पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ प्रथमं काण्डम् तैरयनं त्रिभिः | हायण्या युक्ता पौर्णमास्यस्मिन् । 'आग्रहायण्यश्वत्था' ( ४ ) ( तैरिति ॥ ) तैर्ऋतुभिः । अयतेऽऽनेन | ल्युट् (३|३||२|२२) || ज्योत्स्नादित्वात् ( वा० ५१२/१०३ ) आणि ११७)। यत्तु –‘अयतेऽर्थोऽनेन' इति विगृह्य 'इण् गतौ' 'आग्रहायणः' अपीति पुरुषोत्तमः ॥ ( ४ ) ॥ ॥ चत्वारि ( अ० प० अ० ) इति धातोरुपन्यसनं मुकुटेन कृतम् । तद- 'मार्गशीर्षस्य' || संगतम् । इति स्पष्टमेव । 'अयनं पथि भानोरप्युदग्दक्षि- णतो गलौ' ॥ (१) ॥ ॥ एकम् 'अयनस्य' || अपने द्वे गतिरुदग्दक्षिणार्कस्य ४८ ( अपने इति ॥ ) अयने तु द्वे । अर्कयोत्तरा गतिः, दक्षिणा च उत्तरदक्षिणाख्ये द्वे अयने तु वत्सरः - इति वक्तव्ये 'अर्कस्य' इति ग्रहणं चान्द्रत्वव्यावृत्त्यर्थम् पक्षादिकं तु चान्द्रमुक्तम् । अयनं तु न चान्द्रं किं तु सौरमेव ॥ (१) ॥ ॥ 'अयनद्वयस्य' एकैकम् ॥ वत्सरः ॥ १३ ॥ ( वत्सर इति ॥ ) वसन्त्यस्मिन् | 'वसेश्च' ( उ० ३।७१ ) इति सरप्रत्ययः । 'सः स्यार्धधातुके' (७७४१४९) इति सस्य तः ॥ समरात्रिन्दिवे काले विषुवद्विषुवं च तत् । ( समेति ॥) रात्रिश्च दिवा च रात्रिन्दिवम्। 'अचतुर-' (५१४१७७) इत्यादिना साधु । तत् समं यस्मिन् तादृशे काले तुलामेषावच्छिन्ने | विषु साम्येऽव्ययम् । ततो मतुप् (५॥२॥ ९४) । 'संज्ञायाम्' (८|२|११) इति ववम् ॥ ( १ ) ॥ * ॥ ‘वप्रकरणेऽन्यैत्रापि' (५/२/१०९) इत्युक्तेः । तेन विषु- चम् | 'विषुवान् समरात्रिीवासरः' इति पुंस्काण्डे बोपा- लितः ॥ ॥ विषुणोऽपि | विषु नानारूपं गमनं विष्वक् | तदस्यास्तीति विग्रहे 'विष्वगित्युत्तरपदलोपश्चाकृतसंधेः' (५ | २|१०० ) इति पामाद्यन्तर्गणसूत्रेण नप्रत्ययः । णत्वम् (८) ४२) ॥ (२) ॥॥ द्वे ‘समरात्रिन्दिवकालस्य' ॥ मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः ॥ १४ ॥ (मार्गेति ॥ ) मृगशिरसा युक्ता पौर्णमासी । नक्षत्रेण युक्तः कालः’ (४।२।३) इल्यण् । 'अचि शीर्ष : ' (६|१|६२) । मार्गशीर्षी पौर्णमास्यस्मिन्मासे । 'सास्मिन्पौर्णमासी (४२ | २१) इत्यण् । एतेन 'पुष्ययुक्ता पौर्णमासी पौषी मासे तु यत्र सा । नाम्ना स पौषो माघाद्याश्चैवमेकादशापरे' इति क्वचित्पव्यमानं व्याख्यातम् ॥ (१) ॥ ॥ सहते 'वह मर्षणे' (भ्वा० उ० आ०) असुन् (उ० ४७१८९) सान्तः । ('सहो बले ज्योतिषि च सहा हेमन्तमार्गयोः ) ॥॥ पचायज- न्तोऽपि । ‘मार्गे सहः सहाः' इति शब्दार्णवः ॥ (२) ॥॥ एकदेशप्रयोगात् मृगोऽपि । 'मृगशिरा मृगः' इति रुद्र- कोषः । तद्युक्ता पौर्णमासी मार्गी | सास्मिन्नस्ति । ('मार्गो मृगमदे मासे सौम्यर्क्षेऽन्वेषणे पथि' ) ॥ ३ ॥॥ आग्र- '१ ~ भाष्ये तु 'अन्येभ्योऽपि' इति दृश्यते ॥ पौषे तैषसहस्यौ द्वौ (पौष इति ॥) पुष्येण तिष्येण च युक्ता पौर्णमास्यस्मिन् । 'नक्षत्रेण -' (४|२|३) इत्यण् । 'तिष्यपुष्ययोर्नक्षत्राणिय लोपः' (वा० ६|४|१४९) डीप् (४।१।१५) ततः 'सास्मिन्' (४|२|२१) इत्यण् । ('पौषो मासप्रभेदे स्यात्पोषं तु मह युद्धयोः ) ॥ ( १ ) ॥ * ॥ ( २ ) ॥ * ॥ सहसि वले साधुः । 'तत्र साधु:' (४४९८) इति यत् ॥ ( ३ ) ॥ ॥ त्रीणि 'पौषस्य' || तपा माघे ( तपा इति ॥ ) तपन्त्यस्मिन् । असुन् । ( उ० ४।१८९) सान्तः । 'तपो लोकान्तरेऽपि च । चान्द्रायणादौ घर्मे च पु. माञ् शिशिरमाघयोः' ॥ ( १ ) ॥ * ॥ मघया युक्ता पौर्णमा- यस्मिन् ॥ ( २ ) ॥ ॥ द्वे 'माघमासस्य' ॥ अथ फाल्गुने । स्यात्तपस्यः फाल्गु निकः ( अथेति ॥ ) फलति निष्पादयति । 'फल निष्पत्तो' ( भ्वा०प० से ० ) 'फलेर्गुक्च' ( उ० ३।५६ ) इत्युनन् गुगा- गमश्च | फल्गुनस्त्वर्जुने मासे नक्षत्रे फल्गुनी स्मृता' इति गोवर्धनानन्दः ॥ ॥ प्रज्ञायणि (५१४ | ३८ ) | वृद्धिः (७७२। ११७) 'फाल्गुनस्त्वर्जुने मासे फाल्गुनी चास्य पूर्णिमा' इति धरणिः ॥ * ॥ फल्गुनीभिर्युक्ता पौर्णमासी फाल्गुनी । सास्मिन्नस्ति फाल्गुन: फाल्गुनिकश्च । 'फाल्गुनस्तु गुडाकेशे नदीजार्जुनभूरुहे । तपस्थसंज्ञमासे तत्पूर्णिमायां तु फाल्गुनी' । 'विभाषा फाल्गुनी श्रवण कार्तिकी चैत्रीभ्यः' (४|२|२३ ) इति ठक् | पक्षेण ॥ (१) ॥ ॥ (३) ॥*॥ तपसि साधुः। गुने मासे तपस्या नियमस्थितौ' ) ॥ (२) ॥ ॥ त्रीणि 'तत्र साधु:' (४४९८) इति यत् । ( 'तपस्यः फा- 'फाल्गुनमासस्य' || स्या चैत्रे चैत्रिको मधुः ॥ १५ ॥ ( स्यादिति ॥ ) चित्रया युक्ता पौर्णमास्यस्मिन् | अण्- कौ (४ | २ | २३ ) | ( 'चैत्रं मृते देवकुले ना भूभृन्मासभे- दयोः' ) (१ ) ॥ ॥ (२) ॥*|| मन्यते एतं मधुः | ‘मन ज्ञाने' ( दि० आ० अ० ) । 'फलिपाटि - ' ( उ० ११ १८ ) इत्यु- घश्चान्तादेशः । 'मधु पुष्परसे क्षौद्रे मद्ये ना तु मधुद्रुमे । वसन्तदैत्यभिचैत्रे स्याज्जीवन्त्यां तु योषिति ॥ (३) ॥*॥ त्रीणि 'चैत्रस्य' ॥ वैशाखे माधवो राधः ( वैशाख इति ॥ ) विशाखया युक्ता पौर्णमास्यस्मि-