पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

॥श्रीः॥ . नामलिङ्गानुशासनं नाम अमरकोषः । पण्डितवरश्रीमदमरसिंहविरचितः । महामहोपाध्यायश्रीभट्टोजिदीक्षितात्मजविद्वद्वरश्रीभानुजिदीक्षितकृतया व्याख्यासुधाख्यया व्याख्यया सहितः। जयपुरराजधानीवास्तव्येन पाठशालाध्यापकेन दाधिमथवंशभूषणसुमतिश्रीबदरीनाथात्मजश्रीशिवदत्तकोविदेन टिप्पण्यादिपरिष्कारपुरस्कारेणोपस्कृतः। पञ्चमं संस्करणम् । पणशीकरोपाह्वलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा संशोधितम् । सच मुम्बय्यां पाण्डुरङ्ग जावजीश्रेष्ठिभिः स्वीये निर्णयसागराख्यमुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशितः । माके १५-सन १९२९.