पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शब्दादिवर्गः ६ ] वेद उच्यते' । शिक्ष्यते स्थानादिकमनया | 'शिक्ष विथोपा - दाने ' ( भ्वा० आ० से ० ) 'गुरोश्च - ' (३1३।१०३) इलप्रत्ययः ॥ ॥ अङ्ग्यते ज्ञायतेऽनेन । 'अगि गतौ ' ( भ्वा०प० से ० ) । घः (३।३।११८) घञ् ( ३।३।१२१ ) वा ॥ ( १ ) ॥ ॥ एकं 'वेदाङ्गस्य' || । व्याख्यासुधाख्यव्याख्यासमेतः । गतौ ' ( भ्वा०प०अ०) । 'उषिकुषि - ( उ० २१३) इति थन् । अर्थस्य भूम्यादेः शास्त्रम् । एकैकम् 'दण्डनीतेः' ॥ आख्यायिकोपलब्धार्था आख्येति ॥ आचष्टे । 'चक्षिङः ख्याज्' (२२४/५४) ण्वुल् (३|१|१३३) ॥ (१) | | उपलब्धो ज्ञातोऽर्थो यस्याः सा | एकं 'ज्ञातसत्यार्थभूतायाः कथायाः' || ओंकारप्रणवौ समौ । ओंकारेति ॥ अवति । 'अवष्टिलोपश्च' ( उ० ११४२ ) पुराणं पञ्चलक्षणम् ॥ ५ ॥ इति मन्प्रत्ययस्यैव टिलोपः 'ज्वरत्वर - ' ( ६।४।२० ) इत्यूठ । पुराणमिति ॥ पुरा भवम् । 'सायंचिरम् -' (४३ गुणः ( ७७३१८४ ) । 'वषट्कारः' (१|२|३५) इति लिङ्गात्समु- २३) इति ट्युट्युलौ | 'पूर्वकालैक-' (२|१|४९) इति सूत्रे दायादपि कारप्रत्ययः ( वा० ३|३|१०८ ) ॥ (१) ॥॥ प्र. | निपातनात्तुडभावः । यद्वा पुरापि नवं पुराणम् । 'पुराणप्रो- णूयते स्तूयते । ‘णु स्तुतौ’ ( अ० प० अ० ) । 'ऋदोरप्' (३ | ३१५७) । 'उपसर्गात् ' (८४११४) इति णत्वम् ॥ (२) ॥ ॥ द्वे 'ॐकारस्य' | 1 तेषु' (४/३/१०५ ) इति सूत्रे निपातितम् । यद्वारा अतीतानागतावर्थावणति । 'अण शब्दे' (स्त्रा०प० से ० पचाद्यच् । 'पुराणं पञ्चलक्षणे पेणे पुंसि, त्रिषु प्रत्ने' ॥ ( १ ) ॥ ॥ पञ्च लक्षणान्यस्य । 'सर्गश्च प्रतिसर्गश्च वंशो मन्व- |न्तराणि च । भूम्यादेश्चैव संस्थानं पुराणं पञ्चलक्षणम्' । क्वचिदिह 'वंशानुचरितं चैव' इति तृतीयपादे पाठान्तरम् ॥ (२) ॥ ॥ द्वे 'व्यासादिप्रणीत मत्स्यपुराणादेः' ॥ प्रबन्धकल्पा कथा इतिहासः पुरावृत्तम् इतीति || 'इतिह' इति पारम्पर्योपदेशेऽव्ययम् । तदा स्तेऽस्मिन् । ‘आस उपवेशने' ( अ० अ० से ० ) । 'हलच' (३ | ३।१२१) इति घञ् ॥ (१) ॥ * ॥ पुरावृत्तमाचष्टे पुरावृत्तम् । आख्यानण्यन्तात् (वा० ३११२६) पचायच् (३।१।१३४) ॥ (२) ॥ * ॥ 'पूर्वाचरितप्रतिपादक ग्रन्थस्य' द्वे ॥ उदात्ताद्या स्त्रयः स्वराः ॥ ४ ॥ 'उदात्तेति ॥ 'उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः । चतुर्थः प्रचितो नोक्तो यतोऽसौ छान्दसः स्मृतः । स्वरन्ति शब्दायन्ते । 'स्त्र शब्दोपतापयो:' ( भ्वा०प० अ० ) । पचा- द्यच् (३।१।१३४) । यद्वा — खर्यन्ते अर्था एभिः । 