पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । ४६२ ङीष् ॥*॥ यद्वा ‘इगुपध- ' ( ३ | १ | १३५ ) इति कः । ‘जातेः-' (४|११६३ ) इति गौरादित्वात् (४|११४१ ) वा ङीष् ॥ (१) ॥*॥ त्रिषु पात्री पुटी वाटी पेटी कुवलदाडिमौ । 'त्रिषु' इत्यधिकारः | पाति । 'पा रक्षणे' (अ०प० अ० ) । ट्रन ( उ० ४|१८९ ) | 'पात्र्यमत्रे त्रिषु क्लीबं सुवादौ राज- इति स्त्रीपुंससंग्रहः ॥ मन्त्रिणि । नीरद्वयान्तरे योग्ये ॥ (१) ॥॥ पुटति । 'पुर स्त्रीनपुंसकयोर्भावक्रिययोः ध्यञ् क्वचिच्च बुञ् । संश्लेषणे' ( तु० प० से ० ) । 'इगुपध - ' ( ३।१।१३५ ) इति औचित्यमौचिती मैत्री मैत्र्यं बुञ् प्रागुदाहृतः ॥ ३९॥ कः | गौरादिः (४॥१॥४१ ) ॥ (१) ॥*॥ वाट्यते । ‘वट वे. ‘स्त्रीनपुंसकः” इत्यधिकारः । 'गुणवचनब्राह्मणादिभ्यः टने ( भ्वा०प० से ० ) ण्यन्तः । कर्मणि ( ३ | ३ | १९ ) घञ् । कर्मणि न्च’ (५।१।१२४) इति चकाराद्भावे च विहितः ध्यञ् 'वाटः पथि वृतौ वाटं वरण्डेऽङ्गान्नभेदयोः । वाटी वास्तौ 'स्त्रीनपुंसकयोः स्यात् । ञ् च । 'क्वचित्' इति ध्यञवुभ्यां गृहोद्याने कट्योः' इति हैमः । 'वाटो मार्गवृतिस्थानेष्वित्क- संबध्यते । उचितस्य कर्म भावो, वा । 'षिद्वौरा-' (४|१| टीवास्तुनोः स्त्रियाम् ' ( इति मेदिनी ) ॥ (१) ॥*॥ पिठ्यते | • ४१ ) इति ङीष् । 'हलस्तद्धितस्य - ' ( ६|४|१५० ) इति य. 'पिट शब्दसंघातयो : ' ( भ्वा०प० से ० ) । घञ् ( ३।३।१९ ) लोपः ॥ (१) ॥॥ एवम् – सामग्र्यम्, सामग्री | आई- जातित्वात् (४|१|६३ ) गौरादित्वात् (४।१।४१ ) वा ङीष् । बार्हन्ती। 'अर्हतो नुम् च ( ग० ५|१|१२४) इति स्त्रीलिङ्गप्रदर्शनं तु ङयन्ततासूचनार्थम् । वेत्रादिरचिता ॥ नुम् ॥*॥ प्राग् द्वितीयकाण्डे । आहोपुरुषिका, शैष्योपाध्या- | (१) ॥ ॥ कौ वलति । 'वल विस्तृतौ' ( )। पचाद्यच् यिका, गार्गिका ॥ * ॥ क्वचिन्न | मानोज्ञकम्, रामणीयकम् | | ( ३|१|१३४) । 'कुवलं चोत्पले मुक्ताफलेऽपि बदरीफले ' न्त्यम्, 'भाव - ' इति किम् । चातुर्वर्ण्यम् | स्वार्थे ध्यञ् ( वा० ५॥ १॥ १२४ ) न स्त्री ॥ ( इति मेदिनी ) । 'कुलो मुकुले पुंसि न द्वयोर्नरकान्तरे' ( इति मेदिनी ) ॥ (१) ॥ * ॥ दलनम् । 'दल विदारणे' ( भ्वा०प० से ० ) | घञ् ( ३|३|१८ ) | दालेन निर्वृत्तः । स्याद्वा नृसेनं श्वनिशं गोशालमितरे च दिक् ॥४०॥ | 'भावप्रत्ययान्तादिम' (वा० ४ | ३ | २० ) | डलयोरेकत्वम् ॥ षष्ठ्यन्त प्राक्पदाः सेनाच्छायाशालासुरानिशाः । इति त्रिलिङ्गसंग्रहः || षष्ठ्यन्तात्पराः सेनादयस्तत्पुरुषे स्त्रीनपुंसकयोः स्युः । मृणां सेना नुसेना । शुनां निशा=श्व निशम् । गवां शाला= गौशालम् । वृक्षस्य छाया वृक्षच्छाया | यवानां सुरा-यव- सुरा ।