पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिग्वर्ग: ३ ] व्याख्यासुधाख्यव्याख्यासमेतः । J । तपने स्त्री तद्भार्यौषधीमितोः’ ॥ ( २ ) ॥ * ॥ इयर्ति | 'अनुक्ष- (२३) ॥ ॥ तरन्त्यनेन संसारम् | तरणिः । ‘अति॑िसृषृ-' म्पूषन्-' ( उ० १।१५९) इति निपातितः । ( अर्यमा ( उ० २११०२ ) इत्यादिना तरतेरनिः | 'तरणिधुमणौ पुंति पितृदै | तरणौ सूर्यभक्तायाम् ) || ( ३ ) ॥ ॥ अदितेर- कुमारीनौकयोः स्त्रियाम् ॥ ( २४ ) ॥ * ॥ मेद्यति । 'त्रिमिदा पत्यम् । ‘दिल्यदित्या—’ (४।१।८५) इति यः । ( आदित्य - स्नेहने' ( दि ० प ० से ० ) | 'अमिचिमिदिशसिभ्यः क्त्रः’ स्त्रिदशार्कयोः’) ॥ (४) ॥* ॥ द्वादश आत्मानो मूर्तयो यस्य ( उ० ४११६४) इति क्त्रः । ( 'मित्रं सुहृदि न द्वयोः । सूर्य ॥ (५) ॥॥ दिवा दिनं करोति । 'दिवाविभा' (३|२|३१) पुंसि ) ॥ ( २५ ) ॥ ॥ चित्रा भानवोऽस्य | 'चित्रभानुः इतिः ॥ ( ६ ) ॥ * ॥ एवं भास्करादिषु । (कस्कादित्वात् पुमान्वैश्वानरे चाहकरेऽपि च ॥ (२६) ॥ ॥ विरोचते | ८(३३४८) भास्कराहस्करौ - इति स्वामी ) । ( भास्करो 'रुच दीप्तौ ' ( भ्वा० आ० से ० ) । 'अनुदात्तेतश्व - ' ( ३३२ बह्विसूर्ययोः') ॥ (७) ॥॥ (८) | | | तिमिरं बध्नाति | १४९ ) इति युच् । 'विरोचनः प्रह्लादस्य तनयेऽर्केऽग्नि- ‘बन्धेर्त्रधिबुधी च' (उ० ३।५) इति नक् ॥ (९) ॥ ॥ (72) चन्द्रयोः ॥ (२७) | || विभैव वसु यस्य । 'विभावसुः ॥ ॥ (११) ॥॥ भासः सत्यस्य । मतुप् (५१२२९४) । पुमान्सूर्ये हारभेदे च पावके ॥ (२८ ) ॥ ॥ ग्रहाणां ('आस्वान्दीप्ते रखौ') ॥ (१२) | || विविधं बस्ते आच्छा. पतिः ॥ (२९) ॥ ॥ त्विषां पतिः | अलुक् ॥ (३०) दयति । 'वस आच्छादने' (अ० आ० अ०) । क्विप् (३।२।. ॥ ॥ अहः पतिः | अहर्पतिः ॥ ( ३१ ) ॥ ॥ भाति । ७६) । विवो रश्मिः। विवोऽस्यास्ति । मतुप् (५१२९४) । 'दामाभ्यां नुः' ( उ० ३।३२ ) | ( 'भानुरंशौ खौ दिने') ॥ 'तसौ मत्वर्थे' (१॥४॥१९) इति भत्वाद्रुत्वाभावः । ('विव- | (३२) ॥ ॥ हन्ति | 'वृतवदिहनि - ( उ० ३१६२ ) इति स्वान्विबुधे सूर्ये तन्नगर्या विवस्वती ) ॥ (१३) ॥ * ॥ सः । 'हंसः स्यान्मानसौक सि । निर्लोभनृप विष्ण्वर्कपरमा- सप्ताश्वा यस्य ॥ (१४) ॥ ॥ हरितोऽश्वा यस्य ॥ (१५) ॥ * ॥ त्मनि मेत्सरे ॥ योगिभेदे मन्त्रभेदे शारीरमरुदन्तरे । तुरं- उष्णा रश्मयोऽस्य || (१६) || || विशेषेण कर्तनं यस्य । गमप्रभेदे च ॥ (३३) ॥ ॥ सहस्रमंशवो यस्य ॥ (३४) विश्वकर्मणा यन्त्रहीत्वात् । विकर्तयति भक्तरोगान् इति ॥॥ तपति | ल्युः (३।१।१३४) 'तपनोऽरुष्करेऽपि स्याद्भा- वा । ‘कृती छेदने' (रु० प० से ० ) । णिजन्तालपुर (३|३| करे निरयान्तरे' | प्रज्ञाद्याणि (५१४१३८ ) ता१नोऽपि । ११३) ॥ (१७) ॥॥ अर्च्यते । 'अर्च पूजायाम्' (भ्वा० तापयति वा । ल्युः (३।