पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ अमरकोषः । 'चित एव । 'तितुत्र - ' (७७२।९) इति नेट् ॥ ( १३ ) ॥ * ॥ संचेतने' (चु० आ० से०) चुरादि: । 'ण्यासश्रन्थः- (३| ३।१०७) इति युच् । 'चेतना संविदि स्त्रियाम् । वोच्यवत्प्रा- णयुक्ते’ ॥ (१४) ॥*॥ चतुर्दश 'बुद्धेः' ॥ धीर्घारणावती मेधा (घीरिति ॥) धारणाशक्तियुक्ता धीः । 'मेधृ संगमे' (भ्वा० उ० से०) मेधते संगच्छ्ते सर्वमस्याम् । 'गुरोश्च - ' (३|३| १०३) इत्यकारः । (‘मेधा बुद्धौ, ऋतौ पुमान् ) ॥ (१) ॥ * ॥ एकम् 'धारणावद्बुद्धेः ॥ संकल्पः कर्म मानसम् । ( संकल्प इति ॥) इदमिदं कुर्यामिति मनसः कर्म व्या- पारः । संकल्पनम् । 'कृपू सामर्थ्य' (भ्वा० आ० से ० ) । भावे घन् (३|२|१८) | ( १ ) ॥ * ॥ एकम् 'मनोव्या- पारस्य' ॥ चित्ताभोगो मनस्कारः (चित्तेति ॥) चित्तस्य मनस आभोगस्तदेकप्रवणता पूर्णता वा 'आभोगो वारुणच्छत्रे पूर्णतायत्नयोरपि' । 'भुज पाल- नाभ्यवहारयोः' (रु० प० अ०) | भावे घञ् (३|३।१८ ) ॥ (१) ॥ ॥ मनसः कारो व्यापार विशेषः । 'डुकृञ्' (त० उ० अ॰) । भावे घळ् (३।३।१८) | ‘अतः कुकमि - ' (८ ३।४६) इति सत्वम् ॥ (२) ॥॥ द्वे 'मनसः सुखादौ तत्परत्वस्य' ॥ [ प्रथमं काण्डम् विचिकित्सा तु संशयः । संदेहद्वापरौ च ( विचिकित्सेति ॥ ) 'कित संशये' (भ्वा०प० से ० ) । 'गुप्तिकाः सन्' (३१११५ ) । 'अ प्रत्ययात्' (३|३| १०२) । विचिकित्सा ॥ (१) ॥ ॥ 'शीङ्' (अ० आ० से ० ) | ‘एरच्' (३|३|५६ ) | संशयः ॥ (२) ॥ ॥ ‘दिह उपचये' (अ० उ० अ०) । संदेहनम् । घञ् ( ३ | ३ | १८ ) ॥ (३) ॥ * ॥ द्वौ परौ प्रकारौ यस्य । ‘सर्वनामसंख्ययोः–’ ( वा० २१ २ ३५) इति द्विशब्दस्य पूर्वनिपातः | पृषोदरादि- त्वात् (६।३।१०९) आत्वम् । ( 'द्वापरं संशये युगे' ) ॥ ॥ ॥ चत्वारि 'एकधर्मिणि विरुद्धानेककोट्यवगाहि- ज्ञानस्य' || अथ समौ निर्णयनिश्चयौ ॥ ३ ॥ ( अथेति ॥) 'णीज् प्रापणे' (भवा० उ० अ० ) | निर्णय- नम् । ‘एरच्’ (३।३।५६ ) | उपसर्गादसमासेऽपि -' (८) अ०) निश्चयनम् । 'प्रहबृह-' (३॥३॥५८) इत्यप् ॥ (२) ॥*॥ ४१४) इति त्वम् ॥ (१) ॥ * ॥ 'चिञ् चयने' ( स्वा० उ० द्वे 'निश्चयस्य' ॥ मिथ्याष्टिर्नास्तिकता (मिथ्येति ॥) 'मिथ्या' इत्यपहवे । तद्विषयिणी दृष्टिः ॥ चर्चा संख्या विचारणा ॥