पक्षे– 'विभाषा सेनासुराच्छायाशाला निशानाम्' ( २।४।२५ ) इति क्लीबता । एवमित रेऽपि बोध्याः । दिक् उदाहरणमिदम् ॥ आवन्नन्तोत्तरपदो द्विगुश्चापुंसि नश्च लुप् | त्रिखट्वं च त्रिखट्ट्टी च त्रितक्षं च त्रितक्ष्यपि ॥ ४१ ॥ आबन्तोत्तरपदोऽन्नन्तोत्तरपदश्च द्विगुरपुंसि स्त्रीनपुंसकयोः स्यात् । अनो नकारस्य च लुप् लोपः । संपदादित्वात् ( वा० ३।३।१०८) भावे क्विप् । यत्तु मुकुटः- 'लुक्' इति छन्दो- नुरोधात् लोपस्यार्थेऽदर्शने बर्तते — इत्याह । तच्चिन्त्यम् ‘लुप्' इति पाठात् । यदपि प्रत्ययादर्शनस्यैव लुक्संज्ञाविधा- नातू - इति । तदपि न । अत्र यौगिकस्य प्रयोगात्, संज्ञायां ग्रहणे प्रमाणाभावात् । ‘लुग्' इति पाठेऽपि नात्र संज्ञाप्रह• णम् | ‘लुच अपनयने' (भ्वा० प० से ० ) इत्यस्य संपदादि ( वा० ३।३।१०८ ) क्विबन्तस्य ग्रहणात् । तिसृणां खड्दानां समाहारः । 'गोत्रियोः' ( २१२१४८ ) इति हस्वे कृते 'द्विगो: ' (४|१|२१ ) इति ङीप् ॥ (१) ॥ * ॥ त्रयाणां तक्ष्णां समा. हारः । 'अनो नलोपश्च' ( वा० २१४१३० ) इति नलोपः ॥ (१) ॥*॥ [ तृतीयं काण्डम् इति स्त्रीमपुंसकसंग्रहः ॥ १ ~ एवं च 'उतो वृद्धिलुंकि (७१३१८७) इति सूत्रे ककार- श्रवणानुपपत्त्या चिन्त्यमेतत् ॥ परलिङ्गं स्वप्रधाने द्वन्द्वे, तत्पुरुषेऽपि तत् ॥ ४२ ॥ स्वे समस्यमानाः पदार्थाः प्रधानं यत्र तस्मिन्नितरेतरयो- गद्वन्द्वे परपदस्य लिङ्गम् । कुकुटमयूयौं, मयूरीकुक्कुटौ || तत् परलिङ्गम् । कुलब्राह्मणः, ब्राह्मणकुलम् | अर्धपिप्पली । 'परवलिङ्गं द्वन्द्वतत्पुरुषयोः' ( २ | ४ | २६ ) ॥ अस्यापवादमाह- अर्थान्ताः प्रायलंप्राप्तापन्नपूर्वाः परोपगाः । तद्धितार्थे द्विगुः संख्या सर्वनामतदन्तकाः ॥ ४३ ॥ अर्थोऽन्ते येषां ते । प्राद्यादि पूर्व येषां ते परं विशेष्य- मुपगच्छन्ति विशेष्यलिङ्गाः । द्विजार्था माला, द्विजार्थः सूपः। द्विजार्थं पयः । 'अर्थेन नित्यसमासः सर्वलिङ्गता च' (वा० २|१|३६ ) ॥॥ आचार्य प्रगतः = प्राचार्यः । 'अत्यादयः कान्ताद्यर्थे द्वितीयया' (वा० २१ २११८) इति समासः । खट्वामतिकान्ता | पूर्ववत् । यत्तु मुकुटेन 'प्रगत आचार्यो• ऽस्याः' इति विग्रहप्रदर्शनं कृतम् । यच्च 'अतिखदः' इत्यत्र 'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः' ( वा ० २ | २ | २४ ) इति वार्तिकमुपन्यस्तम् । तञ्चिन्त्यम्, उभयोरपि बहु- व्रीहिविषयत्वात् । अत्र च तत्पुरुषत्वात् । बहुव्रीहौ तु 'बहु त्रोहिरदिनाम्नाम्' इत्यनेन गतार्थत्वाच्च ॥ ॥ एवम् प्राप्तजी- विकः, आपन्नजीविकः। अलं जीविकायै- अलंजीविकः, अस्मा- देव ज्ञापकात्समासः ॥ * ॥ तद्धितार्थे यो द्विगुः स वाच्यलिङ्गः । १ - इदं च प्रसङ्गत उपात्तं न तु प्रकृतोपयोगि ॥