१११३४ ) । 'तपनस्तापनो रविः प० से ० ) । कर्मणि घञ् (३|३|१८) 'चजो:-' (७७३१५२) इति संसारावर्तात् ॥ (३५) ॥ ॥ सुवति | 'घू प्रेरणे' ( तु० इति कुलम् । यद्वा ‘कृदाधारार्चिकलिभ्यः कः' (उ० ३।४० ) । प ० से ० ) । तृच् (३|१|१३३ ) | यत्तु – सूयते, सूते - इति ‘चोः कुः' ( ८|२|३० ) । (झरो झरि' (८४६५ ) क- स्वामिमुकुटाभ्यामुत्तम् । तन्न । 'स्वरतिसूतिसूयति' (७२॥ लोपः ) । यद्वा 'अर्क स्तवने' ( चु०प० से ० ) | चुरादिः । ४४ ) इतीडिकल्पातपक्षे 'सोता' इति रूपप्रसङ्गात् । उक्त- अर्क्यते । ‘एरच्’ ( ३।३।५६ ) 'एरजण्यन्तानाम्' इति धात्वोरर्थासंगतेश्च ॥ (३६) ॥ ॥ रूयते, स्तूयते, रवते, मैंन् । ( अर्को भेदे स्फटिके ताम्रे सूर्ये विडोज सि' ) वा | रविः ‘रु शब्दे' ( अ० प० से० ) । 'रुङ् गतौ' ( ( १८ ) ॥ ॥ मृतेऽण्डे भवः । शकन्ध्वादिः ( वा० ६११ | ( भ्वा० आ० अ० ) वा । 'अच इः' ( उ० ४४१३९ ) ॥ ९४)। ‘परा मार्ताण्डमास्यत्’ | 'पुनर्मार्ताण्डभाभरत्' इत्या- (३७) ॥॥ चण्डांशुः अपि । 'चण्डांशोः पारिपार्श्विकाः ● दिमाद्दीsपि 'अथ मार्तण्डमार्ताण्डौ' इति नामनिधाना- इति वक्ष्य माणत्वात् ॥ || सप्तत्रिंशत् 'सूर्यस्य' ॥ च्छब्दार्णवाच । 'मार्तण्ड: कोडसूर्ययोः ॥ ( १९ ) ॥ ॥ मेहति | 'मिह सेचने' (भ्वा०प० अ० ) । 'इषिमदि- ' ( उ० ११५ ११ ) इति किरच् । 'मिहिरः सूर्यबुद्धयोः ॥ * ॥ महेः किरचि महिरोऽपि । 'महिरमिहिरगीथाः कालकृ त्पद्मपाणिः' इति त्रिकाण्डशेषात् || (२०) || || ऋच्छति । ‘अर्तेश्च’ (उ० ३।६० ) इत्युनन्। (अरुणोऽव्यक्तरागे संध्यारागेऽर्कसारथौ । निःशब्दे कपिले कुष्ठभेदे ना गुणिनि त्रिषु ॥ अरुणप्रतिविषाश्यामा मष्ठितिसुच' ) ॥ (२१) ॥*॥ पुष्णाति । पूषति वा । ‘दुष पुष्ट' ( क्या०प० से ० ) । ‘पूष वृद्धौ' (भ्वा०प० से० ) वा 'अत्रुक्षन् - ' ( उ० 91 १५९ ) इति निपातितः ॥ ( २२ ) || || दिवो मणिरिव ॥ माठरः पिङ्गलो दण्डचण्डांशो: पारिपाचिकाः ॥ ३१॥ १-'स्त्री तु नायैषधी' इति पाठः ॥ २-मते इत्यनेन परजण्य न्ता ना मिति वचन मनार्थम्' इति कैयबोधिता रुचिः सूचिता ॥ अमर० ६ ( माटर इति ॥ ) मनुते मठरः । स एव माठरः | 'जनेररष्ठश्च' ( उ० ५४३८) इत्यनुवर्तमाने 'वचिम निभ्यां चिच्च' ( उ० ५४३९) इत्यरप्रत्ययः ठश्वान्तादेशः । ततः प्रज्ञा (५४३८) । मठति | 'मट मदनिवासयोः ( भ्वा० १० से०) बाहुलकादरच् | मठरस्यापत्यमिति वा । ऋष्यण् (४१११४ ) | मटन्यनेन मठः | 'पुंसि - ' ( ३॥ ३११८) इतिः | राति । ‘रा दाने’ (अ॰प॰ से० ) | कः ( ३ १ २ ३ ) ( 'माठरो व्यासविप्रयोः । सूर्या- नुगे' ) ॥ ( १ ) ॥ ॥ पिङ्गलो वर्णोऽस्यास्ति । अर्श आद्यच् १ - मत्सरो द्वेषः । तत्र यथा 'मुनौ विहंसे सरसीव शुष्के' इत्यनेका- करवाकर कौमुदी ||