पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लिङ्गादिसंमहवर्गः ५ ] ४६१ कवियं कन्दकर्पासं पारावारं युगंधरम् । यूपं प्रनीवपात्रीवे यूषं चमसचिक्कसौ ॥ ३५ ॥ विप्रः, विप्रा | शूद्रः शूद्रा | अंजादित्वा (४२११४) । वकः, वकी । हंसः, हंसी । सिंह, सिंही । भ्रमरः, भ्रमरी । उरगः, उरगी | ‘जातेरस्त्रीविषयात्- ' (४।१।६३ ) इति ङीष् । अबा- धिता इत्येव । मक्षिका, शिवा, लुता ॥॥ जातिवाचिनः स्त्रीपुंसयोः स्युः । दुणः, दुणी | मत्स्यः, मत्सी । केचित्तु 'षट्पदादिमिरस्यैकवाक्यतां वदन्ति ॥ ॥ पुरुषाख्याः स्त्री- योगैः सह वर्तमानाः स्त्रीपुंसयोः स्युः । ब्राह्मणः, ब्राह्मणी । शूद्री ॥॥ महते | ‘मल धारणे' (भ्वा० आ० से ० ) | ण्वुल् ( ३ | १ | १३३ ) । 'मल्लिका तृणशून्येऽपि मीनमृत्पात्रभेदयोः ' ( इति मेदिनी ) ॥ (१) ॥॥ मुनिर्वराटकः स्वातिर्वर्णको झाट लिर्मनुः । मूषा सृपाटी कर्कन्धूर्यष्टिः शाटि कटी कुटी ॥ ३८ ॥ कवते । ‘कुङ् शब्दे’ ( भ्वा० प० अ० ) । बाहुलकादियः । 'नार्या कवी खलीनं कवियं वा ना तुरंगमुखमाण्डम्' इति बोपालितः ॥ (१) ॥*॥ कन्दिति । 'कदि आहाने' (भ्वा० प० ंसे० ) । पचाद्यच् ( ३।१।१३४ ) | 'कन्दोऽस्त्री सूरणे सस्यमूले जलघरे पुमान्’ ( इति मेदिनी ) ॥ * ॥ क्वचित् 'कर्म' इति पाठः ॥ (१) ॥*॥ करोति । क्रियते वा । 'कृञः पासः' ( उ० ५/४५ ) ॥ (१) ॥* ॥ पारयति । 'पार कर्मसमाप्तौ' ( चु० प० से ० ) । पचायच् ( ३।१।१३४) । यद्वा पार्यते समाप्यते कर्मानेन । ‘पुंसि—’ ( ३३११८ ) इति घः ॥ (१) ॥*॥ न वारयति । बृञ् वरणे’ ( स्वा० उ० से ० ) । पचायच् (३।१।१३४ ) ॥ (१) ॥ * ॥ युगं धारयति । 'धृज् धारणे' चुरादिः । ‘संज्ञायां भृतॄ–’ ( ३ | २ | ४६ ) इति खच् । 'खचि ह्रखः’ ( ६।४।९४ ) ‘अरुर्द्विषत् - ' ( ६ |३|६७ ) इति मुम् । कूबरः ॥ (१) ॥ * ॥ युवन्त्यस्मिन् । 'यु मिश्रणे' ( अ० प० अ० ) । ‘कुयुभ्यां च’ ( उ० ३१२७ ) इति पो दीर्घश्च ॥ (१) ॥*॥ प्रगता ग्रीवा यस्मिन् । वातायनम् मुखशाला वा, द्रुमशीर्ष वा ॥ ( १ ) ॥* ॥ पात्र वाति । कः ( ३।२।३ ) | i यज्ञोपकरणपात्रभेदः ॥ (१) ॥ ॥ यूषति । ‘यूष बन्धे' ( भ्वा० प० से० ) । 'इगुपध-' (३।१।१३५ ) इति कः । 'मुद्रामलकयूषस्तु ग्राही पित्तकफे हितः ॥ ( १ ) ॥ ॥ चम- न्त्यनेन । ‘चमु अदने’ ( भ्वा०प० से० ) । 'अत्यविचमि- ' (उ० ३।११७) इत्यसच् । चमसं सोमपानपात्रम् | यस्तु - ‘अतिचमिरभियुभ्योऽसः—’ इति पाठो मुकुटोपन्यस्तः । स (१) ॥ * ॥ चेतत्यनेन । ‘चिती संज्ञाने’ ( भ्वा० प० से ० ) । चितेः कादेशो बाहुल. मन्यते । 'मन ज्ञाने' ( दि० आ० अ० ) । 'मनेरुच' ( उ० ४|१२३ ) इतीन् । 'मुनिः पुंसि वसिष्ठादौ वज्ञसेनतरौ जिने' ( इति मेदिनी ) ॥ (१) ॥ * ॥ वरमटति, 'अट गतौ' (भ्वा० प० से ० ) । कुन् ( उ० २१३२ ) ॥ (१) ॥ ॥ शोभनमतति । 'अत सातव्यगमने' (भ्वा०प० से ० ) । 'अज्यतिभ्यां ( उ० ४११३१ ) इतीण् | नक्षत्रभेदः ॥ ( १ ) ॥*॥ वर्णयति । 'वर्ण वर्णक्रियादौ ' ( चु० उ० से० ) । 'विलेपने चन्दने च वर्णकं पुंनपुंसकम्' इति रभसः । 'वर्णकश्चारणेऽत्री तु चन्दने च विलेपने । द्वयोर्नील्यादिषु स्त्री स्यादुत्कर्षे काञ्चनस्य च च' ( इति मेदिनी ) ॥ (१ ) ॥ * ॥ झटनम् | 'झट संघाते' तूज्वलदत्तादिवृत्तिषु नास्ति ॥ कात्कसप्रत्ययः । चिक्कनम् । चिक्कयति वा । 'चिक ( भ्वा०प० से ० ) । घञ् ( ३।३।१९ ) घञ् ( ३।३।१८)। झाटं लाति । ‘ला दाने' (अ० प० अ० ) । बाहुलकात् डिः। वृक्षमेदः ॥ ( १ ) ॥ * ॥ मन्यते । 'मन ज्ञाने' ( दि० आ० अ० ) । ‘शृस्तृस्त्रिहि—’ ( उ० १११० ) इत्युः ॥ ( १ ) ॥*॥ मूषति । 'मूष लुण्ठने' (भ्वा० प० से ० ) । पचायच् ( ३।१। १३४ ) स्वर्णादिविलेपनभाण्डम् ॥ (१) ॥ ॥ सर्पति | 'सृप्ऌ गतौ' ( भ्वा० प० से ० ) । बाहुलकात् पाठः। परिमाणभेदः । जातिवात् (४|१|६३ ) गौरादित्वात् ( ४॥१॥४१ ) वा ङीष् ॥ ( १ ) ॥ * ॥ कर्क दधाति । 'अन्दूहम्भू-' (उ० १।९३) इति साधुः ॥ (१) ॥ * ॥ यक्षते । ‘यक्ष पूजायाम् ' ( चु० आ० से ० ) । क्तिच् तन्नोक्तमिह लोकेऽपि तच्चेदस्त्यस्तु शेषवत् ॥ ३६ ॥ (३२३११७४) । ‘स्कोः संयोगायोः’ (८।२।२९) इति कलोपः। गतौ’ (चुरादि अच् ) ( ३।१।१३४ ) । चिक्कं स्यति । 'षोऽन्त- कर्मणि’ (दि० प० अ० )। 'आतोऽनुप - ' ( ३ | २ | ३ ) इति कः ॥ (१) ॥*॥ अर्धर्चादौ घृतादीनां पुंस्त्वाद्यं वैदिकं ध्रुवम् । अर्घर्चादाविति सुगमम् ॥ टुत्वम् ( ८१४९४१ ) । यद्वा यजतेर्बाहुलकात्तिः । 'ऋचभ्रस्ज-' ( ८|२|३६ ) इति षः ॥ ( १ ) ॥ * ॥ शाय्यते । 'शट श्लाघा- याम्' चुरादिः । घम् ( ३।३।१९ ) ॥ (१) ॥ ॥ कटति । 'कटे वर्षादौ' ( भ्वा०प० से ० ) | पचायच् ( ३ | १ | १३४ ) । जा• तिलक्षणो (४|१|६३ ) ङीष् ॥ * ॥ यद्वा 'सर्वधातुभ्यः- ( उ० ४|१११८ ) इतीन् । 'कृदिकारात्-' (वा० ४१४५) ङीष् ॥ (१) ॥ ॥ कुटति ‘कुट कौटिल्ये’ (तु॰ प० से॰) । इन् ( उ० ४७११८ ) | 'कृदिकारात्–' ( ग० ४।१।४५ ) इति १- 'शूद्रा चामहत्पूर्वा जाति:' (बा० ४२११४) इत्यनेन व्याख्यासुधाख्यव्याख्यासमेतः । इति पुंनपुंसकसंग्रहः ॥ स्त्रीपुंसयोरपत्यान्ता, द्विचतुःषट्रपदोरगाः । जातिभेदाः, पुमाख्याश्च स्त्रीयोगैः सह मल्लकः ॥३७॥ ‘स्त्रीपुंसयोः’ इत्यधिकारः । अपत्यार्थे विहिता येऽणा- दयस्तदन्ताः सर्वे स्त्रीपुंसयोः स्युः । औपगवः, औपगवी । गार्ग्यः, गार्गी ॥॥ द्विपदचतुष्पदषट्पदवाचिनः उरग- पाचिनश्च जातिविशेषाः स्त्रीपुंसयोः । मानुषः, मानुषी | | टाबू बोध्यः ॥