पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ३ - बुधमनोहरा स्वयंप्रकाश शिष्यवेदान्तिमहादेवविरचिता ॥ तत्र मुकुटनाम वर्तते ॥ रामकृष्णदीक्षितकृतां ॥ ४- पीयूषव्याख्या अत्रापि मुकुटनाभ वर्तते ॥ ५ – अमरचन्द्रिका परमानन्दमैथिलकृता मुकुटसारभूता ॥ ६ - पदविवृतिः लिङ्गसूरिविरचिता || ७-व्याख्यासुधा भानुजिदीक्षितकृता ॥ अत्रत्यग्रन्थादिनामानि पत्रान्तरे मुद्रितानि ॥ महेश्वरकृतः ॥ ८- अमरविवेकः आभ्यो व्याख्याभ्यो भिन्ना व्याख्या राधाकान्तबहादुरप्रकाशितास्तदीयशब्दकल्पद्रुमप्रस्तावनातो ज्ञेयाः॥ अधुनैतदेशे प्रचुरप्रचाराया व्याख्यासुधाया मुद्रणं वाराणस्यां जातम् । तथापि प्रायो दुर्लभतामवेक्ष्य पुनर्मुद्रणं मुम्बई स्थनिर्णयसागराध्यक्ष श्रीयुतजावजीदादाजीभिर्वाञ्छितम् । तैः प्रेरितेन मया उक्तव्या- ख़्यानां द्वित्रपुस्तकसंपादनपूर्वकं व्याख्या सुधोपस्कारो यथाबुद्धि समस्कारि ॥ यैर्महात्मभिरत्रावसरे पुस्तकं वृत्तं तेषां नामान्यपि धन्यवादपूर्वकं प्रकाश्यन्ते - अमरकोषोद्घाटनस्य पुस्तकम् पदचन्द्रिका पुस्तकम् जयपुरराजगुरुपुरोहितश्रीबलदेवचन्द्र शर्मणाम् ॥ वचूणग्रामवास्तव्यदाधीचकाशीनाथशर्मणाम् ॥ तैलिङ्गान्वयरामकृष्णशर्मणाम् ॥ पण्डितवरसरयूप्रसादशर्मणाम् ॥ दाधीच रामप्रतापशर्मणाम् ॥ दाधीचव्यासबालावक सशर्मणाम् ॥ १" बुधमनोहरा पीयूषम् व्याख्यासुधा जयपुरराजगुरुभंट्टश्रीलक्ष्मीदत्तसुतश्रीदत्तशर्मणाम् ॥ काव्यमालानिष्पादकपण्डितवरदुर्गाप्रसाद शर्मणाम् || " पण्डितवरनारायणशास्त्रिणाम् ॥ ज्योतिर्विद्वरबालचन्द्र शर्मणाम् ॥ अनेकार्थकैरवाकरकौमुदी ( हैमनानार्थव्याख्या) जयपुरराजगुरुपर्वणीकरोपाहश्रीयुत- त्रिकाण्डशेषः नारायणभट्टानाम् ॥ हारावली अभिधानचिन्तामणिः ( सटी कहै मनाममाला ) प्रागुक्तश्रीदत्तशर्मणाम् ॥ तत्र टीकाभागे प्रमापकनामानि तु -- अमरः १४ पृष्ठे ३४ पौ. अमरटीका १२/२०. अमरशेषः ९६।१७. अलंकारकृताम् २७१३७. उत्पल: ८०/७. कात्यः १८।१३. कामन्दकि: ११४|१६. कालिदासः ८६ १२. कौटल्य: १७३४. कौशिक : ३८/१५. क्षीरस्वामी ७५/१२. गौड: १०/२९. चाणक्यः