पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिग्वर्गः: ३ ] व्याख्यासुधाख्यव्याख्यासमेतः । ३९ ॥ ॥ मृगः शिरोऽस्य | रूपभेदाःक्लीयम् । 'सौम्या मृगशिरः 'गुरुर्महयाङ्गिरसे पित्रादौ धर्मदेशके। अलधौ दुर्जरे चापि ' स्युर्मृगशिराः’ इति बोपालितः स्त्रीत्वमप्याह ॥ ॥ मृगोऽपि । इति हैमः ॥ (५) ॥ ॥ जीवयति । अच् ( ३।१।१३४ ) । मृत- 'मृगशीर्षे हस्तिजातौ मृगः पशुकुरङ्गयोः' इति व्याडिः ॥ संजीवनमन्त्रैज्ञत्वात् । 'जीव: स्यात्रिदशाचार्ये द्रुमभेदे शरी- (२) ॥ ॥ अग्रे हायनमस्याः | मार्गशीर्षमारभ्य वर्षप्रवृत्तः । रिणि' इति हैमः ॥ ( ६ ) || 'अगि गतौ' ( भ्वा०प० प्रज्ञाद्यण् ( ५॥४॥३८ ) । 'पूर्वपदात्-' (८|४|३ ) इति णत्वम् । से० ) । 'अङ्गिराः ( उ० ४१२३६ ) इत्यसुन्नन्तो निपातितः । आग्रहायणी पौर्णमासी । तद्योगान्नक्षत्रमपि तथा । यत्तु - अझिरसोऽपत्यम् । 'ऋष्यक' (४२१११४) इत्यण् | ‘आग्रहायण्यश्वत्थाङ्कक्' (४ | २ | २२ ) इति निर्देशास्त्रार्थेऽण् । बहुत्वे 'अत्रिभृगु - ( २१४/६५ ) इति लुक् । आङ्गिरसः, गौरादित्वात् (४|११४१) ङीष् । अणन्तत्वादेव ङीपि सिद्धे आङ्गिरसौ, अङ्गिरसः ॥ (७) ॥ ॥ वाचस्पतिरित्यत्र 'षष्ठ्याः गौरादिषु पाठोऽस्य पुंबद्भावनिषेधार्थः । तेनाग्रहायणीभार्य पतिपुत्र- ' (८|३|५३ ) इति सत्यविधानात्वध्या अलुक् ॥ ॥ इति सिध्यति इति मुकुटः | तन्न । अपसिद्धान्तात् । नहि लुक्पक्षे 'चाकूपतिः' अपि ॥ (८) ॥ ॥ 'ऋषयः सप्त गौरादित्वं पुंवद्भावप्रतिषेधार्थम्, किं तु ङीविधानार्थम् । धीमद्भिः स्मृताश्चित्र शिखण्डिनः' इति हारावली । तदन्तर्ग- नच पाठसामर्थ्यम् । तस्य स्वरभेदार्थत्वात् । नचोदात्तनित्र- तादङ्गिरसो जातत्वाच्चित्रशिखण्डिनो जातः । 'पञ्चम्याम् - ' त्तिस्वरेण तदभावः । पाठसामर्थ्यादुदात्तनिवृत्तिस्वरस्यैव बाध- ( ३१२ १९८ ) इति डः ॥ (९) ॥ * ॥ नव 'बृहस्पतेः' ॥ संभवात् । अस्य गौरादिकत्वमप्रामाणिकमिति सुवचत्वाच ॥ शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः | (३) ॥ ॥ त्रीणि 'मृगशिरसः' ॥ (शुक्र इति ।) माहेश्वरशुऋद्वारा निर्गतत्वाच्छुकः । शो- चति । 'शुच शोके' (भ्वा०प० से ० ) 'ऋजेन्द्र- ' ( उ० २। २८ ) इति रक् इति वा ॥ (१) ॥ * ॥ दैत्यानां गुरुः ॥ (२) ॥*॥ ‘कुङ् शब्दे' (भ्वा० आ० अ० ) | कोतुमवश्यमाख्या- तुमर्हत्वात् काव्यः । ‘ओरावश्यके’ ( ३।१।१२५ ) इति ण्यत् । कावेरपत्यम् । 'कुर्वादिभ्यो यः (४२११५१) इति वा । ('काव्यं ग्रन्थे पुमान् शुक्रे काव्या स्यात्पूतनाधियोः') ॥ (३) ॥ * ॥ ‘वश कान्ता' (अ० प० से ० ) । वष्टि | 'वशेः कनसिः’ ( उ० ४२३९ ) । ग्रह्यादित्वात् संप्रसारणम् ( ६|१|१६) । 'ऋदुशनस् - ' ( ७।१।९४ ) इत्यनङ् ॥ ( ४ ) ॥ ॥ भृगोरपत्यम् । ऋष्यण् ( ४।१।