प०अ०) । तः (३।२।१०२) । ('ऋतं शिलोञ्छे पानीये पूजिते दीप्त सत्ययोः ) ॥ (३) |||| समजति संगच्छते । 'अञ्जु गतौ ' ( भ्वा०प० से० ) किन् ( ३१२१५९ ) सम्यक् | सभ्यङ् पुंसि स्त्रियां समीची ॥ (४) ॥ * ॥ चत्वारि 'सत्यवचसः' ॥ अमूनि त्रिषु तद्वति । अमूनीति ॥ अमूनि ( सत्य (दीनि ) उपचारात्तद्वति वर्त- मानानि त्रिषु । 'त्रिषूत्तरे' ( प्रामुक्तेन ) इत्यनेन वाग्विशेषप- राणां त्रिलिङ्गत्वमुक्तम् । अनेन तु वक्तृपराणाम् इति विशेषैः ॥ शब्दे निनाद निनदध्वनिध्वानरवखनाः ॥ २२ ॥ खाननिर्घोषनिर्हादनाद निखान निखनाः । आरवारावसंरावविरावाः शब्द इति ॥ शब्दनम् । 'शब्द शब्दकरणे' ( चु० उ० से० ) | ‘एस्च्’ ( ३१३ ५६ ) । घञ् (३॥३॥१८) वा ॥ (१) ॥ ॥ 'द् अव्यक्ते शब्दे' ( भ्वा०प० से ० ) । 'नौ गद- नद-’ ( ३।३।६४ ) इत्यप् || ( २ ) ॥ ॥ पक्षे घञ् (३।३। १८ ) | ( ३ ) ॥ * ॥ ‘ध्वन शब्दे' (भ्वा० प० से० ) । 'खनिकषि' ( उ०४|१४० ) इति इः ॥ ( ४ ) ॥ ॥ घनि शब्दे' ( अ ध्वानः (३॥३॥१८) ॥ (५) ॥ * ॥ रवणम् | प० से ० ) । 'ऋदोरप्' ( ३ | ३|५७ ) || ( ६ ) ॥ ॥ 'खनह सोर्वा' (३|३|६२ ) इत्यप्धौ | (७) || (८) ॥ ॥ 'घुष घुष्टौ ' ( भ्वा० उ० से ० ) । 'हाद अव्यक्ते शब्दे' (भ्वा० आ० से ० ) । घन् (३।३।१८) | (९) ॥ ॥ (१०) ॥*॥ 'विभाषा ङि रुनुवो: (३|३|५०) इतिघन् ॥ (१५) ॥ ॥ पक्षे अप् (३।३॥५७ ) ॥ (१४) || 'उपसर्गे रुव:' (३।३। २२ ) इति घञ् ॥ (१६) ॥ ॥ (१७) ॥ ॥ सप्तदश 'शब्दस्य' || अथ मर्मरः ॥ २३ ॥ स्वनिते वस्त्रपर्णानाम् अथेति ॥ वस्त्राणां पर्णानां च स्खनिते मर्मरः । शब्दा नुकरणमिति स्वामी । 'मृङ् प्राणत्यागे' ( तु० आ० अ० ) ! 'कृदरादयश्च' ( उ० ५१४१ ) इत्यरन् मुगागमो गुणश्च - इत्यन्ये । मर्म राति वा । कः ( ३१२॥३॥ ) | 'मर्मरो वस्त्र १ '- वाग्मेदास्तु त्रिघूत्तरे' इत्यस्यावधिदर्शितः इति मुकुटः ॥