पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थावृत्तिप्रस्तावना | 'नामलिङ्गानुशासनीयाने कव्याख्यास्वग्रेसरत्वेन वरीवर्ति रामाश्रम्यपरपर्यायेयं व्याख्यासुधाख्या व्याख्या। अस्याः पूर्वसंस्करणं विद्वल्ललामायमानैर्जयपुरसंस्कृत पाठशालामुख्याध्यापकैर्दाधिमथकुलावतंसैः पण्डितवरशिवदत्तशर्मभिरसाधारणायासादनेकविद्वद्भ्यो ऽने कविघटी कापुस्तकसंपादनयोजनेनेतरविद्वत्कर्तृ- कपुनःसंस्करणनिरपेक्षं शोधनमकारीति निर्विचिकित्सं पूर्वावृत्तिमुद्रित पुस्तकादवगम्यत एव । एताव- पुनःसंस्करणकरणं पिष्टपेषणायितं स्यादिति न कल्पनीयं संख्यावद्भिः । प्रतिमुद्रणावृत्ति पूर्वावशेषदोषापाकरणकं संस्करणमावश्यकमेव । तदपि प्राथमिकशोधकद्वारैवापेक्षितमिति निर्विवादम्। तथापि पुनरङ्कनकालेऽनवसरतया शोधकस्य च दविष्ठत्वेन कालातिक्रमभिया चास्या द्वितीयावृत्तेः शोधनाय श्रीमद्भिः तुकाराम जावजी श्रेष्ठिभिर्नियुक्तोऽस्मि । उररीकृत्य च सादरं तन्निदेशं केवलं पूर्वतनसंस्कारकालीनमानुषशेमुषीनैसर्गिकदृगादिदोषकारणकानामुपरि निर्दिष्टपण्डितवरैः शोधनपत्रकेषू- द्घाटितानामनुद्घाटितानां च मदृष्टिसरणिमापतितानां स्खलितानां यावद्बुद्धिबलं मार्जनमकारि । विशेष- तश्यामरस्थस्य कस्यचिद्वस्तुनो यथासंभवं नाम्नां नाम्नोर्नाम्नश्च व्याख्यावसरेऽमुकस्य वस्तुन इमानीमे इदं वा नामेति व्यवस्था व्याख्यासुधायां कुत्रचनासीद्वहुत्र च नासीत्सापि व्युत्पित्सूनामनायासतोऽव- रामाय तत्र तत्रेमानीयन्त्यमुकस्य वस्तुनो नामानीति स्थूलाक्षरविन्यासेन कृता ॥ अभ्यर्थये च नामनाममन्त्रापि स्खलितं क्षमध्वमिति करुणावरुणालयेभ्यो विद्भ्योऽहं सविनयं पणशीकरोपाह्वलक्ष्मणशर्मसूनुः चासुदेवशर्मा । ४६ पृष्टव्याख्यासुधाटिप्पणीशेषपूर्ति:- “सा दृष्टेन्दुः सिनीवाली” इति मूलं 'सा अमावास्या दृष्टेन्दु: चतुर्दशीयोगात् दृष्टचन्द्रा चेत् सिनीवालीपदवाच्या भवति' इत्येवं फलितार्थकत्वेन व्याख्यातुर्व्याख्यासुधाकारस्याशयस्तु - ‘तिथिक्षये सिद्धीवाली तिथिवृद्धौ कुहूः स्मृता । इति प्रचेतोवाक्यानुसारेण अमापात्याक्षयदिने सूर्योदयतः प्राकू चन्द्रोदयकाले अमावास्याया अस- वाचतुर्दश्यां एव सत्त्वेन तहिन एवागत्या अमावास्याकार्यस्यापि करणीयत्वेनामात्वव्यवहारश्चतुर्दशी- दिन एवेत्येवं बोधनीयः ॥ परं त्विदं न सार्वदिकम् । व्यर्कचन्द्रस्य ( चन्द्रसूर्योभयान्तरस्य ) द्वाद- शभ्योऽशेभ्योऽनधिकत्वे चन्द्रादर्शनस्य अनल्पत्वे चन्द्रदर्शनस्य नियमनं 'दसेन्दवः १२' इति वाक्येन यद्यपि तिथ्याद्यानयनेऽनुपयुक्ततया शरसंस्काररहितस्यैव कृतमिति प्रतीयते तथापि शृङ्गोन्नतिचन्द्रदर्श- नशौक्यमानानयनप्रकरणे शरसंस्कारस्यापि दानात् चन्द्रदर्शने शरसंस्कारदानस्यात्यावश्यकत्वमिति व्यक्तीकृतम् ॥ तथा चोपपञ्चाशंकस्य चन्द्रशरस्योत्तरदिक्कत्वे अमावास्याप्रथमतुर्यांशेपि शुक्कुप्रतिपच- मर्यांशेऽपि चन्द्रदर्शनं भवत्येव । एवं चन्द्रशरस्य दक्षिणदिक्कत्वे कृष्णचतुर्दशीचरमतुर्याशे शुक्ल द्वितीयाप्रथमतुर्यांशेऽपि चन्द्रदर्शनं नैव भवति । दक्षिणोत्तरशरतारतम्यमेवात्र प्रधानं बीजमिति व्यञ्जयितुमेव 'अमाक्षये सिनीवाली' इत्यनुक्त्वा 'सा दृष्टेन्दुः सिनीवाली' इत्येवोक्तं सर्वविदा कोषकारेणेति निवेदयति टिप्पणीकर्ता दाघिमथः ॥