पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालवर्ग: ४ ] बालके हरे । पुण्डरीकद्रुमे कीले ॥ ( २ ) ॥ * ॥ भन्दते 'भदि कल्याणे' ( भ्वा० आ० से ० ) । 'ऋजेन्द्र - ( उ० २ | २८ ) इति रनि निपात्यते । 'भद्रः शिवे खजरीटे वृषभे च कदम्बके । करिजातिविशेषे ना क्लीवं मङ्गलमुस्तयोः ॥ काञ्चने व्याख्यासुधाख्यव्याख्यासमेतः । । च स्त्रियां रास्नाकृष्णाव्योमनदीषु च । तिथिभेदे प्रसारिण्यां कट्फलानन्तयोरपि ॥ त्रिषु श्रेष्ठे च साधौ च न पुंसि करणा- न्तरे' ||| पचायचि (३।११३४) भन्दम् | 'भन्दं भद्रं शिवं तथा' इति त्रिकाण्डशेषः । ( ' भन्दं कल्याणे सौख्ये च' ) ॥ (३) ॥*॥ कल्यं नीरुजत्वमाणयति । 'कर्मण्यण्-' ( ३।२।१ ) | कल्ये प्रातःकाले अण्यते । 'अण शब्दे' ( भ्वा० प० से ० ) | ‘अकर्तरि -' (३१३११९) इति घञ्वा । 'कल्याणं हेनि मङ्गले’ ॥ (४) ॥ ॥ 'मगि सर्पणे' (भ्वा०प० से ० ) । मङ्गति, मझ्यते वा 'मझेरलच्' ( उ० ५/७० ) । 'मङ्गलं पुनः । कल्याणे, मङ्गलो भौमे मङ्गला श्वेतदूर्विका ॥ (५) ॥ ॥ शोभते । ‘शुभ शोभायाम्' ( भ्वा० आ० से ० ) । 'इगुपध-' (३।१।१३४) इति कः ॥ * ॥ शु पूजितं भाति । ‘आतः -’ (३|२|३) इति को वा । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१) इति डो वा । 'शुभो योगे शुभं भद्रे' ॥ ( ६ ) ॥ * ॥ भवनशीलम् । 'भू प्राप्तौ ' ( चु० आ० से ० ) । 'लष- पतपद-' (३।२।१५४) इत्युकञ् ॥ (७) ॥ * ॥ 'भवो भद्रा प्तिसत्तयोः' इत्यजयः । भवो भद्राप्तिरत्रास्ति । 'अत इनि ठनौ' (५।२।११५) ॥ (८) ॥ * ॥ भवति । 'भव्यगेय - ' ( ३ | ४४६८ ) इति साधुः । ( 'भव्यं शुभे च सत्ये च योग्ये भा- विनितु त्रिषु । कर्मरतरौ पुंसि स्त्रियां करिकणोमयोः ॥ क्लीबमस्थनि ) ॥ (९) ॥ ॥ कुत्सितं शलते संवृणोति । 'शल चलने संवरणे च' (भ्वा० आ० से ० ) | पचायच् ( ३॥१॥ १३४) ‘कुँशलं क्षेमपुण्ययोः । पर्याप्तो कुशलोऽभिज्ञे ॥ (१०) ॥ * ॥ क्षयत्यशुभम् । 'क्षि क्षये' (भ्वा०प० अ० ) । मन् ( उ० १।१४० ) । अस्त्रियामिति क्षेममात्रान्वयि । यत्तु —क्षिणोत्यशुभमिति विगृह्य 'क्षि क्षये' इति धातोरुप- न्यसनं मुकुटेन कृतम् । तदसंगतम् । 'क्षेमस्तु मङ्गले । लब्धसंरक्षणे मोक्षे क्षेमोमाधनहर्यपि ॥ (११) ॥ ॥ 'शंखु स्तुतौ' (भ्वा० प० से ० ) शस्यते स्म । क्तः (३।२।१०२ ) [- शस्यते । भावे क्तः (३।३।११४ ) - इति मुकुटः । 'शस्तं क्षेमे प्रशस्ते च’ ॥ (१२) ॥१॥ द्वादश 'कल्याणमात्रस्य' ॥ अथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च ॥२६॥ ( अथेति ॥) पापपुण्यशब्दौ सुखादि च शस्तान्तं शब्द- १- पचाद्यच् इत्युत्तरं 'यद्वा - कुश्यति । कुश संश्लेषणे' 'वृथा दित्वात् किलच्' इत्यपि पाठः ॥ २ - कुशलं तालव्यमध्यम् । 'कुशल वर्धितः' इति विदग्धमुखमण्डनम् । 