पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० अमरकोषः । हरिणः पाण्डुरः पाण्डुः । अ०) । अच् (३।१।१३४) । 'विशेदः पाण्डरे व्यक्ते' इति हैमः ॥ (५ ) ॥॥ श्यायते । 'श्यैङ् गतौ' (भ्वा० आ० ( हरिण इति ॥ ) हरति मनः । 'श्यास्त्याहृञ्ज्विभ्य इनच्' अ०) । 'हृश्याभ्यामितन्' (डणा० ३१९३) ॥ (६) ॥ * ॥ ( उ० २१४६) । 'हरिणौ पाण्डुसारङ्गौ हरिणी चारुयो- पण्डते मनोऽस्मिन् । ‘पडि गतौ ' ( भ्वा० आर० से ० ) बाहु- षिति । सुवर्णप्रतिमायां च हरितावृत्तमेदयोः' इति हैमः ॥ लकादरो दीर्घश्च ॥ (७) ॥*॥ अवदायते स्म । 'दैप् शोधने' (१) ॥ ॥ पाण्डुत्वमस्यास्ति । 'नैगपांसुपाण्डुभ्यो रः” । (स्वा० प० अ०) । कर्मणि क्तः (313132) 'अवदातं 'पाण्डुरो वर्णतद्वतोः । पाण्डुरंतु मरुबके' इति हैमः ॥ तु विमले मनोज्ञे सितपीतयोः' इति हैमः ॥ (८) ॥ ॥ (२) ॥*॥ पण्ड्यते ज्ञायते । 'पडि गतौ ' ( भ्वा० आ० से ० ) ‘षिज् बन्धने’ (खा० उ० अ०) । 'अजि- मृगध्वादित्वात् ( उ० ११३७) कुः | पृषोदरादित्वात् (६|३| घृसिभ्यः क्तः’ (उ० ३।८९) । 'सितस्त्ववसिते बद्धे वर्णे १०९) दीर्घः । 'पाण्डस्तु पीतभागार्धः केतकी धूलिसंनिभः’ 'सिता तु शर्करा' इति हैमः ॥ (९) ॥ ॥ गुरते उद्युते इति शब्दार्णवः । 'पाण्डुः कुन्तीपतौ सिते' इति हैमः ॥ मनोऽस्मिन् । ‘गुरी उद्यमने’ (तु० आ० से ० ) । 'ऋजेन्द्र-' (३) ॥ * ॥ त्रीणि 'पीतसंवलितशुक्लस्य' ॥ ( उ० २१२८) इति निपातितः । 'गौर: श्वेतेऽरुणे पीते सिनोति मनः अक्ष- • विशुद्धे चन्द्रमस्यपि । विशदे गौरं तु श्वेतसर्षपे पद्मकेसरे' इति हैमः । यत्तु — 'गोरते' इति खामी, 'गोरति' इति मुकुटश्च तन्न | 'गुरी उद्यमने' इति धातुमुपन्यस्योक्तरूपोपन्यासस्या- संभवात् ॥ (१०) ॥ ॥ अवैलक्ष्यते । घम् ( ३ | ३ | १९ ) । 'वष्टि भागुरिः -' इत्यल्लोपः । यद्वा वलति । 'वल चलने' ( भ्वा०प० से० ) । विप् (३२११७८ ) | वल्। त्यस्मात् । 'अक्षू व्याप्तौ संघाते च' (भ्वा० प० से०) घश् (३।३।१९) बल् चासौ अक्षश्च । यद्वा वलं क्षायति । 'क्षै क्षये' (भ्वा० प० अ०) । 'आतोऽनुप-' (३।१।३) इति कः ॥ (११) ॥*॥ धावति मनोऽत्र । 'धावु गतिशुद्ध्योः' (भ्वा० उ० से० ) । वृषादित्वात् ( उ० १११०६) कलच् । बाहुल- काङ्घ्रस्खः । यद्वा धवनं धवः । 'धूज् कम्पने' (या० उ० से० ) । 'ऋदोरप् - ' ( ३१३१५७ ) धवं लाति । 'ला दाने' (अ० प० अ० ) । 'आतोऽनुप-' (३|२|३) इति कः । 'अथ धवलो महोक्षे सुन्दरे सिते । धवली गौः' इति हैमः ॥ (१२) ॥ * ॥ अर्ज्यते । 'अर्ज अर्जने' (स्वा० प० से०) । 'अर्जेर्णिलक् च' (उ० ३।५१) इत्युनन्। 