पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ प्रथमं काण्डम् अथ शरत्स्त्रियाम् ॥ १९ ॥ शिशिरोऽस्त्रियाम् । १॥४) । भूमि, बहुत्वे । तेन नित्यबहुवचनान्तः (२) (शिशिर इति ॥) 'शश द्रुतगती' ( भ्वा०प० से० ) ॥ ॥ वर्षों' 'श्रावणभाद्राभ्यामृतोः ॥ 'अजिरशिशिर - ' ( उ० ११५३) इति किरजन्तो निपातितः । शन्ति धावन्ति यस्मिन्पथिकाः । 'शिशिरः स्यादृतोदे तुषारे शीतलेऽन्यवत्' इति विश्वः ॥ ( १ ) ॥ ॥ एकम् 'माघफाल्गुनाभ्यामृतोः ॥ वसन्ते पुष्पसमयः सुरभिः (अथेति ॥) शीर्यन्तेऽस्यां पाकेनौषधयः । ‘ृ हिंसायाम्’ (क्या० प० से ० ) 'शट्टभसोदि : ' ( उ० ११३० ) | ('शरत् स्त्री वत्सरेऽप्यृतौ ) ॥॥ भागुरिमते टापि शरदा च 'शर- ( वसन्त इति ॥) वसन्त्यत्र मदनोत्सवाः । 'तृभूवहि- द्भवेच्छरदया प्राबूट प्रावृषयासह त विश्वः ॥ (१) ॥ * ॥ एकम् 'आश्विनकार्तिकाभ्यामृतोः' ॥ वसि~ ' ( उ० ३।१२८) इति झच् ॥ ( १ ) ||| पुष्पाणां समयः ॥ (१) ॥ * ॥ सुटु रभन्ते रभसयुक्ता भवन्त्यत्र । 'रभ रामस्ये' (भ्वा० आ० अ०) । इन् ( उ० ४११८) 'सुरभिर्हेनि चम्पके । जातीफले मातृभेदे रम्ये चैत्रवस- न्तयोः ॥ सुगन्धौ गवि शलक्याम्' इति हैमः ॥ (३) ॥ ॥ त्रीणि 'चैत्रवैशाखाभ्यामृतोः ॥ ५० षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात् । ( षडिति ॥) अमी हेमन्तादयः । 'ऋ गतौ' 'अर्तेश्च' ( उ० १।७२) इति तुः, चाकित् । यत्तु मुकुटेनोक्तम् – केवादय इति तुन् इति । तन्न । गुणप्रसङ्गात् अपाणिनीयत्वाच्च । (१) ॥ * ॥ 'हेमन्तादीनां षण्णाम् एकम् || ग्रीष्म ऊष्मकः ॥ १८ ॥ निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः | संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समा: २० ( संवत्सर इति ॥) संवसन्त्यृतवोऽत्र । ‘वसेश्च' (३।७१) 'संपूर्वाच्चित्' (उ० ३।७२ ) इति सरप्रत्ययः | 'सः स्यार्धधा- तुके (७४|४९) इति तः ॥ ( १ ) ॥ * ॥ एवं वत्सरोऽपि ॥ (२) ॥ * ॥ आप्यते 'आप्ल व्याप्तौ' (स्वा०प०अ०) । 'अव्दादयश्च' (उ० ४४९८) इति दन् हस्खत्वं च । 'अब्द' संवत्सरे वारिवाहमुस्तकयोः पुमान् ॥ (३) ॥॥ भावाज- हाति, जिहीते वा । 'हश्च व्रीहिकालयोः' । (३१११४८) इति • (ग्रीष्म इति ॥) ग्रसते रसान् । 'प्रसु अदने' (भ्वा० आ॰ अ॰) । आतो मक्, धातोश्रींभावः, पुगागमश्च 'ग्रीष्मः' (११४९) इत्युणादिसूत्रेण निपातितः । 'ग्रीष्म ऊष्मर्तु भेदयोः ॥ ( १ ) ॥ ॥ ऊषति रुजति । 'ऊष रुजा- याम्' (भ्वा० प० से ० ) । 