पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ प्रथमं काण्डम् जिरा अत्रिः पुलस्त्यः पुलहः ऋतुः । वसिष्ठश्चेति सप्तैते ज्ञेया चित्रशिखण्डिनः ॥ (१) ॥ * ॥ एकम् 'सप्तर्षीणाम् ' ॥ राशीनामुदयो लग्नं (४/१/११२ ) अण । 'भौमो महलदैवयोः' इति हैमः || (३) । सोहितान्यज्ञान्यस्य || (४) ॥ ॥ मयाः सुतः ॥ (2) मङ्गदस्य || रोहिणेयो बुधः सौम्यः ( राशीनामिति ॥ ) अनुवते व्याप्नुवन्ति । 'अशू व्याप्तौ (रोहिणेय इति ॥ ) रोहिया अयम् | 'स्त्रीभ्यो ढक्' ( खा० आ० से ० ) । 'अशिपणाय्यो हडायलुकौ च ' ( उ० (1)। रोहिणेयो नबेइसे रेवतीरमणे बुधे' इति | ४११३३ ) इति रुडागम इण्प्रत्ययश्च ॥ ( १ ) ॥ ॥ लगति फले । ‘लगे सङ्के' (भ्वा०प० से ० ) ' क्षुब्धवान्त - ' ( ७७२। १८ ) इति तस्येडभावः तस्य नश्च निपालते । यत्तु - लगति साध्ये निजे, इति विग्रहं प्रदर्य 'ओलजी ओलस्जी ब्रीडे' ( तु० आ० से ० ) — इति धातोरुपम्य सनं मुकुटेन कृतम् । तन्न । उक्तधातोर्लंगतिरूपाभावात् । प्रकृतेऽर्थासंगतेश्च । अवगमने' ( दि० आ० अ० का ३५ ) ( 'बुधः सौम्ये कवौं ) ॥ (२) 1 सोमदव | सोमयः । शाखादिभ्यो यः' ( ५॥३।१०३ ) । ततः प्रायः (१९१४०६८ ) । ( 'सौम्य : सोमात्मजेऽनुप्रे मनोज्ञे सोमदेवते । सौम्याः पुनर्मृगशिरः शिरःस्थाः पञ्च तारकाः' ) ॥ (३) ॥ ॥ त्रीणि 'दुधस्य' || अतः ‘श्रीदितो निष्ठायाम्' (७|२|१४) 'ओदितश्च' ( ८।२। समौ सौरिशनैश्चरौ । ४५ ) इति सूत्रयोरुपन्यासो व्यर्थः । 'लग्नं राइयुदये की (समाविति ॥) सूरस्याकंस्थापत्यम् | ‘अत इन्' (४|१|| सक्तलज्जितयोस्त्रिषु' ॥ एकम् 'राज्युदय स्य' ॥ ९५ ) ॥ ७॥ 'तस्यैदम्' ( ३|३|१२० ) इत्यणि 'सौरः अपि ॥ ( १ ) || || शनैश्वरतत्वात् | अच् (३२११३४ ) ॥३॥ 'शनि सोरियानेश्वराः' इते रभसाच्छनिरपि ॥॥ ‘शनैश्चरे 'मन्दः' इति वाचस्पतिः ॥ (२ ) ॥ ॥ द्वे ‘शनेः' ॥ तमस्तु राहुः स्वर्भानुः सैहिकेयो विधुंदः ॥ २६ ॥ ते तु मेषवृषादयः ॥ २७ ॥ ( ते विति ॥) ते राशयः । मेषवृषौ आदी येषां ते ॥ प्रत्येकं एकम् ॥ सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः । भास्कराहस्करब्रघ्नप्रभाकरविभाकराः ॥ २८ ॥ भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः । विकर्तनार्कमार्तण्ड मिहिरारुणपूषणः ॥ २९ ॥ घुमणिस्तरणिर्मिंत्रश्चित्रभानुर्विरोचनः । विभावसुर्ब्रहपतिस्त्विषांपतिरहर्पतिः ॥ ३० ॥ भानुर्हसः सहस्रांशुस्तपन: सविता रविः | (१) ( तम इति ॥ ) ताम्यति । 'तमु ग्लान' ( दि०प० से ० ) । असुन् ( उ० ४।