पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शब्दादिवर्ग: ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । ६९ तनं । तस्माच्छपि ( ३|१|६८) 'पुगत' (७७३१८६ ) इति | साधु । यत् (४१४९८ ॥ ॥ प्रियं यत्सत्यम् तस्मिन् । गुणस्य ‘शप्ठ्यनोर्नित्यम्’ ( ७ | १ |८१ ) इति नुमश्च प्रसङ्गात् ॥ | सुष्टु नृत्यन्त्यनेन । घञर्थे कः ( वा० ३१३१५८ ) यद्वा 'हलञ्च' (१) ॥॥ एकम् 'अकल्याणवाचः' ॥ ( ३ | ३|१२१) इति घं। संज्ञापूर्वकत्वाद्गुणाभावः । 'अन्ये षामपि ( ६।३।१३७ ) इति दीर्घः । यत्तु - मूलविभुजादि- लातू ( वा० ३।२।५ ) कः' - इति मुकुटेनोक्तम् । तन्न । तस्य कर्तरि विधानात् । 'सूनृतं मङ्गलेऽपि स्याप्रियसत्ये वच- स्यपि’ ॥ (१) ॥॥ एकम् 'सत्यस्य' || स्यात्कल्या तु शुभात्मिका । स्यादिति ॥ कलासु साधुः । 'तत्र साधुः' (४|४|१८ ) इति यत् ॥ ॥ 'काल्या' अपि - इति खामी । तत्र काले साधुः ॥ (१) ॥ ॥ एकम् 'शुभवचनस्य' || अत्यर्थ मधुरं सान्त्वम् अत्यति ॥ सान्त्वयति । 'पान्त्व सामप्रयोगे' ( चु० प० से०) चुरादिः । पचाञ्चच् (३।१।१३४) । ( ‘सान्त्वं सामनि दाक्षिण्ये') ॥ (१) ॥॥ एकम् 'सान्त्ववचनस्य' ॥ > संगतं हृदयंगमम् ॥ १८ ॥ संगतमिति ॥ संगच्छते स्म । 'गत्यर्थ - (३१४१७२ ) इति कर्तरि 'तः ॥ (१) ॥ * ॥ हृदयं गच्छति । ‘गमश्च' (३।२।४७) इति खच् ॥ (२) | || द्वे 'युक्त्या मिलितस्य वचनस्य' || निष्ठुरं परुषम् निष्ठुरमिति ॥ नितिष्ठति । 'मदुरादयश्च' ( उ० १४१ ) इति कुरच् । 'उपसर्गात्सुनोति - २ (८३१६५) इति पत्नम् ॥ (१) ॥ ॥ पिपर्ति पूरयति अलंबुद्धिं करोति । 'वॄ पालन- पूरणयो: ' ( जु०प० से ० ) 'पूनहि - ( उ० ४७५) इत्युषच् । 'पैरुषं कैर्बुरे रूक्षे स्यानिटरवचस्यपि इति हैम: ॥ (२) ॥ ॥ द्वे 'कर्कशवचनस्य' ॥ अथ संकुलक्लिष्टे परस्परपराहते ॥ १९ ॥ अथेति ॥ संकुलति । 'कुल संस्त्याने' (भ्वा०प० से० ) कः ( ३|१|१३५) 'संकुलं त्रिषु विस्पटवाचि व्याप्ते' ॥ (१) ॥॥ क्लिश्यते स्म । 'क्लिश विबाधने' (या ० प० से०) क्तः ।-( ३।२।१०२ ) 'यस्य विभाषा' (७१२।१५) इतीडभावः - इति मुकुट: । वस्तुतस्तु 'लिश: क्त्वानिष्ठयोः' ( ७८२१५० ) इति वेट् ॥ (२) ॥*॥ पराऽधानि । इन्तेः कर्मणि क्तः (३।२।१०२ ) | परस्परेण पराहृतम् ॥ (३) ॥ ॥ | 'माता मे बन्ध्या' इतिवत् ॥ 'विरुद्धार्थस्य वचनस्य' त्रीणि || लुप्तवर्णपदं स्तम् लुप्तेति ॥ लुप्तो वर्णः पदं वा यत्र पदे वाक्ये वा ॥ (१) ॥ ॥ ग्रस्यते स्म । ‘ग्रसु अदने' (भा० आ० से ० )। क्तः (३|२|१०२) | 'ग्रस्तं ग्रासीकृतेऽपि स्याल्लुप्तवर्णपदोदिते' ॥ (२) ॥ ॥ 'अशक्त्यादिनासंपूर्णोच्चारितस्य' द्वे ॥ निरस्तं त्वरितोदितम् । निरस्तमिति ॥ त्वरितमुदितम् ॥ ( १ ) ॥ ॥ निर- स्यते स्म । 'असु क्षेपणे ( दि०प० से ० ) । कः ( ३१२॥ १०२) । 'निरस्तः प्रेषितशरे संत्यते त्वरितोदिते । निफ्यूते प्रतिहते च' इति हैमः ॥ ( २ ) ॥ ॥ द्वे 'शीघ्रोच्चारितस्य वचसः ॥ अम्बूकृतं सनिष्ठेवम् ग्राम्यमलीलम् ग्राम्यमिति ॥ प्रामे भवम् । 'ग्रामाद्यखज' (४२१९४) इति यत् । 'ग्राम्यं स्त्रीकरणे क्लीबेऽश्लीलप्राकृतयोस्त्रिषु ॥ ( १ ) ॥ ॥ श्रियं लाति | 'आतोऽनुप-' (३|२|३ ) इति कः | तद्भिन्नम् । कपिलकादित्वात् (वा० ८२(१८) लवम् ॥ (२) ॥ ॥ द्वे 'भण्डादिवचनस्य' || सूनृतं प्रिये । सत्ये अम्बूकृतमिति ॥ निष्टेवनम् | 'ष्टिवु निरसने' ( भ्वा० प० से ० ) | घञ्] ( ३|३|१८ ) | लघूपधगुणः ( ७७३।८६) । 'सनिष्ठीवम्' इति पाठे तु पृषोदरादित्वात् ( ६।३।१०९ ) सूनृतमिति ॥ प्रीणाति । ‘प्रीम् तर्पणे' (ऋया० प० (*) | अम्बुशब्द उपचारात्तद्वति | अम्बुम्बु अकारि । ईकारः । सह निष्ठेवेन श्लेष्मकणादि निर्गमेनेति सनिष्ठेवम् ॥ अ॰ ) । ‘इगुपध–’ ( ३।११३५ ) इति कः ॥ ॥ सत्सु च्विः (५९४१५०) 'च्ची च' (६|३|१३८) इति दीर्घः। सः १ - गुणस्य 'संशापूर्वकत्वेन नुम आगमशासनत्वेन, अनित्यत्वेन (३।२।१०२) ॥ (१) ॥ ॥ एकं श्लेष्मनिर्गमसहितव तेनैव वारितत्त्रे ना किंचित्करमेतत् । पीयूषव्याख्यायामपि उपति' इति चनस्य' || पाठं प्रदर्श्य, ‘रुशती' इत्येके - इत्युक्तम् ॥ २ - 'दिष्टया रमसे सामनि परमे वचसां त्वं सुजनो हि वदति मित्रं परमेव च सान्त्वम्' इति शि वभद्रे यमकाइन्त्यादिः ॥ ३-'अपरुषो दायादा वाग्विभवश्च' इति दमयन्ती श्लेषात्, 'अपि सपनजनेन च तेन वागपरुषा परुषाक्षरमीरिता' इति यमकाञ्च मूर्धन्यवान् ॥ ४-कर्बुवर्णे यथा 'विरक्तसंध्यापरुषं पुरस्ताद्यथा रजः पार्थिवमुज्जिहीते' इत्यनेकार्थकैरवाकरकौमुदी । इह तु 'कठिने' इति लिखितमासीत् ॥ अबद्धं स्यादनर्थकम् ॥ २०॥ अवद्धमिति ॥ न बध्यते स्म । 'बन्ध बन्धने' ( या ० प० अ०) । कः (३।२११०२) ॥ ( १ ) ॥ * ॥ न अर्थो यस्य | १-'असूनृतं दधदपि सुनृतभाषी' इति वासवदत्ताविरुद्धालंकारद- र्शनश्लेषात् दीर्घान्त्यदन्त्यादि-इति मुकुटः ||