'अर्जुनः ककुमे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि स्याद्धवले पुनरन्य- वृत् ॥ नपुंसकं तृणे नेत्ररोगे यावर्जुनी गविं' ॥ (१३) ॥ * ॥ त्रयोदश 'शुक्लवर्णस्य' ॥ शब्दार्णवे तु 'श्वेतस्तु समपीतोऽसौ रक्ततरजपारुचिः । वलक्षस्तु सितश्यावः कदलीकुसुमोपमः | अर्जुनस्तु सितः कृष्णवेशवान्कुमुदच्छविः' इत्युक्तम् ॥ शुद्धशब्दोऽप्यत्रं । तथा च धरणिः । 'शुद्धः शुक्ले च पूंते च केवले च प्रयुज्यते' इति ॥ १-तालव्यशः 'विशदाविशदामत्तसारसं शारसं जलं' इति दण्डि- यमकात् ॥ २~~दन्त्यादिः 'विकसितं सितम्' इति की चकवधयमकात् ॥ -कष संयोगवान् 'अथ स वलक्षोभानां पतिरिव' इति वृन्दावनश्चे- खात् इति मुकुटः ॥ [ प्रथमं काण्डम् ईषत्पाण्डस्तु धूसरः ॥१३॥ ( ईषदिति ॥) धूनोति चेतः | ‘धू विधूनने' (खा० आ० से०) । 'कृधूमदिभ्यः क्सरः ' ( उ० ३१७३) | बाहुलकादष- त्वम् । यद्वा धूसनम् । 'धूस कान्तौ ' ( चु० प० से ० ) चु. रादिः । 'एरच्' ( ३|३|५६ ) | धूसं राति । 'रा दाने' (अ प० अ०) । 'आतोऽनुप-~-' (३१२१३) इति कः | 'धूसरी किंनरीभेदे, ना खरे, त्रिषु पाण्डुरे' | 'धूसरस्तु सितः पीत- लेशवान्बकुलच्छविः' इति शब्दार्णवः ॥ (१) ॥ ॥ एकं 'धूसरवर्णस्य' ॥ कृष्णे नीलासितश्यामकालश्यालमेचकाः । (कृष्ण इति ॥) कर्षति मनः | 'कृषेर्वर्णे' ( उ० ३ | ४ ) इति नक् । 'कृष्णः काके पिके वर्णे विष्णौ व्यासेऽर्जुने कलौ । कृष्णा तु नील्यां द्रौपथां पिप्पलीद्राक्षयोरपि ॥ कृष्णं तु मरिचे लोहे' इति हैमः ॥ ( १ ) ॥ * ॥ नीलति । 'णील वर्णे' ( भ्वा०प० से ० ) | 'इगुपध-' (३|१|१३५ ) इति कः | 'नीलो वर्णे मणौ शैले निधिवानरभेदयोः । नील्योषष्यां लान्छने च' इति हैमः ॥ ( २ ) ॥ ॥ सितविरुद्धोऽसितः (३) ॥ ॥ श्यायते मनोऽस्मात् । 'श्यैङ् गतौ' (भवा० आ० अ०) । 'इषियुधीन्धि- ' ( उ० १९१४५) इति मक् । 'श्यामोऽम्बुदे शितौ । हरिते प्रयागवटे कोकिले वृद्धदारुके । श्यामं सैन्धवे मरिचे श्यामा सोमलतानिशोः' इति हैमः ॥ (४) ॥ ॥ कल्यते । कालः । 'कल संख्याने' (भ्वा० आ० से०) घञ् (३॥३॥ १९) । 'कौलः पुनः कृष्णवर्णे महाकाल- कृतान्तयोः ॥ मरणानेहसोः काली कालिकाक्षीरकीटयोः । मातृभेदोमयोर्नव्यमेघौघपरिवादयोः ॥ काला कृष्णत्रिवन्नी- ल्योर्जुङ्ग्याम्' इति हैमः ॥ (५ ) ॥ ॥ श्यामः श्यामत्वम स्यास्तीति । सिष्मादित्वात् (५॥२॥९७) लच् । 'श्यामल पिप्पले श्यामे' इति हैमः ॥ ( ६ ) ॥ ॥ मचति मिश्रीभवति १- व्याकरणान्तरोक्तमपीदमेकदेशामुमत्या 'मगाच' (वा० ५५२॥ १०७) इति वार्तिकेनानुमतमेव प्रथमादिसंशाविधानादिवत् ॥ १-- 'कालः पादे' इति पाठः.