पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ प्रथमं काण्डम् 'अत सातत्यगमने' (भ्वा०प० से० ) 'ऋतन्यजि - ' ( उ० मव्ययं लव्ययवर्गे वक्ष्यति ॥ ( 9 ) ॥ * ॥ एकम् 'दिना. ४१२ ) इत्यतेरिथिन् । पृषोदरादित्वात् (६|३|१०९) अल्लोपः |न्तस्य' ॥ ॥ (१) ॥ * ॥ द्वयोरित्यत्र श्रुतत्वात्तिथिशब्द एव संबध्यते ॥ एकं 'सामान्यतिथेः' ॥ ४४ घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ । प्राह्णापराहमध्याह्नास्त्रिसंध्यम् प्रथमं च तदहश्च घस्र इति ॥ घसत्यन्धकारम् । 'घस्ट अदने' (भ्वा० प० अ० ) 'स्फायितश्चि - ' (उ० २११३) इति रक् । 'घस्रस्तु दिवसे हिंस्रे’ ॥ (१) ॥*॥ दीयते क्षीणं भवति । 'दीङ् क्षये' ( दि० आ० अ० ) दिवादिः । 'इणसिजिदीङ्- ' ( उ० ३।२ ) इति नक् | बाहुलकाद्रवः । द्यति तमो, निर्व्यापार- स्थिति चेति वा । यतेः किनन् ( उ० २१४९ ) ॥ ( २ ) ॥ ॥ न जाहाति । 'नजि जहाते: ' ( उ० ११५८ ) इति कनिन् । प्राहेति ॥ अहःशब्दस्तदवयवे । 'रोऽसुपि' (८१२१६९ ) इति रः । यत्तु -- 'अहन्' ( ८२९६८) प्रातः । 'राजाह:-' (५१४९१ ) इति टच् । 'अहोऽहः- ' इति रुत्वम् इति मुकुटेनोक्तम् । तन्न | रत्वस्य रुत्वापवाद - | (५९४१८८ ) इत्यहादेशः । 'अहोऽदन्तात्' ( ८८४१७ ) इति त्वात् ॥ (३) ॥ * ॥ दीव्यन्त्यत्र | 'दिवादिभ्यः कित्' (उ० | णत्वम् ॥ (१) ॥ * ॥ अहोपरम्-अपराह्नः । 'पूर्वापर -' (२) ३।१२१ ) इत्यसच् ॥ (४) | || वासयति | वसतेर्ण्यन्तात् |२|१) इत्यकदेशिसमासः ॥ (१) ॥ ॥ अह्नो मध्यम् 'संख्या- ‘अर्तिकमिभ्रमि-’ ( उ० ३।१३२ ) इयरप्रत्ययः | 'वास- | विसाय - ' ( ६|३|११० ) इति ज्ञापकात्समासः | ‘रात्राहाहाः रस्तु पुमानागप्रभेव दिनयोरपि' ॥ (५) ॥ ॥ पञ्च 'दिनस्य' || प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि ॥ २ ॥ प्रभातं च पुंसि ' ( २२४८ २९ ) मध्यं च तदहश्चेति वा ॥ ॥ तिसृणां संध्यानां समाहारः । 'आवन्तो वा' (वा० २ | ४ | ३० ) इति पाक्षिकी क्लीवता, पक्षे त्रिसंध्यी ॥ ( १ ) ॥ ॥ एकं 'दिना- द्यन्तमध्यानाम् ॥ संध्या पितृप्रसूः | ( संध्येति ॥ ) सम्यग् ध्यायन्त्यस्याम् । ‘ध्यै चिन्तायाम्’ ( भ्वा०प० अ० ) । 'आतचोपसर्गे ( ३|३|१०६ ) इत्यङ् । 'संध्या पितृप्रसूनद्यन्तर योर्युगसंधिषु' ॥॥ निर्यकारोऽपि । संघीयतेऽनुसंधीतेऽस्याम् । डधानः ( जु० उ० अ० ) अङ् ( ३|३|१०६ ) | 'संध्या पितृप्रसूः संधा' इति शब्दार्णवः ॥ (१) ॥ * ॥ पितॄन् प्रसूते | क्विप् ( ३ | २|७६ ) । द्वे 'संध्यायाः ॥ प्रत्यूष इति ॥ प्रत्यूषति रुजति कामुकान् । 'ऊष रु- जायाम्' (भ्वा० प० से ० ) 'इगुपध-' (३११३५ ) इति कः । 'प्रत्यूषोऽहर्मुखे वसौ’ ॥ (१) ॥*॥ अह्नो मुखम् ॥ (२) ॥ ॥ केलजति चेष्टांम् । ‘अध्यादयश्व' ( उ० ४१११२) 'कल्यं प्रभाते क्ली इति कलेर्यक् । ततः प्रज्ञाद्यणि (५१४१३८) काल्यम्, अपि । स्यात्कयो नीरोगदक्षेषु कल्याणवचनेऽपि च ॥ उशयवचनेऽपि स्या- त्रिषु मद्ये तु योषिति’ ॥ (३) ॥ * ॥ ओषयन्धकारम् | 'उष दाहे' (भ्वा० प० से ० ) । ‘'उषःक' (उ०४/२३४) इल्यसिः । अन्योपसर्गनिवृत्तये प्रति । 'उषः प्रत्युषसि क्ली पितृप्रखां च योषिति' ॥ (४) ॥ ॥ (५) ॥॥ भातुं प्रवृत्तम् । प्रभातम् । आदिकर्मणि ( ३।४।७१ ) क्तः ॥ (६) ॥॥ षट् 'प्रभातस्य' ॥ अथ शर्वरी ॥ ३ ॥ निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा । विभावरीतमस्विन्यौ रजनी यामिनी तमी ॥ ४ ॥ ( अथेति ॥ ) शृणाति चेष्टाः । 'शू हिंसायाम् ' ( क्या -ौरा- (४११९४१ ) इति ङीष् । ‘शार्वरी यामिनीस्त्रियोः’ पृ० से०)। ‘कृशृशृब्रुञ्चतिभ्यः ष्वरच्' ( उ० २११२१) षि- ॥ ॥ प्रज्ञाद्यणि शार्वर्यपि । 'शर्वरी शार्वरी शर्या' इति शब्दार्णवः ॥ (१) ॥॥ नितरां श्यति तनूकरोति व्यापारान् । 'शो तनूकरणे' (दि० प ० से ०) । ‘आतश्चोपसर्गे’ (३।१।१३६) इति कः । 'निशा दारुहरिद्रायां स्यात्रियामाहरिद्रयोः' इति विश्वः ॥॥ 'निशीथिनी निशा निटू च श्यामा तुझी तमा तमी' इति नामनिधानात् 'निट्' पृषोदरादित्वात् (६। ३॥ १०९ ) शान्तापि ॥ (२) ॥ ॥ निशीथोऽस्त्यस्याम् । इनिः (५।२।११५ ) ॥ (३) ॥ * ॥ राति सुखम् । 'रा दाने' (अ प० से ० ) 'राशदिभ्यां त्रिप्' ( उ० ४८६७) ॥ ॥ 'कृदिका - रातू - (ग० ४११॥४५) इति बीषि रात्रीत्यपि । 'रात्री रात्रिस्तमखिनी' इति शब्दार्णवः ॥ (४) ॥ * ॥ त्रयो यामा यस्याः । आद्यन्तयोरर्धयामयोश्चेष्टा कालत्वेन दिनप्रायत्वात् । यद्वा त्रीन्धर्मादीन् यापयति निरवकाशीकरोति कामप्रधान- दिनान्ते तु साय: ( दिनेति ॥ ) दिनस्यान्तः । स्यति समापयति दिनम् । 'षोऽन्तकर्मणि' ( दि० प० अ० ) । 'शाब्यधा-' (३१॥ १४१) इति णः । 'सायः काण्डे दिनान्ते च' ॥ * ॥ मान्त- १—दन्त्यमध्यः ‘रबिर्मनाग्दर्शितवासरः सरः' इति जानकीहरणम् । 'बद्धो वासरसङ्गः' इति भट्टिभाषासमावेशः - इति मुकुटंः ॥ २- दीर्घमध्य: 'प्रत्यूषस्फुटितकमलामोदमैत्रीकषायः' इति माघः - इति मुकुटः || ३ 'कल्यं प्रधाने' इति पाठः ॥ १- 'संधोज्ज्वलितः' इति वासवदत्ता - इति मुकुटः ॥ २ गुणः संधी पुंसि' इति पाठोऽपि दृश्यते ॥