पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालवर्ग: ४ ] त्वात् । अन्तर्भावितण्यर्थायाः 'अर्तिस्तुसु - ' ( उ० १।१४० इति मन् ॥ (५) ॥ ॥ क्षणम् उत्सवं निर्व्यापार स्थितिं वा ददाति । कः (३|२|३) । 'क्षणदो गणके, रात्रौ क्षणदा, क्षणदं जले' ॥ ( ६ ) ॥ ॥ क्षपयति चेष्टाम् । 'क्षै क्षये' (स्वा० प० से० ) अस्माण्ण्यन्तान्मितः पचाद्यच् ॥ (७) ॥ ॥ विभाति नक्षत्रादिभिः । क्वनिप् ( ३ | २|७४ ) | ‘वनो रच' (४।१।७) इति ङीब्रौ । ‘विभावरी निशाराग्योः कुन्यां चक्रयोषिति । विवादे वस्त्रकुट्यां च ॥ (८) ॥ ॥ तमोऽस्य स्याम् । ‘अस्माया’ (५।२।१२१) इति विनिः ॥ (९) ॥ ॥ रजन्त्यनुरक्ता भवन्ति रागिणोऽस्याम् | 'क्षिपेः किञ्च' ( उ० २।१०७ ) इति चकारादनिः | कित्त्व लोपः (६|४|२४)। ङीप् ( ग० ४।१।४५) । 'रजनी नीलिनीरात्रिहरिद्वाजतुकासु च' । ङीषभावे रजनिरपि ॥ (१०) ॥ ॥ भीतिहेतुत्वान्नि- न्दिता यामा यस्याः । निन्दायामिनिः (५/२/११५) ॥ (११) ॥*॥ ताम्यन्त्यस्याम् । ‘तमु ग्लानौ' ( दि०प० से ० ) । इन् ( उ० ४।११८ ) । 'कृदिकाराद्-' (ग० ४॥ १॥४५ ) इति ङीष् ॥॥ पक्षे तमिः ॥॥ पचायचि 'तैमा' आपि ॥ (१२) ॥ * ॥ द्वादश 'रात्रेः' ॥ तमिस्रा तामसी रात्रिर् व्याख्यासुधाख्यव्याख्यासमेतः । (तमित्रेति ॥) तमो बहुलमस्त्य स्याम् । 'ज्योत्स्नातमिस्रा ' (५।२।११४) इति निपातिता । ‘तमिस्रं तिमिरे कोपे पुंसि स्त्री तु तमस्ततौ । कृष्णपक्षनिशायां च ॥ (१) ॥ ॥ ज्योत्स्ना - दिभ्य उपसंख्यानात् ( वा० ५/२/१०३ ) मत्वर्थेऽण् । 'तामसी निशि दुर्गायां तामसो भुजगे खैले' ॥ (२) ॥ ॥ द्वे 'अत्यन्धकाररात्रेः' ॥ ज्योत्स्नी चन्द्रिकयान्विता | (ज्यौत्स्नीति ॥ ) ज्योत्स्नास्त्यस्याम् । प्राग्वदण् ( वा ० ५। २|१०३ ) ( 'ज्योस्नी पटोलिकायां स्याज्योत्स्नायुक्त निशि स्त्रियाम्’) ॥ (१) ॥॥ एकम् 'ज्योत्स्नावद्रात्रेः' |॥ आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी ॥ ५ ॥ ४५ १ - 'स तम तमोभिर भिगम्य ताम्' इति माघदर्शनात इति मुकुटः ॥ २ - 'हा राम हा देवर तात मातः' इति विदग्धमुखमण्डनम् – इति मुकुटः ॥ ३-खगे इति पाठान्तरम् ॥ ४- 'स्याद्वितूण्यां' इति पाठः ॥ गणरात्रं निशा बह्वयः ( गणेति ॥ ) गणानां बह्वीनां रात्रीणां समाहारः । गणश- व्दस्य संख्यात्वात् (१|१|२३) 'तद्धितार्थ -' (२|१|५१) इति द्विगुः | 'अहः सर्वैकदेश-' (५१४१८७) इत्यच् । 'रात्राहाहाः पुंसि' (२२४१२९) इति पुंस्त्वं तु न । 'संख्यापूर्वी रात्रिः इति लिङ्गानुशासनसूत्रेण क्लीवत्वविधानात् । 