पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धीवर्गः ५] व्याख्यासुधाख्यव्याख्यासमेतः । रसाः पुंसि (रसा इति ॥) 'रस आखादने' ( चु० उ० से ० ) अ- दन्तः । रस्यन्ते आखाद्यन्ते । ‘एरच्’ ( ३|३|५६ ) घञ् (३।३।१९) वा । तुवरादयः षट् रसशब्दवाच्याः । तत्र तुवरकषाययोरस्त्रीत्वस्योक्तत्वादितरेषां लिङ्गनिर्णयमाह - 'पुंसि' इति । 'गुणमात्रे वर्तमाना मधुरादयः पञ्च पुंसि' इत्यर्थः ॥ • तद्वत्सु षडमी त्रिषु ॥ ९ ॥ (तद्वत्स्विति ॥) अमी षट् | षण्णामपि वाचकास्तुवरा- दयः सप्तापि गुणिनि त्रिलिङ्गा इत्यर्थः । कटुशब्दात्त्रियाम् 'वोतो गुण - (४१४४ ) इति वा ङीष् ॥ विमर्दोत्थे परिमलो गन्धे जनमनोहरे । ५९ • आमोदी मुखवासनः ॥ ११ ॥ (आमोदीति ॥) आमोदयति । 'सुप्यजातौ -' (३।२।७८) इति णिनिः ॥ (१) ॥ ॥ मुखं वासयति । नन्यादिल्युः (३।१। १३४) ॥ (२) ॥ * ॥ द्वे 'मुखवासनगुटिकादेः' ॥ पूतिगन्धिस्तु दुर्गन्धः (समाकर्षीति ॥) समाकर्षत्यवश्यं मनः 'आवश्यका - (३।३।१७१ ) इति णिनिः । यद्वा समाकर्षणशीलः | ‘सुप्य- जातौ-’ ( ३।२।७८ ) इति णिनिः ॥ (१) ॥ ॥ एवं निर्हारी ॥ (२) ॥ * ॥ द्वे 'दूरगामिगन्धस्य' || सुरभिर्माणतर्पणः । ( पूतीति ॥ ) 'पूयी विशरणे दुर्गन्धे च' (भ्वा० आ० से० ) । पूथ्यते । पूतिः | तिन् ( ३३९४ ) । पूतिर्दुष्टो गन्धोऽस्य 'गन्धस्येत् -' (५|४|१३५ ) इतीकारः ॥ ( १ ) ॥ * ॥ दुर्गन्धे विकारो नेति विशेषः ॥ (२) ॥*॥ द्वे 'दुर्गन्धस्य' ॥ वित्रं स्यादामगन्धि यत् । (विमर्दोत्थ इति ॥) सुरतादिविमर्दोत्थे माल्यादिगन्धे, घर्षणसमुद्भवे चन्दनादिगन्धे, च जनानां मनोहरे, परिमलः । 'मल धारणे' (भ्वा० आ० से ) | मल्यते । कर्मणि घञ् ( ३।३।१९ ) । संज्ञापूर्वकत्वादृद्ध्यभावः । ‘खनो घ च ( ३ | ३ | १२५ ) इति घो वा । घिरकरणात 'अन्येभ्योऽपि । (वित्रमिति ॥ ) विस्यति । 'विस प्रेरणे' ( दि० प० से०) 'स्फायि - ' ( उ० २११३) इति बाहुलकाद्रक् । 'विस उ- सर्गे' इति तु भट्टः । 'विस्रंसते' इति वा 'अन्येभ्योऽपि’ इत्यभ्युपगमात् । यद्वा मलते धारयति जनमनांसि पचायच् (वा० ३१२११०१) इति डः । बैवयोरभेदः ॥ (१) ॥*॥ (३।३।१३४)। ‘स्यात्परिमलो विमर्दातिमनोहरगन्धयो- श्चापि । सुरतोपमर्दविकसच्छरीरसङ्गादिसारमे पुंसि ॥ (१) । आमोऽपक्को मलः | तस्येव गन्धोऽस्य । 'उपमानाच' (५१ ४१३६) इति समासान्त इत् ॥ (२) ॥ ॥ द्वे ‘अपक्कमां- सादिगन्धस्य' ||. ॥ * ॥ एकम् 'परिमलस्य' | आमोदः सोऽतिनिर्हारी ( आमोद इति ॥) स परिमलोऽतिनिर्हारी अत्यन्तमनोहर- श्चेत् । आसमन्तान्मोदयति, इत्यामोदः । 'मुद हर्षे' ( भ्वा० आं० से ० ) ण्यन्तः | अच् (३|१|१३४) । 'आमोदो गन्ध- हर्षयोः' ॥ (१) ॥*॥ एकम् 'सुगन्धस्य' | वाच्यलिङ्गत्वमागुणात् ॥ १० ॥ ( वाच्येति ॥) आ गुणात् 'गुणे शुक्लादयः पुंसि' इत्यतः प्राक् । अतः परं 'वाच्यलिङ्गता' इत्यधिक्रियते ॥ समाकर्षी तु निरी ● शब्दार्णवे तु 'कस्तूरिकायामामोदः कुर्पूरे मुखवासनः । बकुले स्यात्परिमलश्चम्पके सुरभिस्तथा ॥” इति ॥ शुक्लशुभ्रशुचिश्वेत विशदश्येतपाण्डराः ॥ १२ ॥ अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः । ( शुक्लेति ॥ ) शोकति मनोऽस्मिन् । 'शुक गतौ' (भ्वा प० योगान्तरे सिते । नपुंसकं तु रजते' ॥ (१) ॥ ॥ शोभते । से०) । 'ऋञेन्द्र –’ (उ० २।२८ ) इति निपातितः । 'शुक्लो ‘शुभ दीप्तौ, शोभायां चा' (स्वा० आ० से ० ) । 'स्फायि-' ( उ० २११३) इति रक् । 'शुभं दीप्तेऽभ्र के सिते' इति हैमः ॥ (३) ॥ * ॥ 'विश्विता वर्णे ( भ्वा० आर० से ० ) भ्वादिः । ॥ (२) ॥*॥ ‘शुच दीप्तौ (*) | इक् ( वा० ३।३।१०८ ) श्वेतम् | घज् (३|३|१८) 'श्वतो द्वीपाद्रिमेदयोः । श्वेता वराटिकाकाष्ठपाटलाशङ्खिनीषु च । क्लीबं रूप्ये (ऽन्यवच्छुक्ले) ' ॥ (४) ॥*॥ विशीयते। 'शब्द शातने' (भ्वा०, तु० पं० इष्टगन्धः सुगन्धिः स्यात् • (सुरभिरिति ॥) सुष्टु रभन्तेऽत्र सुरभिः । इन् ( उ० १~-'गन्धस्येत् -' (५/४/१३५) इति सूत्रे दुरोऽपाठात् । केचित्तु ४॥११८) ॥ (१) ॥*॥ घ्राणं तर्पयति । नन्यादिल्युः (३|१॥ | मत्वर्थीयेत्यन्तं पठित्वा कर्मधारयादिनि व्याचक्षते । तन । 'कर्मधारय- १३४) ॥ (२) ॥*॥ इष्टो गन्धोऽस्य । 'इष्टगन्धः सुगन्धौ | मत्वथींयाभ्यां बहुव्रीहिरेवेष्टो लाघवात्' इति कात्यायनोक्तेः । अपरे तु स्यात्रिषु क्लीबं तु वालुके’ ॥ ( ३ ) ॥ * ॥ सुष्प्रु गन्धोऽस्य । लाघवमनादृत्य मत्वर्थीयमिच्छन्ति । 'बिसकिलयच्छेदपायेयवन्तः” ‘गन्धस्येत्–’ (५।४।१३५) इति समासान्त इकारः । 'सुगन्धिः इतिवत् । प्रयोगश्च ‘यदुर्गन्धि मदाविलं मलशतैर्यत्पूतिनाडीमयम्' इति स्यादिष्टगन्धे त्रिषु क्षीरे नपुंसकम् ॥ ( ४ ) ॥ ॥ चत्वारि 'इष्टगन्धस्य' || योष्ठयादि 'विस्रजम्बालशेषम्' इति दमयन्तीलेषात् ॥ ३-तालव्यशः 'तो शृंङ्गारप्रकाशे । इति बुधमनोहरायाम् ॥ २ - विस्रं धावति' इति महाभाष्यश्लेषात् ॥