पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालवर्ग: ४ ] इति वार्तिकात् । ‘यीवर्णयोः- ( ७१४१५३) इतीकारलो- पः । अयं स्त्रियामेव । 'दीधितिः स्त्रियाम्' इति लिङ्गानु- शासनात् । काकाक्षिगोलकन्यायेन 'दीधितिः' इत्यत्र स्त्रिया- मिति संबध्यते । उत्तरत्रापि ॥ (११) ॥ ॥ एकादश 'कि रणानाम्' || व्याख्यासुधाख्यव्याख्यासमेतः । स्युः प्रभारुचिस्त्विमाभाश्छवियुतिदीप्तयः | रोचिः शोचिरुभे क्लीबे ( स्युरिति ॥ ) प्रभाति । 'आतश्चोपसर्गे' (३।१।१३६) इति कः ॥ (१) ॥॥ रोचते । 'रुच दीप्तौ' ( भ्वा० आ० से० ) । क्विप् (३।२।१७८) । ('रुक् शोभा किरणेच्छासु') ॥ (२) ॥ ॥ ‘इगुपधात्कित्’ ( उ० ४ १२० ) इतीन् । 'रुचि - दप्तिौ च शोभायामभिष्वज्ञामिलाषयोः ॥ ( ३ ) ॥ ॥ त्वेष- ति । 'विष दीप्तौ ( भ्वा० उ० से ० ) किव् ( ३१२।१७८) । ( 'त्विट् शोभायां जिगीषायां व्यवसाये रुचौ गिरि’ ) ॥ (४) ॥ ॥ ‘भा दीप्तौं’ ( अ० प० से ० ) । हशिग्रहणात् ( वा० ३।२।१०१ )डः । टाप् (४|११४) । 'भा भुव्यलंकृतौ दीप्तौ स्त्रियां भाः किरणे द्युतौ इति नानार्थरत्नमाला । यद्वा क्विप् ( ३।२।१७८ ) । आवन्तत्वाभावान्न सुलोपादिः । भाः विश्वपावत् ॥ (५) ॥ ॥ ‘भास दीप्तौ' ( क्वा० आ० से ० ) । क्विप् ( ३।२।१७७ ) भाः, भासौ । ( 'भाः प्रभावे म च') ॥ (६) ॥ ॥ छ्यति छिनत्ति वा तमः । 'कृषिवृष्वि- च्छवि-' (उ० ४१५६) इति क्विन्तो निपातितः ॥ (७) ॥*॥ ‘द्युत दीप्तौ’ ( भ्वा० आ० से ० ) द्योततेऽनया | दधात्कित्' (उ० ४।१२० ) इतीन् ॥ (८) ॥ ॥ दीप्यते- ऽनया | 'दीपी दीप्तौ' ( दि० आ० से० ) | ‘क्तिनाबादिभ्यः। ‘इगु- (वा० ३।३।९४) ॥ (९) ॥॥ ‘रुच दीप्तौ' (भ्वा० आ० से ० )' रोचतेऽनेन । 'अर्चिशुचि-' (उ० २११०८) इति इसिः ॥ ( १० ) || 'ईशुचिर्पुतीभावे । ( दि० उ० से ० ) । शुच्यति पूतीभवत्यनेन । इसिः ॥ ( ११ ) ॥॥ एकादश 'प्रभायाः' ॥ गुणिनि विशेष्यनिघ्नाः ॥ चत्वारि 'ईषदुष्णस्य' || तिग्मं तीक्ष्णं खरं तद्वत् ४३ ( तिग्ममिति ॥ ) तेजयति । 'तिज निशाने' ( चु०प० से ० ) । 'युजिरुचितिजां कुच' ( उ० १९१४६) इति मक्क- वर्गश्चान्तादेशः ॥ (१) | || 'तिजेदीर्घश्व' ( उ० ३११८ ) इति स्त्रक्प्रत्यये तीक्ष्णम् । 'तीक्ष्णं सामुद्रलवणे विषलोहा- जिमुष्क के । क्लीवं यवाग्र के पुंसि तिग्मार्थत्यागिनोस्त्रिषु ॥ ( २ ) ॥ ॥ खमिन्द्रियं रायभिभवति । 'रा दाने' (अ० प० अ० ) । कः ( ३।२।३ ) | 'खरं स्यात्तीक्ष्णघर्मयोः । गर्दभे- ऽस्त्री देवताडे' ॥ (३) ॥ ॥ तद्वत् - गुणे क्लीबम्, तद्वति त्रिषु, इत्यर्थ: । त्रीणि 'अत्युष्णस्य' । तीक्ष्णोऽसिः इत्यादावुप- चारात्प्रयोगः ॥ मृगतृष्णा मरीचिका ॥ ३५ ॥ ( मृगेति ) ॥ मृगाणां तृष्णास्त्यस्याम् । अर्शआद्यच् (५/२/१२७) ॥ (१) ॥ * ॥ मरीचिरिव | 'इवे प्रतिकृती ' (५|३|९६) इति कन् ॥ (२) ॥ ॥ द्वे 'मृगतृष्णायाः ॥ इति दिग्वर्गविवरणम् ॥ कालो दिष्टोऽप्यनेहापि समयोऽपि J काल इति ॥ कल्यते । 'कल संख्याने शब्दे च' (भ्वा० आ० से० ) । कर्मणि घन् (३१३११९) कालयति सर्वम्, इति वा । ण्यन्तात्पचायच् (३|१|१३४) 'कालो मृत्यों महाकाले समये यमकृष्णयोः ॥ (१) ॥ ॥ दिशति । ‘दिश अतिसर्जने' ( तु० उ० अ० ) । ‘क्तिचक्तौ च संज्ञायाम्’ ( ३॥ ३।१७४ ) इति क्तः । ‘दिष्टं देवे पुमान्काले' | (२) नाहन्ति नागच्छति, नाहन्यते, इति वा । ‘नयाहन एइ च’ ॥॥ ( उ० ४१२२४ ) इत्यसुन्, एहादेशच । सौ 'ऋदुशनस्-' ( ७।१।९४) इत्यनङ् | ‘तस्मान्नुडचि' (६।३।७४) इति नुट् । सान्तः ॥ ( ३ ) ॥ ॥ सम्यग् एति | 'इण् गतौं' (अ०प० अ० ) पचायच् (३|१|१३४ ) | ( समयः शपथे भाषा- संपदोः कालसंविदोः | सिद्धान्ताचारसंकेतनियमावसरेषु च ॥ कियाकारे निदेशे च ) || ( ४ ) ॥ ॥ चत्वारि 'सामान्य अथ पक्षतिः । प्रतिपद् द्वे इमे स्त्रीत्वे ( अथेति ॥ ) पक्षस्य मूलम् | 'पक्षात्तिः' (५/२/२५ ) 'सर्वतोऽक्तिन्नर्थात् -' (वा० ४२११४५ ) इति बीषि तु प क्षती । 'पक्षतिस्तु भवेत्पक्षमूले च प्रतिपत्तियों' ॥ ( १ ) ॥*|| प्रतिपद्यते उपक्रम्यतेऽनया मासादिः | संपदादित्वात् ( वा० ३।३।१०८ ) क्विप् दान्ता । 'प्रतिपत्नी तिथौ मती' ॥ ( २ ) ॥ ॥ द्वे 'प्रतिपत्तिथेः' ॥ प्रकाशो द्योत आतपः ॥ ३४ ॥ ( प्रकाश इति ॥ ) प्रकाश द्योताविति भावे (३|३|१८ ) | कालस्य ॥ करणे (३।३।१९) वा घअन्ती । (प्रकाशः स्फुटहासयोः । उद्दयोतेऽतिप्रसिद्धे च') ॥ (१) ॥*॥ (२) ॥॥ आतपस्तु पाचाद्यैजन्तः ॥ ( ३ ) ॥ ॥ श्रीणि 'आतपस्य' || कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति । कोष्णमिति ॥ ईषदुष्णं कोष्णम् । 'ईपदर्थे' ( ६ | ३।१०५) इति कादेशः ॥ (१) ॥ * ॥ ‘कवं चोष्णे' (६३ | १०७ ) इति कोः कवादेशः ॥ (२) ॥ ॥ कदादेशश्च ॥ ( ४ ) ॥ * ॥ मन्दं च तदुष्णं च ॥ (३) ॥ ॥ एते गुणे क्लीबाः । १ -पचाधजन्स इत्युत्तरं 'खनो ष च' इति घो वा इत्यपि पाठः ॥ तदाद्यास्तिथयो द्वयोः ॥ १ ॥ (तदाद्या इति ॥ ) सा प्रतिपद् आद्या यासां ताः ।