पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ पक्षान्तौ पञ्चदश्यौ द्वे (पक्षेति ॥ ) द्वे पञ्चदश्यौ पूर्णिमामावास्ये पक्षस्यान्तौ ॥ (१) ॥ ॥ एकम् 'पक्षान्तस्य' ॥ अमरकोषः । [ प्रथमं काण्डम् वाली । एन विष्णुना सह वर्तते सा लक्ष्मीः । तद्योगात् । | सिनी चन्द्रकला | श्रीह्यादिलात् (५/२/११६) इनिः । सिनीं वलति धारयति । 'कर्मण्यण्' (३|२|१) यत्तु – 'स्त्रियाः पुंव- तू-' (६|३|३४) इति न पुंवत्त्वम् । 'संज्ञापूरण्योश्च' (६ | सामानाधिकरण्याभावात्, ३(३८) इति निषेधात्- इति मुकुटः | तन्न | सिनीवाली यत्र असंज्ञात्वात्, अभाषितपुंस्क- त्वाच्च । यदपि - सिनी चन्द्रकला सा बालाल्पात्र - इति तेन विगृहीतम् । तदपि न । बालेल्यस्य विशेषणत्वेन पूर्व निपात- प्रसङ्गात् । खामी तु - सिनी सिता बालास्यस्याम्-इत्याह । तन्न | पुंवद्भावप्रसङ्गात् । (सिनीघाली तु दृष्टेन्दुकलामा- दुर्गयोः स्त्रियाम्' ) ॥ (१) ॥ * ॥ एकम् 'सिनीवाल्या ' || माः पौर्णमासी तु पूर्णिमा ॥ ७ ॥ (पौर्णेति॥) पूर्णौ मासोऽस्याम् । बहुव्रीहौ कृते स्वार्थेऽण् । प्रज्ञादेः (५१४१३८) आकृतिगणत्वात् । 'सास्मिन्पौर्णमासी (४२१२१) इति निर्देशाद्वा । यद्वा माश्चन्द्रः | पूर्णमाः । तस्येयम् । यद्वा 'महाराजप्रोष्टपदान्' (४१२३५) इति सूत्रे ‘तदस्मिन्वर्तते’ इत्यर्थे ' पूर्णमासादण:' उपसंख्या- नादण् । (‘पौर्णमासः पुमान्यज्ञभेदे स्त्री पूर्णिमा तिथौ ) ॥ ( १ ) ॥ ॥ 'पूरी आप्यायने' ( दि० आ० से ० ) । भावे कः ( ३|३|११४ ) पूर्ण चन्द्रस्य पूरणम् | तेन निर्वृत्ता पूर्णिमा | भावप्रत्ययान्तात् ‘तेन निर्वृत्तम्’ इत्यर्थे इमप् ( वा० ४|४|२०) टाप् (४॥१॥४) ॥ (२) ॥ * ॥ द्वे 'पूर्णिमायाः ॥ कलाहीने सानुमतिः सा नष्टेन्दुकला कुहूः। कुहयति । 'कुह विस्मापने ' ( चु० उ० से० ) चुरादिः । ‘नृति• (सेति ॥ ) उदये अमायोगान्नष्टचन्द्रकला सा अमा कुहूः । शृध्योः कूः’ (उ० १।९१ ) इति कूप्रत्ययो बाहुलका दिहापि ॥ * ॥ मृगथ्वादित्वाद्धस्वोऽपीत्यन्ये । 'धेनूरुरज्जुकुहुसरयुतनु- करेणवः स्त्रियाम्' इति विन्ध्यवासी ॥ ॥ 'कुहू: स्त्री कोकि- लालापनष्टेन्दुकलदर्शयोः ॥ (१) ॥ * ॥ एकम् 'कुह्वाः' ॥ उपरागो ग्रहः कलेति ॥ सा पूर्णिमा उदयकाले प्रतिपद्योगात्कलाहीने चन्द्रे । अनुमन्यते–अनुमतिः । क्तिच् (३।३।१७४) । 'अथा- 'नुमतिरूनेन्दुपूर्णिमानुज्ञयोरपि ॥ (१) ॥ ॥ एकं 'सानु- मत्याः ॥ पूर्ण राका निशाकरे | (पूर्ण इति ॥) चन्द्रे पूर्णे तु । राति शुभम् । ‘रा दाने' ( अ० प० अ० ) । 