'पुंसि–' (३|३|११८) इति घः । यद्वा – स्वेन राजन्ते । 'राजू दीप्तौ’ (भ्वा० उ० से॰) । ‘अन्येभ्योऽपि ' (वा० ३।२।१०१) इति डः । खरा अचः । तद्धर्मत्वादुदात्तादयोऽपि । 'स्वरो नासासमीरे स्यान्मध्यमा दित्रिकवरे । उदात्तादावकारादौ षड्जादौ च ध्वनौ पुमान्' इति विश्वमेदिन्यौं ॥ (१) ॥ ॥ उत् उच्चैरादीयते उच्चार्यते स्म क्तः (३१२|१०२ ) | ‘अच उप- | सर्गात्तः' (७७४४७) । 'उदात्तो दातृमहतोर्हृद्ये च खर- भियपि ' इति हैमः ॥ | एकम् 'स्वराणाम्' || आन्वीक्षिकी दण्डनी तिस्तर्क विद्यार्थशास्त्रयोः । आन्वीक्षिकीति ॥ अनु श्रवणोत्तरमीक्षणं परीक्षणम्- अन्वीक्षा । सा प्रयोजनमस्याः 'प्रयोजनम्' (५1१1१०९) इति ठक् ॥ (१) ॥*॥ दम्यतेऽनेन । 'दमु उपमे' (० प० से ० ) । ‘अमन्ताङ्कः’ (उ० ११११४) दण्डो नीयते बोध्य- तेऽनया दण्डनीतिः । क्तिन् ( ३ १ ३ १९४) यद्वा दूण्डं लयति दण्ड्यान्प्रति प्रापयति । किच् (३|३|१७४) आन्वीक्षिकीसा- हचर्यास्त्रीत्वम् ॥ (१) ॥ ॥ एतौ द्वौ कमात्तर्कविद्यायां न्याय्- रूपायाम्, अर्थशास्त्रे च वर्तेते । अर्यते गम्यते । 'ऋ | करकौमुदी ॥ अमर० ९ प्रबन्धेति ॥ प्रबन्धस्य कल्पना रचना स्तोकसत्या || (१) ॥ * ॥ 'कथ वाक्यप्रबन्धे' ( चु० उ० से ० )। ‘चिन्तित्रू- जिकथि-' (३।३।११५) इत्यङ् | कथा कादम्बर्यादिः ॥ (२) ॥ ॥ द्वे 'कथायाः' ॥ प्रवहिका प्रहेलिका । प्रवेति ॥ प्रवल्हते आच्छादयति । वर्ह वल्ह परिभाषण- हिंसाच्छादनेषु' ( भ्वा० आ० से ० ) । दन्त्योध्या दिर्ह्रान्तः 'कुन् शिल्पिसंज्ञयो :- ( उ० २१३२ ) | वुल् (३|१|१३३) वा ॥ (१) |*|| प्रहेलयति अभिप्रायं सूचयति । 'हिल | भावकरणे' ( तु०प० से ० ) | ण्वुल् (३|१|११३) | 'व्यक्ती- कृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात् । यत्र बाह्यार्थसंबन्धः कथ्यते सा प्रहेलिका' ॥ ॥ यद्वा प्रवल्हतेरिन ( उ० ४ | ११८) प्रवल्हिः ततः 'कृदिकारात्' ( ०४१४५) इति ङीष् । उभाभ्यां स्वार्थे कन् । 'प्रहेलिका प्रवल्ही च प्रश्न- दूती विपादिका' इत्युत्पलिनी ॥ (२) ॥ ॥ द्वे 'दुर्वि- ज्ञानार्थस्य प्रश्नस्य' ॥ |स्मृतिस्तु धर्मसंहिता 'स्मृतिर्धर्मशास्त्रस्मरणयोः स्त्रियाम् ॥ (१) ॥ ॥ धर्मश्रो- स्मृतिरिति ॥ वेदार्थस्मरणपूर्वकं रचितत्वात्स्मृतिः । धार्थ रचिता संहिता | संपूर्वाद्दधातेः कर्मणि के ‘दधातेर्हिः’ (७४४४२) ॥ (२) ॥॥ द्वे 'मन्वादिस्मृतेः' ॥ १ - हैमकोशे तु षोडशपणस्य पुराणसंज्ञा भिहिता । 'यदाइ- षोड- शपणः पुराणः पणो भवेस्काकिणी चतुष्केण इत्यनेकार्थकैरवा-