पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ अमरकोषः । [ प्रथमं काण्डम् कडः । ‘खनो घ च’ ( ३।३।१२५ ) इति घः | कंडमृच्छति । 'हन्त्यर्थाश्च' इति चुरादौ पाठात् णिच् । कल् चासौ मा- 'ऋ गतौ' (भ्वा० प० अ० ) 'कर्मण्यण' ( ३|२|३ ) | | षश्च । 'कल्माषः कर्बुरे कृष्णे' इति मूर्धन्यान्ते रभसः ।। ('कडारः पिङ्गले दासे' ) ॥ (१) ॥ ॥ ‘कबृ वर्णे' (भ्वा० 'कल्माषो राक्षसे कृष्णे शबलेऽपि इति हैमः ॥ (३) ॥ ॥ आ० से० ) । ‘कबेः पश्च’ ( उ० ११५५ ) इति इलच्प्रत्ययः । शपत्याक्रोशति वर्णान् 'शप आक्रोशे' ( भ्वा० उ० अ० ) । पकारश्चान्तादेशः । कपिं वर्णं लातीति वा । 'पुण्डरीकक- 'शपेर्बश्च' ( उ० १११०५ ) इति कलः, बत्वं च ॥ ( ४ ) ॥ * ॥ रिण्यां तु शिंशिपागोविशेषयोः । स्त्री रेणुकायां कपिला वर्णे एति वर्णान् । एतेर्वर्णे तन् ( उ० ३१८६ ) । 'एतः कर्बुर ना कुक्कुरे मुनौ ॥ अनले वासुदेवे च कपिलः परिकीर्तितः ॥ आगते' ॥ (५) ॥* ॥ 'कर्ब हिंसायाम् ' ( भ्वा० प० से ० ) | (२) ॥ ॥ पिञ्जयति । ‘पिजि वर्णे' ( अ ० आ० से ० ) । अच् 'मदुरादयश्च' ( उ० १९४१ ) इति निपातनात्कुरच् । बवयो- ( ३।१।१३४ ) । न्यङ्कादिः ( ७१३१५३ ) | 'पिङ्गा गोरोच- रमेदात्कर्बुरः । 'करं सलिले हेनि कर्बुरः पापरक्षसोः। नाहिङ्गुनाडिकाचण्डिकासु च । पिङ्गी शम्यां पिशङ्गे ना वालके कर्बुरा कृष्णवृन्तायां शबले पुनरन्यवत् ॥ (६) ॥ ॥ षड् तु नपुंसकम्’ ॥ (३) ॥ ॥ पेशति । 'पिश अवयवे' ( उ० 'नानावर्णस्य' ॥ उ० से॰ ) ‘विडादिभ्यः कित्' ( उ० ११२१ ) इत्यङ्गच् ॥ ( ४ ) ॥ ॥ कन्दति । 'कदि अह्वाने रोदने च' ( भ्वा०प० से० ) । मृगय्वादित्वात् ( उ० ११३७ ) साधुः । 'कत्रिषु स्वर्णपिङ्गे नागानां मातरि स्त्रियाम् ॥ ( ५ ) ॥ * ॥ पिञ्जति । ‘पिजि वर्णे’ (अ०।०।०) । वृषादित्वात् ( उ० ११०६) कलच् । 'न्यङ्कादीनां च ' ( ७१३ १५३ ) इति कुत्वम् । पिङ्गं लातीति वा । 'पिङ्गलः कपिले 'बौ रुद्रेऽर्कपारिपार्श्विके । कपौ मुनौ निधेर्भेदे पिङ्गला कुमुदस्त्रियाम् ॥ ( ६ ) ॥ ॥ षट् 'कपिलवर्णस्य' || गुणे शुक्लादयः पुंसि शब्दार्णवे तु 'सितपीतहरिद्रक्तः कडारस्तृणवह्निवत् । अयं तूद्विक्तपीताङ्गः कपिलो गोविभूषणः ॥ हरितांशेऽधि- केऽसौ तु पिशङ्गः पद्मधूलिवत् । पिशङ्गस्त्वसितावेशात् पिङ्गो दीपशिखादिषु ॥ पिङ्गलस्तु परच्छायः पिङ्गे शुक्लाङ्ग- खण्डवत्' इति ॥ चित्रं किमरकल्माषशबलैताश्च कर्वुरे । (चित्रमिति ॥) चीयते । ‘चिञ् चयने' (भ्वा० उ० अ०) ‘अमिचिमिदि-' ( उ० ४।१६४) इतिः । चित्तं त्रायते वा । ‘त्रैङ् पालने’ (भ्वा० आ० अ० ) । कः ( ३ २ ३ ) । 