पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३ शब्दादिवर्ग: ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । ( ३।३।१०८) ( 'वाणिरम्बुदे | न्यूतौ मूल्ये सरस्खयाम्' भाष्यकारमतें आवश्यकत्वाभावात्स वाक्यम् । क्रिये इति हैमः । 'वाणिः स्याहूतिभारत्योर्वाणि मूल्ये बालाहके' त्यादि । वाशब्दः समुच्चये । 'कारकान्वितक्रियाबोधकम् इति विश्वः) 'कृदिकारात्--' (ग० ४।१।४५) इति ङीं । घनि | ‘घटमानय' इत्यादि तिङ्सुप्चयात्मकमपि वाक्यम्” इत्यर्थः। (३।३।१९ ) गौरादित्वात् (४७१९४१ ) वा ॥ (६) ॥ ॥ सरोऽस्त्यस्याः । मतुप् (५१२१९४) सरस्वती सरिद्भिदि । वाच्यापगायां स्त्रीरत्ने गोवाग्देवतयोरपि' इति हैमः ॥ (७) ॥ * ॥ सप्त 'अधिष्ठातृदेवतायाः ॥ व्याहार उक्तिर्लपितं भाषितं वचनं वचः ॥ १ ॥ १ - 'इदं च 'अनभिहिते' ( २ ३ १ ) इति सूत्रव्याख्यावसरे 'नील- मिदं, न तु रक्तम्' इत्यादौ विशेषणान्तरनिवृत्तितात्पर्य केऽस्ति क्रियाया अनावश्यकत्वात्' इति मनोरमायां भाष्यभ्रान्त्या ॥ भाष्ये तु प्रत्युत (व्याहार इति ॥) व्याहरणम् । व्याङ्पूर्वाद्धृलो भावे घञ् 'तिसमानाधिकरणे प्रथमा' इत्युक्त्वा 'वृक्षः' इत्यादौ तिङोऽप्रयोगे (३|३|१८ ) ॥ (१) ॥*॥ 'वच परिभाषणे' ( अ० प० प्रथमासिद्ध्यर्थम् 'अस्तिर्भवन्तीपर: प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्ति इति वृक्षः लक्ष: 'अस्ति' इति गम्यते' इत्येवोक्तम् ॥ अध्याहारं विना तत्र प्रथमैव न स्यात् ॥ 'शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरः तत्प्र- विभागसंयमात्सर्वभूतरुतज्ञानम्' इति विभूतिपादीये योगसूत्रे भाष्यकृ च्छ्रीवेदव्यासोऽपि 'सर्वपदेषु चास्ति वाक्यशक्तिः | 'वृक्षः' इत्युक्ते 'अस्ति' इति गम्यते । 'न सत्तां पदार्थो व्यभिचरति' इत्युक्तवान् || अ० । क्तिन् ( ३।३।९४ ) । संप्रसारणम् ( ६|१|१५ ) ॥ (२) ॥ * ॥ 'लप व्यक्तायां वाचि' ( भ्वा०प० से ० ) । भावे तः (३।३।११४) ॥ (३) ॥ * ॥ ‘भाष व्यक्तायां वाचि' (भ्वा० आ० से ० ) । भाषणं भाषितम् । भावे कः ( ३ |३|११४)॥ (४) ॥ * ॥ वचेर्भावे ल्युट् ( ३|३|११५ ) ॥ (५) ॥ * ॥ असुनि ( उ० ४|१९९ ) वचः ॥ (६) ॥ ॥ षट् 'भाषणस्य' || केचित्तु 'आयाद्या स्त्रयोदश (वचनस्य) पर्यायाः' इत्याहुः ॥ अपभ्रंशोऽपशब्दः स्यात् ( अपभ्रंश इति ॥) संस्कृतादपभ्रश्यति । 'भ्रंशु अधः- पतने ' ( दि० प० से ० ) । पचायच् (३।१।१३४ ) । ('अप- भ्रंशस्तु पतने भाषामेदापशब्दयोः ) ॥ ( १ ) ॥ ॥ अप- भ्रष्टः शब्दोऽपशब्दः ॥ ( २ ) ॥ * ॥ द्वे 'व्याकरणानिष्प- नस्य गावीत्यादेः' ॥ तस्मात् क्रियाध्याहार आवश्यक एव | 'त्रयः कालाः' इत्यत्रापि 'सन्ति' इत्येवाध्याहार्यम् इति 'अतीतानागतं स्वरूपतोऽस्त्यध्वमेदाद्धर्माणाम्' इति कैवल्यपादीययोगसूत्रभाष्ये व्यक्तम् ॥ अत एव बुधमनोहराख्य- व्याख्यायामपि 'तिङ्सुबन्तचय:' 'चैत्रः पचति' इत्यादिः ॥ 'पाको भवति' इत्याद्यर्धके 'पन्चति भवति' इत्यादावव्याप्तेराह - क्रिया वेति । 'कारकविशिष्टक्रियाबोधकं शब्दजातं वाक्यम्' इत्यर्थः। विस्तरोऽन्यत्र । 'क्रियारहिते तदध्याहार आवश्यकः' इत्युक्तम् ॥ २ - 'अत्र वाशब्द- वेदर्थे। बोध्य' इति शेषः । 'कारकान्वितक्रियाबोधक सुप्तिङन्तचयः' इत्यर्थः । सुप् च तिङ् च सुप्ति | सुब्बिशिष्टं तिङ् सुप्ति । तयोरेक- शेषेऽन्तशब्देन समासः । तेन सुबन्तचय - तिङन्तचय- सुप्तिङन्तचयानां त्रयाणामपि लाभः । तत्र सुबन्तचय:- 'चैत्रेण शयितव्यम्' इति । तिङ- न्तचयः - 'पचति भवति' इत्यादिः । अन्त्यः- 'चैत्रः पञ्चति' इत्यादि' | 'क्रिया वा' इत्यनेन निरर्थकपदसमुदायव्यावृत्तिः | सुप्तिङन्तचयपदेन केवलस्य 'पचति' इत्यादेर्व्यावृत्तिः । तस्यापि 'कर्त्रादिविशिष्टक्रियाबोध कत्वात्' इति मञ्जूषोक्तदिशा एकमेव वाक्यलक्षणमिदम् ॥ अत एव तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता ॥२॥ | समर्थ (२१२११) सूत्रभाष्ये वार्तिककृतापि 'आख्यातं सविशेषणं वाक्यम्” (तिङ्गिति ॥) तिङन्तानां चयः ‘पचति पश्य' 'पचति | इति वाक्यलक्षणमुक्तम् || असत्त्वभाव प्रत्ययान्तानामप्याख्यातत्वमेव ।। भवति' पाको भवतीत्यर्थः । सुबन्तानां चयः । 'प्रकृतिसि - | अत एव हेमचन्द्रेणापि नाममालायाम् 'सविशेषणमाख्यातं वाक्यम्' द्धमिदं हि महात्मनाम्' इत्यादि । 'भवति' इत्यध्याहारस्य इत्येकमेव वाक्यलक्षणमुक्त्वा 'प्रयुज्यमानमप्रयुज्यमानं व्याख्यातं प्रयु- ज्यमानैरप्रयुज्यमानैर्वा कर्त्रादिभिर्विशेषणैः सहितं वाक्यमुच्यते । तथा 'धर्मों वो रक्षतु' । अप्रयुज्यमानमाख्यातं यथा ‘शीलं ते स्वम्’। अत्र 'अस्ति' इति गम्यते । अप्रयुज्यमानविशेषणं यथा—‘प्रविश’। अत्र 'गृहम्' इति गम्यते । अनयोरर्थात्प्रकरणाद्वा आख्यातादेरवगमादप्र. योगः | 'आख्यातम्' इत्यत्र चैकत्वस्य विवक्षितत्वात् 'ओदनं पच तव भविष्यति' इत्यादौ वाक्यमेदः" इति स्वयमेवाभिधान चिन्तामणां व्याख्यातम् इति दिन ॥ शास्त्रे शब्दस्तु वाचकः । (शास्त्र इति ॥) शास्त्रे व्याकरणादौ यो वाचकः साधुः स शब्दः स एव निरुपपदेन शब्दशब्देन व्यवहियते ॥ एकम् 'वाचकस्य' ॥ २१-~‘मेण्ठे स्वर्द्धिरदाधिरोहिणि, वशं याते सुबन्धौ विधेः शान्ते इन्त च भारवौ विघटिते बाणे विषादस्पृशः । वाग्देव्या विरमन्तु मन्तुविधुरा द्वाग्दृष्टयश्चेष्टते शिष्टः कश्चन स प्रसादयति तो यद्वाणिस- द्वाणिनी । २१५३ श्रीकण्ठचरिताद्भस्वान्तो वाणिशब्दः ॥ २–'बली- वर्दपङ्किरिव समाधुर्यां वाणी मनोहरति' इति दमयन्ती श्लेषाद्दीर्घान्तोऽपि वाणीशदः ॥