'अन्येभ्यः - ' ( ३|२|७५ ) इति मनिन् । ( 'ऊष्माणस्तु निदाघोष्णग्रीष्माः शषसहा अपि ) । यावादित्वात् (५१४१२९) कन् ॥ ॥ मकि (बाहुलकात ) अदन्तोऽपि । 'ऊष्मो घर्मेऽश्रुणि तथा ज्येष्ठे, ऊष्मा स्त्रियां युट् । 'हायनः स्त्री' इति पाठे शरदा संबन्धः । 'हायनो विषि' इति बोपालितः ॥ (२) ॥ * ॥ नितरां दह्यतेऽत्र । न स्त्रियां वर्षे पुंस्यचिंत्रीहि भेदयोः ॥ ( ४ ) ॥ ॥ शृणाति | 'दह भस्मीकरणे' (भ्वा०प०अ०) । 'हलच' (३३१२१) 'शु हिंसायाम्' (ऋया०प० से ० ) 'शुभसोदि: ' ( उ० १। इति घन् । न्यङ्कादित्वात् (७७३१५३) कुत्वम् । 'निदाघो १३०) इत्यादिः ॥ ॥ प्रज्ञाद्यणि (५/४/३८) शारदोऽपि । ग्रीष्मकाले स्यादुष्णखेदाम्बुनोरपि ॥ ( ३ ) ॥ ॥ उष्णमुप- 'समायोषिति, शारदः' इति रत्नकोषः ॥ ( ५ ) ॥ ॥ ‘षम गममत्र ॥ ( ४ ) ॥ ॥ ओषति । 'उष दाहे' (भ्वा०प० टम वैक्लव्ये' (भ्वा०प० से० ) । समन्ति विक्लवं कुर्वन्ति से०)। ‘इण सि जिदीडुण्यविभ्यो नक्' ( उ० ३ १ २ ) । 'ऊष्णो सर्वम् | पचाद्यचि (३।१।१३४) टाप् (४१११४) । 'बहुवच- ग्रीष्मे पुमान्, दक्षाशीतयोरन्यलिङ्गकः' ॥ ( ५ ) ॥ ॥ 'ऊष ननिर्देशात्प्रायेणायं बहुवचनान्तः' इति ध्वनयति । क्वचि- रुजायाम् ( भ्वा०प० से० ) । मनिन् ( ३ | २|७५) आग द्वचनान्तरमपि। 'समां समां विजायते -' (५|२|१२) इति च्छति । पचाद्यच् (३।१।१३४ ) ऊष्मा तप आगमोऽत्र ॥ * ॥ | सूत्रात् । 'समायां समायाम्' इति तत्र भाष्याच । संमान्ति 'ऊष्मा' अपि । 'ऊष्मातपनिदाघयोः' इति नान्ते बोपा- सह वर्तन्ते ॠतवोऽस्यामिति वा । 'मा माने' (अ० प० लितः ॥ (६) ॥*॥ तपति । पचायच् (३|१|१३४) ॥ (७) अ०) । 'आतचोपसर्गे' (३|३|१०६) इत्यङ् | 'समां स- ॥ ॥ सप्त 'ज्येष्ठाषाढाभ्यामृतोः ॥ माम्' (५॥२॥१२) इति निर्देशान्मलोपः । 'समाः संवत्सरे स्त्रियां प्रावृटू स्त्रियां भूम्नि वर्षाः (स्त्रियामिति ॥) वर्षणं वृट् | 'वृषु सेचने' (भ्वा०प० १ - 'मनु द्वे अयने वत्सरः' इत्युक्तम् । तत्रैव वत्सरपर्याया से० ) । संपदादित्वात् (वा० ३३११०८) विप् | प्रकृष्टा | घादिः सौरो वत्सरः, अत्र तु हेमन्तादिपुरस्कारेण मार्गादिश्चान्द्रः वकुमुचिताः । सत्यम् । पूर्वमयनद्वयपुरस्कारेणोक्तम् । तेन मा संवत्सरः, इति न पौनरुत्तयम् । लोकैस्तु 'द्वादशमासाः संवत्सर वृडत्र । ‘नहिवृति–’ (६।३।११६) इति दीर्घः ॥ ( १ ) ॥ * ॥ वर्षं वर्षण मन्त्रास्ति । अर्शआयच् (५/१२/१२७) | टाप् (४ | | इति मासपुरस्कारेणैव प्रयुज्यते - इति पीयूषव्याख्या ॥