पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धीवर्ग: ५ ] व्याख्यासुधाख्यव्याख्यासमेतः । असुन् ( उ० आ० अ० ) । क्तिन् ( ३।३१९४) ॥ ( ५ ) ॥ ॥ उद्भवनम् | १७८ ) | तुक् (६|१|७१ ) | व्यत्ययेन तस्य द इत्यन्ये । ‘ऋदोरप्’ (३।३।५७) ॥ (६) ॥ ॥ षट् 'जननस्य' ॥ प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः ॥३०॥ ( प्राणीति ॥) प्राणाः सन्त्यस्य । 'अत इनि- ' (५/२/११५) इतीनिः ॥ (१) ॥*॥ चेतयते, चेतति वा । नन्यादिः (३ | १।१३४)। ( ‘चेतनः स्यात्सहृदयप्राणिनोश्चेतना तु धीः) ॥ (२) ॥॥ जन्मास्यास्ति । 'अत इनि- ' (५/२/११५) । नान्तात्तु श्रीह्यादित्वात् (५/२/११६) । ( ३ ) ॥ ॥ जायते । ‘कमिगमिजनि’ (उ० १।७३) इति तुन् ॥ ( ४ ) ॥ ॥ ‘य जिमनि–’ (उ० ३।२०) इति युच् । ( 'जन्युः स्याजन्तुमात्रे च पावके परमेष्ठिनि') ॥ ( ५ ) ॥ ॥ जन्यु शरीरमस्यास्ति । इनिः (५॥२॥११५) ॥ (६) | || षट् 'प्राणिनः' || जातिर्जातं च सामान्यम् ('हृत् क्लीवं बुक्कचित्तयोः' ) ॥ ( ५ ) ॥ ॥ मन्यतेऽनेन । ४।१८९) । प्रज्ञाद्यणि (५४१३८ ) मानसम् । ('मानसं स्वान्तसरसो:' ) ॥ (६) ॥*॥ तदभावे मनः । ( 'मनश्चित्ते मनीषायाम्') | अर्धर्चादिः (२|४|३१) अयम्-- इत्येके | तदा 'मनाः' इत्यपि ॥ (७) सप्त 'मनसः' ॥ ॥ इति कालवर्गविवरणम् ॥ ( जातिरिति ॥) जायते । 'जनी प्रादुर्भावे' (दि० आ० से०)। ‘क्तिच्क्तौ च–’ (३।३।१७४) इति तिच् । 'जन- सन - (६॥४॥४२) इत्यादिनात्वम् । 'तितुत्र - ' (७१२१९) इति नेट् । 'जाति: सामान्यगोत्रयोः । मालत्यामामलक्यां च चुलयां कम्पिल्लजन्मनोः ॥ जातीफले छन्दसि च' इति हैमः ॥ (१) ॥ ॥ के (३।३।१७४) जातम् । 'जातं व्यक्तौघजन्म- सु । क्लीबं, त्रिलिङ्गमुत्पन्ने’ ॥ (२) ॥ ॥ समानानां भावः । ‘गुणवचन–’ (५।१।१२४) इति घ्यञ् ॥ (३) ॥ ॥ त्रीणि 'घटत्वादिजातेः' ॥ व्यक्तिस्तु पृथगात्मता । ( व्यक्तिरिति ॥) व्यज्यतेऽनया । 'अजू व्यक्त्यादौ’ ( रु०प० से ० ) 'स्त्रियां क्तिम् (३१३१९४) । व्यक्ति वा । क्तिच् (३।३।१७४) ॥ (१ ) || पृथगात्मा यस्य तस्य भावः । तल् (५॥१॥११०) ॥ (२) ॥ ॥ द्वे'घटादि- व्यक्तेः' ॥ चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः ॥ ३१ ॥ (चित्तमिति ॥) 'चिती संज्ञाने' (भ्वा०प० से ० ) । भावे क्तः (३।३।११४)। ‘श्वीदितः - (७१२११४) इतीण- निषेधः ॥ (१) ॥*॥ असुनि ( उ० ४१८९) चेतः ॥ (२) ॥*॥ ह्रियते विषयैः ‘बृह्रोः षुग्दुकौ च ' ( उ० ४११००) इति कयन् दुगागमश्च । हरति आहरति विषयानिति वा । ( 'हृदयं चक्षसि स्वान्ते बुक्कायाम्') ॥ (३) ॥ ॥ 'स्वन शब्दे' (भ्वा० प० से॰) । खन्यते स्म । ‘क्षुब्धवान्त' (७२।