'कृदाधारा-' ( उ० ३१४० ) इति कः । बाहुलकाद्धखः । 'राका नयन्तरे कच्छां नवजातरजः स्त्रि- याम् । संपूर्णेन्दुतिथौ ॥ (१) ॥ ॥ एकम् 'राकायाः ॥ अमावास्या त्वमावस्या दर्शः सूर्येन्दुसंगमः ॥ ८ ॥ ( अमेति ॥ ) अमा सह वसतोऽस्यां चन्द्राक। 'अमा- वस्यदन्यतरस्याम्' (३|१|१२२) इति ण्यत्, पक्षे वृद्ध्यभाव- श्च निपात्यते ॥ ॥ नामैकदेशे नामग्रहणात् 'अमा' अपि ॥ * ॥ वसतेरिन्प्रत्यये ( उ० ४७११८) ततो डीषि (ग० ४ | १॥४५ ) अमावसी ॥ ॥ 'इणजादिभ्यः' ( वा० ३।३।१०८ ) इतीणि अमावासी ॥*॥ 'मसी. परिणामे' ( दि० प० से ० ) । अमा चन्द्रसूर्यौ साहचर्येण मस्यतः परिच्छिन्तोऽस्यां मासम् । अमामासी | इण् ( वा० ३|३|१०८ ) ॥ ॥ अमामसी इन् ( उ० ४१११८ ) ॥ * ॥ 'दर्शोमाऽमावसी च स्यात्' इति रभसः । 'अंप्यमावस्यमावासी चामामस्यव्यमामसी' ( अपात इति ॥ ) अनेरुत्पतनम् उत्पातो वैकृतम् ॥ इति शब्दार्णवः ॥ (१) ॥ * ॥ (२) ॥ ॥ दृश्यते शास्त्रेण । ( १ ) ॥॥ उप आसन्नम् आहितं फलं यस्य । 'उपाहितो 'पुंसि संज्ञायाम्' (३॥३११८) इति घः । 'पक्षान्तेऽन्धौ | ऽनलोत्पाते पुमानारोपिते त्रिषु' ॥ (२) ॥ * ॥ द्वे 'आका 'दर्शने च दर्श: सूर्येन्दुसंगमे ॥ (३) ॥ ॥ सूर्येन्दू संगच्छ- शादिष्वग्निविकारस्य ॥ तोऽस्मिन् । घः (३।३।११८) ॥ (४) ॥ ॥ चत्वारि 'दर्शस्य' ( राहिति ॥ ) 'उपलवः सैहिकेये विलवोत्पातयोरपि । सहोपलवेन | 'वोपसर्जनस्य' (६|३|८२) इति भावः ॥ ( १ ) ॥ ॥ उपरज्यते स्म । कर्मणि क्तः (३।२।१०१।४।७०) । 'उपरक्तो व्यसनार्ते राहुप्रतेन्दुसूर्ययोः ॥ ( २ ) ॥ ॥ इमौ द्वौ 'राहुणा ग्रस्ते सूर्ये' च ॥ अग्युत्पात उपाहितः । • सा दृष्टेन्दुः सिनीवाली (सेति ॥ ) चतुर्दशी योगादृष्टचन्द्रा सती सा अमा सिनी- k (उपराग इति ॥) उपरज्यतेऽनेन । 'रज रागे' ( भ्वा० उ० अ० ) । 'हलच' (३|३|१३१) इति घञ् | ‘घनिज च भावकरणयोः' (६|४|२७) इति लोपः | भावे वाघ | (३|३|१८ ) | 'उपरागस्तु पुंसि स्याद्राहुमासेऽर्कचन्द्रयोः । दुर्नये ग्रहकल्लोले व्यसनेऽपि निगद्यते ॥ ( १ ) ॥ * ॥ ग्रहणं ग्रहः 'ग्रहवृह०' (३१३१५८ ) इत्यप् | 'ग्रहो निग्रह निर्वन्धग्र- हणेषु रणोद्यमे । सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोः' ॥ (२) ॥ * ॥ द्वे 'ग्रहणस्य' ॥ • रास्ते विन्दौ च पूष्णि च ॥ ९ ॥ सोपलवोपरक्तौ दो १ ~~ हैम मेदिन्योरपि - ‘अनुग्रह' इति पाठो दृश्यते । व्याख्यातं चानेकार्थकैरवाकरकौमुद्याम् 'अनुग्रहे प्रसादे ग्रहशब्द: सत्यभामायां भामाशब्दवत्' इति ॥