'कुशलवयो रूपोच्छ्रायः' इति वासवदत्ताश्लेषः। 'कुष निष्कर्षे' इत्यतो मूर्धन्यमध्योऽपि, इत्यलंका रोऽमूलः - इति मुकुटः । पीयूषकृता तु कुषलं मूर्धन्य मध्यमपि - इत्युक्तम् ॥ ५३ जातं द्रव्ये वर्तमानं त्रिषु बोध्यम् । तत्र स्त्रियां कल्याणी | अन्ये टाबन्ताः ॥ मतल्लिका मचर्चिका प्रकाण्डमुद्दतल्लजौ । प्रशस्तवाचकान्यमूनि मतल्लिकेति ॥ मतल्लिकादयो नियतलिङ्गाः, अव्युत्प नाश्चेति प्राश्चः । व्युत्पत्तिरपि संभवति । मतं मतिमलति । 'अल भूषणादौ' ( भ्वा०प० से ० ) बुल् ( ३|१|१३३ ), कुन् ( उ० २१३२ ) वा | पृषोदरादित्वात् (६|३|१०९) अस्य लः ॥ (१) ॥ * ॥ मं शंभुं चर्चति । 'चर्च अध्ययने' (चु० उ० से ० ) | ण्वुल् ( ३ |१|१३३) कुन् ( उ० २१२८) वा । 'मः पुनः शम्भौ' इति हैमः ॥ ( २ ) ॥ ॥ प्रकृष्टं काण्डमव- सरो, रसो वास्य | प्रगतः काण्डो धर्मोऽस्मादिति वा । 'प्र- काण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः' इति विश्वः । (३) ॥ * ॥ उद्धशब्दस्तु 'संघोद्धौ गणप्रशंसयोः' (३१३१८६) इति निपातितः । उत्पूर्वाद्धन्तेरप्, टिलोपः, घत्वं च निपा- त्यते । 'उद्धो हस्तपुटे वहौ श्लाघायां देहजागिले' इति हैमः ॥ (४) ॥ ॥ प्रशस्तः पुरुषः = पुरुषमतल्लिका | ब्राह्मणमचर्चिका । गोप्रकाण्डम् | मनुष्योद्धः ॥ ॥ लजतीति लजः । 'लज कान्तौ' ( भ्वा० प० से ० ) | पचायच् (३ | १ | १३४) । तद्वल्लजः तल्लजः । कुमारीतलजः ॥ (५) ||| प्रकाण्डः पुंस्यपि | 'अस्त्री प्र काण्डो विटपे तरुस्कन्धप्रशस्तयोः' । मतल्लिकादीनां रूढिशब्द- त्वात् 'प्रशंसावचनैश्च' (२|१९६६) इति समासः | कृष्णसर्पवा- प्यश्वादिवदेते नित्यसमासाः । उद्धस्त्वसमस्तोऽपीति स्वाम्या - दयः ॥ पश्च 'प्रशस्तस्य' ॥ अयः शुभावहो विधिः ॥ २७ ॥ से० ) पुंसि संज्ञायाम्' (३) ३१११८) इति घः ॥ (१) ॥*॥ (अय इति ॥) इत्यनेन सुखम् । 'इण् गतौ - ' (अ० प० एकम् 'शुभावहविधेः' । दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः । ( दैवमिति) ॥ देवादागतम् । 'तत आगतः' (४|३|७४) इत्यण् ॥ ( १ ) || दिश्यते उपदिश्यते स्म । 'दिश अति- सर्जने' ( तु० उ० अ० ) । तः ( ३।२।१०२ ) ॥ ॥ 'भाग्यै- कदेशयोर्भागः' इति रुद्रः | भाग एव । 'भागरूपनामभ्यो धेयः' (वा० ५२४१३५ ) | ( भागधेयं मतं भाग्ये भागप्र- यययोः पुमान् ) ॥ ( ३ ) ॥ ॥ भज्यते । ‘भज सेवायाम्’ ( भ्वा० उ० अ० ) । 'ऋहलोर्ण्यत्' (३|१|१२४) । 'चजोः ' ( ७७३१५२ ) इति कुत्वम् ।– 'भागाद्यच' (५/१४९) इति स्वामी । 'भाग्यं कर्म शुभाशुभम् ॥ ( ४ ) ॥ ॥ नियम्यते- ऽनया तिन् (३१३९४) | नियच्छति । 'क्तिच्तौ च ' (३|३|१७४) इति क्तिज् वा । अत एव 'स्त्री' इति विधानं |सार्थकम् । 'नियतिर्नियमे दैवे' इति विश्वः ॥ (५) ॥*॥ १ इत्युत्तरं 'नतु विशेष्यनिघ्नाः' इति पुस्तकान्तरे पाठः ॥