'भवति नपुंसक- योगः संख्यापूर्वस्य रात्रशब्दस्य' इति वररुचिवचनाच्च । ‘रात्रं प्राक् संख्ययान्वितम्' इति वक्ष्यमाणत्वाच्च । एतेन खामिमु- कुटयोर्नपुंसकत्वसमर्थनसंभ्रमः परास्तः ॥ ( १ ) ॥ ॥ एकम् 'रात्रिसमूहस्य' ॥ प्रदोषो रजनीमुखम् । ( प्रदोष इति ॥ ) दुध्यति । 'दुष वैकृत्ये ' (दि० प० अ० ) । पचायच् (३|१|१३४) | टीप् (४११॥४) । ('दोषा रात्रौ भुजेऽपि च ) । प्रारम्भो दोषायाः | प्रादिसमासः (२|२|१८)। प्रारब्धा दोषा यस्मिन्निति वा । 'गोत्रियोः' (१९२२४८) इति हस्वः ॥ ॥ ‘दोषा' इत्यव्ययमप्यस्ति । ‘नक्तं दोषा च रजनौ' इति वक्ष्यते । ('प्रदोष कालदोषयो: ' ) ॥ (१) ॥ * ॥ रजन्या मुखमिव ॥ (२) ॥ * ॥ द्वे 'रात्रिप्रारम्भस्य' || अर्धरात्र निशीथौ द्वौ इत्यच् ॥ (१) ॥ ॥ निशेरतेऽस्मिन् | ‘शीङ् खप्ने’ (अ॰ (अर्धेति ॥) अर्ध रात्रेः । 'अहः सर्वैकदेश-' (५४१८७) आ० से ० ) । 'निशीथगोपीथावगथाः ' ( उ० २१९ ) इति थक् । 'निशीथस्तु पुमानर्धरात्रे स्याद्रात्रिमात्रके' ॥ (२) ॥*॥ द्वाविति | समावित्याकृष्यते ॥ द्वे ‘रात्रिमध्यस्य’ ॥ द्वौ यामप्रहरौ समौ ॥ ६ ॥ इति मन् । यत्तु – ‘यातेर्मग्' इति मग्—इति मुकुटेनोक्तम् । ( द्वाविति ॥ ) याति । 'अस्तुिसु ' ( उ० ११४० ) तन्न । उक्तसूत्रस्योत्प्रेक्षितत्वेन निर्मूलत्वात् । 'यामस्तु प्रहरे संयमेऽपि प्रकीर्तितः' ॥ (१) ॥ * ॥ प्रहियते ढक्कादिर- स्मिन् । 'पुंसि संज्ञायाम् -' (३|३|११८) इति घः ॥ (२) ॥ ॥ द्वे 'प्रहरस्य' ॥ पुंसि स पर्वसंधिः प्रतिपत्पञ्चदंश्योर्यदन्तरम् । ( आगामीति ॥ ) आगामिवर्तमाने च ते अनी च । इति कर्मधारयेटच् (५।३।९१ ) | सरेफपाठे तु समासान्त- विधेरनित्यताश्रयणीया । आगामिवर्तमाने अहनी युक्ते यस्या- ( स इति ॥) प्रतिपत्पञ्चदश्योर्यदन्तरम् स संधिः । स एव मिति बहुव्रीहिर्वा । पूर्वापरदिने पक्षाविव स्तो यस्याम् । 'अत पर्व अपि । 'प्रतिपत्पञ्चदश्योस्तु संधिः पर्व प्रदिक् ककुप्' इनि–’ (५।२।११५) ॥॥ निशीत्युपलक्षणम् | तेन पूर्वोत्तर- इति दुर्ग: । 'संधिममितो यजेत्' इत्यादौ प्रसिद्धः स एव । रात्रियुक्त दिनमपि पक्षिणीति हरदत्तादयः । 'पक्षिणी पूर्णि- 'पर्व क्लीवं महे ग्रन्थौ प्रस्ताचे लक्षणान्तरे | दर्शप्रतिपदोः मायां स्याद्विहग्यां शाकिनी भिदि । आगामिवर्तमानार्युक्तरात्रा- वपि स्त्रियाम् ॥ (१) ॥ ॥ एकं 'दिनद्वयमध्यगतरात्रेः ॥ संधौ विषुवत्प्रभृतिष्वपि ॥ (१) ॥ ॥ 'पर्वसंधिः' इत्येकं नाम, इति प्राश्वः ॥ एकम् 'पर्वसंधेः' ॥ १ - तथा च भट्टि: 'ततः कथाभिः समतीत्य दोषामारुह्य सैन्यैः सह पुष्पकं ते' इति - इति मुकुटः ॥ २~-अव्ययस्य स्त्रीलिङ्गाभावेन ह्रस्वाप्राप्त्या न रूपसिद्धिः ॥