पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका | श्रीगणेशाय नमः । धर्मार्थकाममोक्षाख्यपुरुषार्थचतुष्टयनिष्पत्तिर्हि सर्वाभीप्सिता । सा च श्रुतिस्मृतिपुराणेतिहासादित- त्तच्छास्त्रार्थज्ञानाधीना | तत्तदर्थज्ञानं च तत्तदवान्तरवाक्यार्थज्ञानाधीनम् । तत्तद्वाक्यार्थज्ञानं च तत्तत्प- दार्थज्ञानाधीनम् । तत्तत्पदार्थज्ञानं च तत्तत्पदशक्तिग्रहाधीनम् । तत्तत्पदशक्ति च 'शक्तिमहं व्याकरणोपमानकोशाप्तवाक्याद्व्यवहारतश्च । वाक्यस्य शेषादिवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य वृद्धाः ॥' इति शिष्टोक्तिदर्शिते शक्तिमहोपायेषु कोषस्यैव मुख्यकारणत्वम् । व्याकरणस्य यौगिकशब्दशक्तिमा- हकत्वेऽपि रूढयोगरूढयोः शक्तिप्राहकत्वाभावात् । उपमानादीनां स्वतःशक्तिग्राहकत्वाभावात् ॥ कोषेषु च केवलनामानुशासनभूतानां केवललिङ्गानुशासनभूतानां च लाघवेनोपकारकत्वाभावेन नामलिङ्गोभ यानुशासनत्वेनामरसिंहविरचितस्यास्यैव कोषस्य सर्वोपकारकत्वम् । 'अयममरसिंहः किंजातीयः कदा कुत्रत्यं महीमण्डलं मण्डयांचकार' इति न निश्चितम् । परंतु देवसामान्यनामान्युक्त्वा देव विशेषनाम- प्रारम्भे बुद्धनाम्नां लेखनेन बौद्धत्वमस्यावसीयते || केचित्तु - ‘धन्वन्तरिः क्षपणकोऽमरसिंहशङ्क वेतालभट्टघटखर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य || ' इति वैक्रमनवरत्नख्यापक लोकतो विक्रमसमकालिकत्वममरसिंहस्य वदन्ति ॥ परे तु 'इन्द्रश्चन्द्र काशकृत्स्त्रापिशली शाकटायनः । पाणिन्यमरजैनेन्द्रा जयन्त्यष्टौ च शाः ॥' इति पद्यानुरोधेन पाणिनि-समन्तभद्रयोरन्तरालभवत्वं ब्रुवते ।। अत्रेदं बोध्यम् – इदं न क्रमबोधकम्, पाणिनिमहाभाष्यप्रवृत्तिसमकालनिष्पत्तिकचान्द्रव्याकरणकर्तृचन्द्राचार्यस्य पाणिनितः प्राग्लेखनात् ।। अस्य वैयाकरणत्वं तु --- ‘अमरसिंहो हि पापीयान्सर्वे भाष्यमचूचुरत् । इति पद्यात्सकलभाष्यतत्त्वज्ञत्वस्य प्रतीतेः प्रतीतमेव || इत्थं भङ्ग्यन्तरेणोक्तिस्तु बौद्धत्वेन सकल- वैदिकविरुद्धत्वात् || अस्य सर्वोपकारकत्वादेव बहुभिरस्य व्याख्याः कृताः । तासु मद्दृष्टास्तु - १ – अमरकोशोद्धाटनम् भट्टक्षीरस्वाम्युत्प्रेक्षितम् ॥ तत्र च श्रीभोज-राजशेखर-भट्टि-माघ- प्रभृतीनां नामानि सन्ति ॥ २ – पदचन्द्रिका रायमुकुटेन १३५३ शकाब्दे निर्मिता ॥ तत्रत्यप्रन्यादीनां नामानि डॉक्टर श्रीयुतभाण्डारकरैः प्रकाशितानि ॥