११४)। बहुत्वे तु लुक् ( २/४/६५ ) । भृगवः । ( 'भार्गव: परशुरामे सुधन्वनि मतङ्गजे । दैत्याचार्ये भार्गवी तु कृष्णदूर्वोमयोः स्त्रियाम् ) ॥ ( ५ ) ॥ * ॥ कवते । ‘कुङ् ( बृहस्पतिरित्यादि ॥) बृहतां पतिः | 'तहतो:-' शब्दे' (भ्वा० आ० अ० ) । 'अच इ: ' ( उ० ४१३९ ) । ( वा० ६।१।१५७ ) इति सुतलोपौ ॥ ॥ अलुकि 'बृहतां कौतीति वा । ('कविर्वाल्मीकिशुक्रयोः । सूरौ काव्यकरे पुंसि पतिः' इत्यपि ॥ (१) ||| सुराणामाचार्यः ॥ (२) | | | खलीने स्यात्तु योपिति ) ॥ ( ६ ) ॥ ॥ षट् 'शुक्रस्य' || गिरां पतिः। ‘अहरादीनां–' (वा० ८।२।७० ) इति वा रेफः अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः ॥ २५ ॥ ॥॥ पक्षे ( विसर्गोपध्मानीयौ ) | कस्कादित्वात् ( ८१३१४८ ) (अङ्गारक इति ॥) अङ्गानि इयर्ति पीनत्वात् 'ऋ' गतौ' षः-इति केचित् ॥ (३) ॥ ॥ प्रशस्ता धिपणास्य | अर्श- ( जु० प० अ० ) । 'कर्मण्यण्’ ( ३।२।१ ) । अङ्गति वा । आद्यच् (५।२।१२७ ) । यद्वा वृष्णोति । 'जिवृषा प्रागल्भ्ये' ‘अगि गतौँ' ( भ्वा०प० से ० ) ‘अनिमदि-’ ( उ० ३।१३४ ) ( स्वा० प० से ० ) । 'वृषेधिप च - ( उ० २१८२ ) इति क्युः । ('धिषण स्त्रिदशाचार्ये घिपणा तु धियां मता' ) ॥ (४) (५१३१९६ ) रक्तवर्णत्वादिति वा । 'अङ्गारकः कुजेऽपि इत्यारन् । संज्ञायां कन् ( ५१३१९७ ) । अङ्गार इव । कन् ॥*॥ गृणाति उपदिशति । ‘गृ शब्दे' ( ऋया ० प ० से ० ) । स्यादुल्मुकशे कुरुण्टके । भवेदङ्गारिका चेक्षुकाण्डे किंशुक- ‘कृप्रोझ्च्च’ (उ० १।२४ ) इति कुः उश्चान्तादेशः ( रपरः ) । कोरके' ॥ ( १ ) ॥ ॥ कोः पृथिव्या जातः । ‘पश्चभ्याम्-' ( ३१२१९८ ) इति डः । ( 'कुजा भवान्यां वृक्षे तु कुजो नरकभौमयोः' ) ॥ (२) ॥ ॥ भूमेरपत्यम् । शिवादित्वात् इन्वकास्तच्छिरोदेशे तारका निवसन्ति याः ॥ २३ ॥ (इन्वका इति ॥) इन्वन्ति प्रीणयन्ति । 'इवि व्याप्तौ ग्रीणने च' ( भ्वा० प० से० ) इदित्वात् ( ७/१/५८ ) नुम् । संज्ञायां कुन् ( उ० २।३२ )। क्षिपकादित्वात् (वा० ७७३१४५) इत्वाभावः ॥ ॥ ‘इल्चलाः' इति पाठे तु 'इल खप्ने क्षेपणे च’ (तु॰ प० से० )। ‘सानसिवर्णसि ( उ० ४११०७ ) इति वलच् गुणाभावश्च निपात्यते । ( 'इल्वलास्तारका भेदेऽपी- ल्वलो मत्स्यदैल्ययोः’) ॥ (१) ॥ * ॥ मृगशीर्षशिरोदेशस्थानां पञ्चानां 'स्वल्पतारकाणां' एकम् || बृहस्पतिः सुराचार्यो गीपतिर्धिषणो गुरुः । जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः ॥२४॥ १- 'इन्वका नक्षत्रम्' इति श्रुतेः- इति खामी ॥ २- केचिदित्यनेन स्वामिचान्द्रोक्तेऽरुचिः सूचिता | गीप्पतिरित्याधुरिति ● मुकुटः । अतएव भाष्ये गीर्पतिः, गीपतिः, गी:पतिः, इति रूपत्रयमे - वोदाहृतम् । एतेन कस्कादिपु पाठकल्पनमपि तम् ॥ १ -तथा च रामायणे 'अनात्तान्नष्टसंज्ञांश्च आहतासून्बृहस्पतिः । दिव्याभिर्मत्रयुक्ताभिरोषधीभिरजीवयत्' इति मुकुटः ॥