पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शब्दादिवर्गः ६ ] (३।३।११५) ॥ (१) ॥* ॥ 'शीशप - ' ( उ० ३।११३ ) इत्यर्थः । 'शपथः कार आकोशे शपने च सुतादिभिः' इति हैमः ॥ (२) ॥ ॥ द्वे ‘सुतस्पर्शादिना शपथकरणस्य' ॥ प्रश्नोऽनुयोगः पृच्छा च व्याख्यासुधाख्यव्याख्यासमेतः । स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ ११ ॥ (१) ॥ ॥ ‘दानी -' (३।२११८२) इति ष्ट्रनि स्तोत्रम् ॥ (२) स्तव इत्यादि | स्तूयतेऽनेन । ‘ऋदोरप्’ (३।३।५७) ॥ ॥॥ तिनि (३|३|९४) स्तुतिः ॥ ( ३ ) ॥ ॥ (णु स्तुतौ' प्रश्न इति ॥ प्रच्छनम् । 'यजयाच -' (३१३१९०) इति | ( अ० प० अ० ) । नुतिः ॥ (४) ॥ ॥ चत्वारि 'स्तुतेः' ॥ नङ् । ‘प्रश्ने चा–’ (३।२।११७ ) इति लिङ्गान्न संप्रसारणम् ॥ (१) ॥ ॥ अनुयोजनम् | युजेर्धञ् (३|३|१८ ) ॥ (२) ॥ प्रच्छन्नम् । ‘गुरोश्च हलः’ (३।३।१०३) इत्यङ् | संप्रसारणम् आम्रेडितं द्विस्त्रिरुक्तम् ॥ (६।१।१६) ॥ (३) ॥॥ त्रीणि 'प्रश्नस्य' || प्रतिवाक्योत्तरे समे । प्रतीति ॥ प्रतिवचनन् । ण्यत् (३१११२४) ॥ (१) ॥॥ उत्तरणम् | 'ऋदोरप्' (३१३१५७) । ( 'उत्तरं प्रवणी- र्ध्वयोः । उदीच्यप्रतिवचसोरुत्तरस्तु विराटजे ) ॥ ( २ ) ॥ ॥ द्वे 'उत्तरस्य' || उच्चैघुष्टं तु घोषणा | उच्चैर्घुष्टमित्यादि | उच्चैर्ध्रुप्यते स्म । ‘घुषिर् शब्दे' ( चु० उ० से ० ) । क्तः (३१२११०२) | 'घुषिरविशब्द ने ' (७१२१२३) इतीनिषेधः । विशब्दनं स्वाभिप्रायप्रकाशनम् । तच्च प्रकृते नाभिप्रेतम् ॥ ( १ ) || || ‘ण्यास - ' ( ३ |३।१०७) इति युच् ॥ (२) ॥॥ ‘उच्चैःशब्दनस्य' द्वे ॥ काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः । काकुरिति ॥ आदिना कामक्रोधादेर्ग्रहः । कक्यते । ‘कक लौंल्योपतापयोः’ | (*) ॥ बाहुलकादुण् ॥ (१) ॥ ॥ एकम् 'शोकादिना विकृतशब्दस्य ॥ अवर्णाक्षेपनिर्वादपरीवादापवादवत् । अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः । अथेति॥ अभिशंसेः (भ्वा० प० से ० ) भावे ल्युद | उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे ॥१३॥ (३।३।११५) ॥ (१) ॥ ॥ अभिशपनम् | घञ् (३३३।१८ ) ॥ अवर्णेत्यादि ॥ यथा अवर्णादयो निन्दायाम् तथोप- (३) ॥ ॥ द्वे 'मिथ्यारोपस्य सुरापानादि विषयस्य' ॥ क्रोशादयोऽपीत्यर्थः । वर्ण्यते । 'वर्ण वर्णने' ( चु०प० से ० ) । घञ् (३|३|१८) वर्णः प्रशंसा । तद्विरुद्धोऽवर्ण: । 'वर्णो द्विजादिशुक्ला दियशोगुणकथासु च | स्तुतौ नान स्त्रियां भेद- रूपाक्षरविलेपने' ॥ ( १ ) ॥ || 'क्षिप प्रेरणे' ( तु० उ० | से० ) | घञ्] ( ३ | ३ | १८ ) | 'आक्षेपो भर्त्सनाष्टिकाव्या- लंकृतिषु स्मृतः ॥ (२) | || निरादिपूर्वाः ( भ्वा०प० से० ) घञ् (३।३।१८) । 'निर्वादः स्यालोकवादपरिनिष्ठित- बादयोः' ॥ (३) ॥ ॥ ' उपसर्गस्य घनि' (६|३|१२२) इति ( वा ) दीर्घः | 'परिवादोऽपवादे स्याद्वीणावादनव- स्तुनि' | ( ४ ) || 'अपवादस्तु निन्दायामाज्ञा विश्रम्भ योरपि ॥ (५) ॥ ॥ 'कुश आह्वाने' (भ्वा०प० से ० ) | घञ् (३|३|१८) ॥ ( ६ ) ॥ ॥ 'गुप गोपनकुत्सनयोः' ( भ्वा० आ० से ० ) | गुपेर्निन्दायां सन् (३|१|५) । 'अप्र- प्रणाद इति ॥ प्रणदनम् । घञ् (३।३।१८) । ‘प्रणादस्तु पुमांस्तारशब्दे च श्रवणामये । अनुरागकृते शब्दे प्रणादः सीत्कृतं नृणाम्” इति शब्दार्णवः ॥ (१) ॥ ॥ एकं प्रीतिथि- शेषजनितस्य 'मुखकण्ठादिशब्दस्य' || यशः कीर्तिः समझा च यश इत्यादि ॥ अश्नुते व्याप्नोति । 'अश्श व्याप्ती' ( स्वा० आ॰ से॰ ) ‘अशेर्देवने युट् च ' ( उ० ४११९१ ) इत्यन् ॥ ( १ ) ॥ ॥ कीर्त्यते | 'कृत संशब्दने' ( चु०प० से ० ) । 'ऊतियूति -' (३|३१९७) इति निपातितः । 'कीर्तिः प्रसा- दयशसोविंस्तारे कर्दमेऽपि च ॥ (२) ॥ ॥ समैः सर्वैर्ज्ञायते । T 'ज्ञा अबोधने' (क्या०प० से ० ) घअर्थ कः (वा० ३१३१५८) ( अन्यत्रापीति ) डो वा ॥॥ 'समाज्ञा' इति समापूर्वाज्ज्ञः | त्ययात्' (३|३|१०२ ) || ( ७ ) ॥ * ॥ (कुत्स अवक्षेपणे ( या० ० ० ) । 'आश्चोपसर्गे' (३|३|१०६) इलङ् ॥ ॥ 'समज्या' इति पाठे (समा पूर्वात ) 'अज गतौं' ( भ्वा०प० से ० ) । 'संज्ञायां समज- ' १३९९ ) इति क्यप् | 'क्यपि प्रतिषेधः (वा० २१४/१५६) इति न वीलम् ॥ (३) ॥ ॥ त्रीणि 'कीर्तेः' ॥ मिथ्याभियोगोऽभ्याख्यानम् मिथ्येति ॥ मिथ्या चासावभियोगश्च ॥ ( १ ) ॥ ॥ च- क्षिङः ( अ० अ० से ० ) अभ्याङ्पूर्वाद्भावे ल्युट् (३।३।११५) (२) ॥ ॥ द्वे 'शतं मे धारयसि' इत्यादि 'मिथ्याविवा- दस्य' ॥ आम्रेडितमिति ॥ आम्रयते आधिक्येनोच्यते स्म । ‘ब्रेडू उन्मादे' (भ्वा०प० से ० ) । तः (३।२।१०२) । यथा ‘सर्पः सर्पः’ इति ॥ (१) ॥ ॥ एकम् 'द्विरुक्तेः' ॥ अथ मिथ्याभिशंसनम् ॥ १० ॥ १ - लोकवादोऽपवादः । तत्र यथा 'खलनिर्वादकथायां बदिता यत्खलजनोऽपि स्यात्' || परिनिष्ठितवादस्त्यक्तवादः । तत्र यथा 'निर्वादा वादिनः कृताः' ॥ २- मेदिनी है मयोस्तु 'अववादः' इति दृश्यते । व्याख्यातमुदाहृतं च तदेवाने कार्य करवाकरकौं: मुद्याम् || ●