२॥ (१) ॥ ॥ नास्ति परलोक इति मतिरस्य । ‘अस्तिनास्तिदि- मतिः' (४|४|६०) इति ठक् | तस्य भावो नास्तिकता ॥ (२) ॥ * ॥ द्वे 'परलोको नास्तीत्यादिबुद्धेः' ॥ •व्यापादो द्रोहचिन्तनम् । पूर्वः ।। (३।१६) घञ् (३॥३॥ (व्यापाद इति ॥) 'पद गतौ' (दि० आ० अ०) व्या- १८) ॥ (१) ॥ ॥ द्रोहस्य चिन्तनम् । ‘युद् च’ (३॥३॥ ११५ ) ॥ बाहुलकाव्युट् इति मुकुटः । तन्न । स्त्रीत्वविशिष्टे असंशये’ (चु० उ० से०) चुरादिः । ‘oयास - (३।३।१०७) ल्युटो निरपवादत्वात् ॥ (२) ॥ ॥ द्वे 'द्रोहचिन्तनस्य' ॥ भावे अङः (३|३|१०५) विहितत्वेन नपुंसकत्वविशिष्टे भावे ( चर्चेति ॥) 'चर्च अध्ययने (चु० उ० से०) चुरादि- ण्यन्ताद्भावे ‘चिन्तिपूजि–’ (३।३।१०५) इङ् । (चर्चा स्वाञ्चर्यमुण्डायां चिन्तास्थासकयोरपि ) ॥ ( १ ) ॥ ॥ संख्या- नम् । ‘चक्षिङः ख्याञ्’ । (२।४।५४)। ‘आतश्च - 2 (३1३। १०६) इत्यब् । ‘संख्यैकादौ विचारे च' ॥ (२) ॥ ॥ ‘चर इति युच् ॥ (३) ॥ ॥ त्रीणि 'विचारणस्य' || समौ सिद्धान्तराद्धान्तौ अध्याहारस्तर्क ऊहः · भ्रान्तिर्मिथ्यामतिर्भ्रमः ॥ ४ ॥ (अध्याहार इति अध्याहरणम् । अध्याङ्पूर्वो हृन् । ॥ ॥ राद्धः सिद्धोऽन्तो निश्चयोऽस्मिन् ॥ ( २ ) ॥॥ द्वे ( समाविति ॥) सिद्धोऽन्तो निश्चयो यस्मिन् ॥ (१) ( भ्वा० उ० अ०) भावे घञ् (३३११८) ॥ (१) ॥*॥ 'सिद्धान्तस्य' ॥ अपूर्वोत्प्रेक्षणं तर्कणम् । 'तर्क भाषार्थ:' चुरादौ 'पटपुट-' इति दण्डके पठितः । भावे घञ् ( ३ |३|१८) कृन्तति, कृ- न्तते वा अच् (३।१।१३४) घलौ (३।३।१९) । पृषोदरा. भावे किन् (३१३१९४) 'अनुनासिकस्य- (६२४११५) इति ( भ्रान्तिरिति ॥ ) 'भ्रमु चलने' (भ्वा०प० से ०) । दित्वात् (६।३।१०९) वर्णविपर्ययः । 'तक वितर्केकाङ्क्षा- दीर्घः । 'भ्रान्तिरनवस्थितौ । मिथ्यामतौ च भ्रमणे’ ॥ यामूहकर्मविशेषयोः’ इति हैमः ॥ ( २ ) ॥ ॥ कहनम् ‘ऊह (१) ॥ ॥ 'मिथ्या' इत्यव्ययम् । तेन कर्मधारयः ॥ वितर्के’ (भ्वा० आ॰ से०) । भावे घञ् (३।३।१८) ॥ (३) (२) ॥ * ॥ भावे घणि (३|३|१८) भ्रमः । ‘नोदात्तोप- त्रीणि 'तर्कस्य' || देश-' (७।३।३४) इति न वृद्धिः । 'भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुन्दभ्रमणयोरपि’ ॥ (३)॥*॥ त्रीणि 'अतमिस्तज्ज्ञानस्य'|| १ - वाध्यप्रमाणस्वर्गे ॥