'चित्र किमर - ' इति समासमकृत्वा पृथग्रूपमेददर्शनं 'गुणे शुक्लादयः पुंसि' इत्यस्य बाधनार्थम् । 'चित्राखुपणगोडु- म्बासुभद्रादन्तिकासु च । मायायां सर्पनक्षत्रनदीमेदेषु च स्त्रियाम् । तिलकालेख्ययोः क्लीबं कर्बुराद्भुतयोरपि । तद्युक्त योस्त्वन्यलिङ्गम्’ । नामलिङ्गानुशासने तु नानार्थपुंस्काण्डेऽयं पठितः । तदनुरोधेनेहापि 'चित्रकिमीर-' इति समस्तं के चित्पठन्ति ॥ (१) ॥ ॥ कीर्यते । 'कृ विक्षेपे' ( तु० प० से० ) । ‘गम्भीरादयश्च' इति किरतेरीरन्, मुडागमः । 'किमरो ना नागरने ( कर्वुरे राक्षसान्तरे ) ॥ ( २ ) ॥ * ॥ कलयतिक्विप् ( ३।२।१७८ ) | कल् । माषयत्यभिभवति वर्णान् । माषः । 'मष हिंसायाम्' ( भ्वा०प० से ० ) । १- 'एकं चेत्तत्कथं चित्रं चित्रं चेदेकता कुतः' इति धर्मकीर्तिप्रयो गश्चोपलभ्यते इति मुकुटबुधमनोहरे ॥ । ( गुण इति ॥ ) मद्यपि 'शुक्लं रूपम्' इत्यादौ विशेष्यनि" घ्नतैवेष्यते । तथापि विशेष्यानुपादाने प्राप्तस्य 'सामान्ये नपुंसकम्' इत्यस्यापवादोऽयम् । पटस्य शुक्ल इत्यादि बोध्यम् ॥ • अपवादान्तरमाह- गुणिलिङ्गास्तु तद्वति ॥ १७ ॥ ( गुणीति ||) विशेष्यस्यानुपादाने यदेव यलिङ्गं प्रतिपि- पादयिषितम्, तल्लिङ्गा इत्यर्थः । यथा शुक्लम् शुक्लः, शुक्ला, इत्यादि ॥ इति धीवर्गविवरणम् ॥ ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती । (ब्राह्मीत्यादि ॥) ब्रह्मणः इयम् । 'ब्राह्मोऽजातौ' (६४ १७१ ) इति टिलोपे 'टिड्डा-' (४|११५) इति ङीप् । 'ब्राह्मी तु भारती । शाकभेदः पङ्कगण्डी हञ्जिका सोमव लयपि । ब्रह्मशक्तिः' इति हैमः ॥ ( १ ) ॥*॥ बिभर्ति | 'भृमृदृशि - ' ( उ० ३।१० ) इत्यतच् । ततः प्रज्ञाद्यणि (५१४१३८ ) डीप् (४|१|१५) | भरतस्येयमिति वा । 'अथ भारती । वचने च सरखत्यां पक्षिवृत्तिप्रभेदयोः' ॥ ( २ ) ॥ * ॥ भाष्यते । 'भाष व्यक्तायां वाचि' ( भ्वा० आ० से० ) । 'गुरोध हल: ' ( ३|३|१०३ ) इत्यप्रत्ययः ॥ (३) ॥ ॥ गृणन्त्येताम् । 'गृ शब्दे' ( या० प० से ० ) । संपदादित्वात् (वा० ३।३।१०८) किप् | ( 'गीः स्त्री भाषा - सरखत्योः' ) ॥ * ॥ भागुरिमते गिरापि। 'ब्रह्माणी वचनं वाचा जल्पितं गदितं गिरा' इति शब्दार्णवः (४) ॥*॥ उच्यते । वाक् 'वच् परिभाषणे' (अ० प० अ० ) । 'क्कि- व्वचि - ' ( वा० ३।३।१७८ ) इत्यादिना क्किप्, दीर्घोऽसं- प्रसारणं च । ( 'वाग्वाचे भारत्यां वचने स्त्रियौ' ) ॥ (५) ॥ * ॥ वण्यते ‘वण शब्दे' (भ्वा०प० से ० ) | इञ् ( वा० १- 'ब्राह्मी गौर्भारती' इति कत्वित्पाठः इति बुधमनोहरा |