पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ प्रथमं काण्डम् ५४ विधीयतेऽनेन । डुधाञः 'उपसर्गे घोः किः' (३।३।९२) । 'पुरुषस्त्वात्मनि नरे पुंनागे च' इति हैमः ॥ ( ३ ) ॥ ॥ 'विधिर्ब्रह्मविधानयोः । विधिवाक्ये च दैवे च प्रकारे काल- त्रीणि 'आत्मनः ॥ कल्पयोः’ ॥ (६) ॥*॥ षट् 'प्राक्तनशुभाशुभकर्मण हेतुर्ना कारणं बीजम् प्रधानं प्रकृतिः स्त्रियाम् । ( प्रधानमिति ॥ ) प्रथत्तेऽत्र सर्वम् | युट् (३।३।११७), प्रधत्ते सर्वमात्मनीति वा । 'बहुलमन्यत्रापि ' ( उ० २।७८) इति युच् | प्रकृष्टं धानमनेन वा । 'प्रधानं प्रकृतौ बुद्धा- वृत्तमे परमात्मनि । महामात्रे' इति हैमः ॥ ( १ ) ॥*॥ प्र कृष्टा कृतिः कार्यं यस्याः, प्रकरोतीति वा । तिच् ( ३।३। १७४) । प्रकृतिर्गुणसाम्ये स्यादमात्यादिखभावयोः । योनौ लिङ्गे पौरवर्गे ॥' (२) ॥ ॥ द्वे 'मायायाः' ॥ विशेषः कालिकोऽवस्था ( हेतुरिति ॥ ) हिनोति व्याप्नोति कार्यम् | 'हि गतौ ' ( स्वा० प० अ०) । 'कमिमनि-' ( उ० ११७३) इति तुन् ॥ (१) ॥*॥ कार्यतेऽनेन । ण्यन्ताल्युट् (३।३।११७) ॥ - करोतीति ‘ल्युट् च’ (३।३।११५) इति चकारायुद- इति मुकुटस्त्वसं- गतः । 'कारणं घातने हेतौ करणे, कारणा पुनः । यातना कार्मणं मन्त्रादियोगे कर्मकारके' इति हैमः ॥ (२) ॥ ॥ विशे- षेण जायतेऽनेन। ‘उपसर्गे च संज्ञायाम् ( ३ | २ | ९९ ) इति डः । ‘अन्येषामपि-’ ( ६ | ३ | १३७ ) इति दीर्घः । यद्वा बीयते । ‘व्येज् संवरणे’ (भ्वा० उ० अ० ) । संपदादि क्विपू (वा० ३।३।१०८) बियं संवृतं जायते जनयति । अन्तर्भा- वितण्यर्थः । 'अन्येष्वपि -' (३।१११०१) इति डः । विशे- ( विशेष इति ॥ ) कालकृतो धर्मो यौवनादिर्विशेषोऽवस्था | कालेन निर्वृत्तः । 'निर्वृत्तेऽक्ष द्यूतादिभ्यः (४|४|१९) इति ठक् । अवपूर्वात्तिष्ठतेरङ् (३।३।१०६)। ‘ब्यवस्थायाम्’ (१। षेण एः कामात्, इना वा जायते । विशिष्टलक्ष्मी ||३४) इति ज्ञापकात् ॥ (१) ॥॥ एकम् ‘कालावस्थायाः ॥ तेऽस्मादिति वा । वजति कार्य गच्छति । 'वज गतौ' । गुणाः सत्त्वं रजस्तमः ॥ २९ ॥ ( भ्वा० प० से० । अच् ( ३।१।१३४ ) | पृषोदरादित्वात् (६।३।१०९) ईत्वम् | बवयोरभेदाद्वीजम् । 'वीजं तु रेतसि । स्यादाधाने च तत्त्वे च हेतावडरकारणे' इति हैमः ॥ (३) ॥ *॥ त्रीणि 'कारणस्थ' || ( गुणा इति ॥) सतो भावः सत्त्वम् । सीदन्त्यस्मिन् गुणा- दय इति वा । सदेस्त्वन् ( उ० ४११०५) 'सत्त्वं द्रव्ये गुणे चित्त व्यवसायस्वभावयोः । पिशाचादावात्मभावे बले प्राणेषु | जन्तुषु' ॥ (१) ॥ * ॥ रञ्जयति । 'भूरञ्जिभ्यां कित्' ( उ० ४। निदानं त्वादिकारणम् ॥ २८ ॥ २१७) इत्यसुन् । 'रजो रेणुपरागयोः । स्त्रीपुष्पे गुणभेदे (निदानमिति ॥) नितरां दीयतेऽसाधारणतया जन्यते- च' ) ॥ (१) ॥ ॥ ताम्यत्यनेन । 'तमु ग्लानौ' ( दि० प० ऽनेन । ‘डुदाब्’ (जु॰ उ॰ अ॰) । 'करणा-' (३|३|११७) से ० ) । असुन् ॥ ॥ कप्रत्यये ‘रजतैमौ’ अदन्तपुंलिङ्गावपि । इति ल्युद । 'निदानं कारणे शुद्धौ तपसः फलयाचने । वत्स- 'पुष्पे वेशे गुणे चैव रजोऽयं रजसा सह' इत्युत्पलिनी । दाम्यवसाने च’ ॥ (१) ॥॥ आदिमुख्य कारणम् ॥ (२) 'रजोऽयं रजसा सार्धं स्त्रीपुष्पगुणधूलिषु’ इत्यजयः ॥ (१) ॥ * ॥ द्वे 'मुख्यकारणस्य' ॥ क्षेत्रज्ञ आत्मा पुरुषः ॥ * ॥ त्रयाणां गुणानामपि' एकैकम् ॥ जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः । ( क्षेत्रज्ञ इति ॥) क्षीयते इति क्षेत्रं शरीरम् | तज्जानाति । ‘ज्ञा अवबोधने' (क्र्या० प० अ० ) | 'आतोऽनुप - ' ( ३१२ | ३) इति कः । यत्तु – क्षेत्रे जानाति इति मुकुटः | तन्न | ‘एतद्यो वेत्ति-’ इति प्रागुपन्यस्तगीताविरोधात् । 'क्षेत्रज्ञा- वात्मनिपुणौ’ इति हैमः ॥ (१) ॥ * ॥ अतति । 'अत सात- त्यगमने' (भ्वा० प० से ० ) । “सातिभ्यां मनिन्मनिणौ' (उ० ४।१५३) इति मनिण् । ( 'आत्मा चित्ते वृतौ यत्ने धिषणायां कलेवरे । परमात्मनि जीवेऽर्के हुताशनसमीरयोः ॥ स्वभावे') ॥ (२) ॥*॥ पुरति | 'पुर अग्रगमने' ( तु०प० से०)। ‘पुरः कुषन्’ (उ० ४१७४) । 'अन्येषामपि -' (६॥ ३।१३७) इति दीर्घत्वे 'पुरुषः' अपि । पूरयति । 'पूरी आप्यायने ( दि० आ० से० ) । बाहुलकात्कुषन् । ( जनुरिति ॥) जननम् । 'जनी प्रादुर्भावे' (दि० आ० से ० ) 'जनेरुसि : ' ( उ० २१११५) ॥ (१) ॥ * ॥ ल्युटि (३|३|११५) जननम् । यत्तु - 'जन जनने' ( जु०प० से ० ) - इति मुकु- टेनोक्तम् | तन्न | तस्य छान्दसत्वात् । ('जननी तु दयामा- त्रोर्जननं वंशजन्मनोः ) ॥ (२) ॥ ॥ मनिनि (उ० ४॥ १४५) जन्म ॥ ॥ 'इषियुधीधि - ( उ० १११४५ ) इति मकि जन्मशब्दोऽदन्तः पुंलिङ्गः । 'क्लीबोऽपि' इत्युज्ज्वल दत्तः ॥ ( ३ ) ॥ * ॥ 'जनिघसिभ्यामिण्' (उ० ४।१३०) । 'जनिवध्योश्च' (७१३ १३५) इति वृद्धिनिषेधः । उत्पत्तिसाहच- र्याज्जनेः स्त्रीत्वंम् ॥ (४) ॥*॥ उत्पदनम् | ‘पद गतौ' ( दि० १ - इदं तु न प्रकृतोपयोगि ॥ १- 'सत्यं वदन्ति ते कस्मादसत्यं नीरजस्तमाः' इति प्रयोगा- त् इति मुकुटबुधमनोहरे ॥ २ – किमर्थ जनिना जन्तोः' इत्यादि प्रयोगदर्शनात्पुंस्त्वमपि - इति मुकुटपीयूषौ ॥