पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ८३|३१. चान्द्रः ३६।३६. त्रिषष्टिशलाकापुरुषचरिते ( वकृते ) ४ | २९. दुर्ग: १५/१४. द्रमिला: ३५/१२. धनपाल: १९१४. धनुर्वेदः ६६।३८. धन्वन्तरिः ५६।१६. नारदः ७६ | २६. निघण्टुः (स्वकृतः ) १०१।३४. नैरुक्ताः ४२२. पालकाप्य: १०३/२९. पुराणम् १७३८ प्रमाणमीमांसा ( स्वकृता) १५/२२. प्राच्याः ११५/१४. बौद्धाः २५/१४ भट्टतोतः ७।२८ मट्टि: १२२/३२. भरतः ३०/१५. भागुरिः १७/२८. भोजः ३६।२५ मङ्घः ६८।३०. मनुः १६|१६ मनु. ( कोष: ) ३९।११. महाभारते २०/१५. माघः २३१५. माला १७/२२. मुनिः ५५/१८. याज्ञवल्क्यः १०१।२२. वाचस्पतिः ८/२५. वामनपुराणे १२ १३५. विश्वदन्तः १३।१७. विष्णुपुराणे १७/२८. वेदे १०।१६. वैजयन्ती २७/१५. वैद्या: ५५/१०. व्याडि: १०१७. शाब्दिकाः ८११३८. शाश्वतः १६|२३. श्रीहर्षः २८३८. श्रुतेः १५/१२. स्मृतिः १०११८. हलायुधः ३३।३८. इत्थमुपलभ्यते || विश्वकोषः हैमकोष: } जयपुरराजवैद्यश्रीयुतश्रीकृष्णरामकविवर्याणाम् ।। इत्थं कोशव्याख्या पुस्तकान्येकीकृत्य यथाबुद्धिविभवं विचार्य व्याख्यासुधायाः शोधनं टिप्पणीदानं चाकार्षम् । तदत्र शोधने क्वचिन्मम प्रमादो जातः स क्षन्तव्य एव । तथा चोक्तम्- 'गच्छतस्खलनं कापि भवत्येव प्रमादतः । इसन्ति दुर्जनास्तत्र समाद्धति सज्जनाः ॥ इति विज्ञापयति जयपुरसंस्कृतपाठशालाध्यापकः शिवदत्तशर्मा ।