१८९ ) । 'तमु काङ्क्षायाम् ' ( दि०प० से० ) इति मुकुदस्य प्रमाद ताम्यतीति विगृहीतत्वात् । ‘तमांसि गुणति मिरसैहिकेथाः' इति त्रिकाण्डशेपः ॥ ॥ पचा- यचि ( ३।१।१३४ ) अदरतः पुंलिङ्गोऽपि । 'स्वर्भानुस्तु तमो राहुः' इति पुंस्काडे रत्रकोपामरमालयोदर्शनात् ॥ ॥ रहति गृहीत्वा त्यजते चन्द्राक। ‘रह त्यागे' (भ्वा० प००) स्यादिः । बाहुलकादु ।' रहश्व' इत्युण्- इति सुक्कुटस्य प्रमादः । एतादृशसूत्रादर्शनात् ॥ (२) || स्वरा- काशे विपरीतलक्षणया भाति । 'दाभाभ्यां नुः' ( उ० ३।३२ ) | क्षुभ्रादिः (८४१३९ ) ॥ (३ ) || सिंहिकाया 'स्त्रीभ्यो तक (४|१|१२० ) ॥ ( ४ ) ॥३॥ विधुं तुदति । ‘विध्वहषोस्तुदः’ ( ३१२१३५) इति खश् । 'अरुर् - ' ( ६ | ३ | ६७ ) इति मुम् । (५) ॥ ॥ पच 'राहोः' ॥ ( तु० प ० से ० ) । 'सुसुधागृधिभ्यः ऋन्' ( उ० २ | २४ )। (सूरेति ॥) सुवति प्रेरयति कर्मणि लोकम् । 'षू प्रेरणे' देन्त्यादिः ॥ ॥ शवति । 'शु गतौ' (सौत्रः) 'शुसिचिमीनां दीर्घश्च' ( उ० २।२५) इति ऋनि शुरश्च । 'शूरबारुभटे सूर्ये' इति विश्वः । 'सुभटे शूर: सूर्ये च दन्लोऽपि' इत्यूष्म वि अपत्यम् | | वेकः | शुरयते वा । 'शुर विक्रान्तौ ' ( चु० आ० से० ) । प्रदर्श्य 'पू प्रेरणे' ( तु० प० से ० ) इति धातोरुपन्यसनं मुकु- अच् ( ३।१।१३४ ) यत्तु - सूते प्रेरययन्धकारम् इति विग्रहं टेन कृतम् | तन । उक्तधातोस्तादृरारूपाभावात् ॥ (१) ॥*॥ सरति | 'सृ गतौ' ( भ्वा०प० अ० ) सुवति प्रेरयति क मेणि लोकान्, इति वा । 'घू प्रेरणे' ( तु०प० से ० ) । 'राज- सूयसूर्य- ( ३११।११४) इति निपातितः । 'सूर्योऽर्कपर्णे · केतुः ॥ ( 'केतुन रुपताका विग्रहोत्या तेषु लक्ष्मणि') ।। (१) ||| || शिखी । ( 'शिखी वहाँ बलीबदें शरे केतुग्रहे द्रुमे । मयूरे कुटुटे चावे, शिखावत्यन्यलिङ्गकः' ) इति स्वामी ॥ (२ ) ॥ ॥ द्वे 'केतोः' ॥ सप्तर्षयो मरीच्यत्रिमुखाचित्रशिख ण्डितः । २१ – 'पुंकीब लिङ्गम्' इति हैमेन व्याख्यातम् | दृश्यन्ते च प्रयोगा अपि ॥ २- ते राशयः 'मेपो वृषोऽथ मिथुनं कर्कटः सिंहकन्यके। तुलाथ वृश्चिको धन्वी मकर: कुम्भमीनकौ' इति स्वाम्युक्ता ज्ञेयाः । 'कुमुदाकरा श्वासोढशूरभासः' इति वासवदत्ताश्वेषान्तालव्यादिरपि- ३- वारुणी वारुणीभूतसौरभा सौरभास्पदम्' इति दण्डियमकात्' सप्तेति ॥ सप्त च ते ऋषयश्च । 'दिवसंख्ये-' ( २ | १ | ५० ) इति द्विगुः | 'चित्रः शिखण्डश्चूडा विशेषोऽस्त्येपाम्' दति व्युत्पत्त्या प्रत्येकं सप्तापि चित्रशिखण्डिनः । 'मरीचिर- | इति मुकुदः ॥