१८) इति मनसि निपातितम् । (‘स्वान्तं चेतसि गहरे ) ॥ (४) ॥ ॥ हृदयस्य ‘पदन्नस्–’ (६।१।६३ ) इति हृदादेशः । प्रभृति- ग्रहणस्य प्रकारार्थत्वात्क्क चित्स्वादावपि । हरतेः किप् (३।२ ११ - हैमे तु 'जात्योष' इति पठितम् । जातिः सामान्यम् | सत्र यथा 'रलं सुजातं कनकावदातम्' इत्यनेकार्थकैरवा करकौमुदी ॥ बुद्धिर्मनीषा धिषणा घी: प्रज्ञा शेमुषी मतिः । प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः ॥ १॥ (बुद्धिरिति ॥) बुध्यतेऽनया | बोधनं वा । तिन् ( ३ | ३१९४) ॥ (१) ॥ ॥ 'ईष गतिहिंसादर्शनेषु' ( भ्वा० आ० से ० ) । 'गुरोच हलः' (३|३|१०३) इत्यप्रत्ययः । 'मनस ईषा | शकन्ध्वा दित्वात् ( वा० ६।१९४) : पररूपम् ॥ (२) ॥ ॥ र्षिष् च संज्ञायाम् ( उ० २१८२) इति युच् ॥ (३) ॥ ॥ धृष्णुवन्त्यनया | 'जिधृषा प्रागल्भ्ये' (स्वा०प० से०) 'वृषे- ध्यायत्यया । ध्यानं वा । ‘ध्यायतेः संप्रसारणं च' (वा० इति दीर्घः । ३१२/१७८) इति किप् । 'हलः' (६।४१२) प्रज्ञानं वा । 'ज्ञावबोधने' ( क्या० प॰ अ॰ ) । ‘आतश्चोप- ('धीर्ज्ञाने ज्ञानमेदेऽपि ' ) ॥ ( ४ ) ॥ * ॥ प्रज्ञायतेऽनया । सर्गे' (३|३|१०६) इलङ् | ('प्रशस्तु पण्डिते वायलिङ्गो, बुद्धौ तु योषिति' ) ॥ ॥ श्रद्धापि । 'प्रज्ञा श्रद्धा धरा ज्ञप्तिः पण्डा संवेदन विदा' इति शब्दार्णवात् ॥ (५) ॥*॥ शेते । शेः विच् (३।२।७५ ) । मोहः । तं मुष्णाति । शेमुषी । ‘मुष स्तये' ( त्र्या० प० से ० ) मूलविभुजादित्वात् ( वा० ३। २१५ ) कः | गौरादित्वात् (४२११४१) ङीष् ॥ (६) ॥*॥ मन्यतेऽनया | मननं वा । 'मन ज्ञाने' (दि० आ० अ०) । तिन् (३१३१९४) । ( मतिर्बुद्धीच्छयो: ) ॥ (७) ॥*॥ प्रकृष्टमीक्षणम् । अनया ‘गुरोच' (३ | ३ | १०३) इत्यः । टाप् (४१४) । प्रेक्षाधीरीक्षणं नृत्तम्' इति हैमः ॥ (८) ॥ * ॥ उपलम्भनम् । उपलभ्यतेऽनया वा । ‘डुलभष प्राप्तौ' ( भ्वा० आ० अ० ) | षित्त्वात् (३१३११०४) अढि प्राप्ते आबादि लातू (वा० ३१३१९४) बाहुलकाद्वा तिन् । ('उपलब्धि- मैतौ प्राप्तौ ) ॥ (९) ॥ ॥ ‘चिती संज्ञाने' (भ्वा०प० से०) संपदादित्वात् (३।३।१०८) क्किप् । चित् तान्ता ॥ (१०) ॥*॥ संवेदनम् । 'विद ज्ञाने' ( अ० प० से ० ) । ('संवित् संभाषणे ज्ञाने संग्रामे नाम्नि तोषणे । क्रियाकारे प्रतिज्ञायां संकेताचारयोरपि) (११) ॥*॥ प्रतिपदनम् । ‘पद गतौ’ ( दि० आ० से) | संपदादित्वात् (वा० ३।३।१०८) । विप् । करणे वा ॥ (१२) ॥ * ॥ 'इप मिश्च' (चु०प० से० ) चुरादिः । ण्यन्तत्वाधुचि (३|३|१०७) प्राप्ते आवादित्वात् (वा० ३|३|९४) बाहुलकाद्वा क्तिन । यदा तु चुरादीनां णिजभावे सामान्यापेक्षं ज्ञापकम् । तदा किन न्याय्य