पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६० ञ् । णिजन्तादच् (३।१।१३४) वा । 'स्थालं भाजनभेदेऽपि | स्थाली स्यात्पाटलोखयोः' (इति मेदिनी) ॥ (१) ॥ ॥ बहुदेशे भवम् । ‘तत्र भवः’ (४॥३॥५३) इत्यण् ॥ (१) ॥ ॥ i ॥ इति क्लीबसंग्रहः ॥ अमरकोषः । पुंनपुंसकयोः शेषोऽर्धर्चपिण्याककण्टकाः ॥ ३२ ॥ ‘पुंनपुंकसयोः’ इत्यधिक।रः। शेष उक्तादन्यः, ऋचोऽर्धम् । ‘अर्धं नपुंसकम्’ (२।२।२) इति समासः । 'ऋक्पूर्-' (५) ४॥७४) इत्यः समासान्तः ॥ (१) ॥ * ॥ पण्यते | ‘पण व्य- वहारे' (भ्वा० आ० से ० ) । 'पिनाकादयश्च' ( उ०४/१५) इति साधु: । 'पिण्याकोऽस्त्री तिलकल्के हिड्डबाड़ी कसिह के ' (इति मेदिनी) ॥ (१) ॥*॥ कण्ठति | 'कटि तौ' (भ्ञा० प० से॰)। ण्वुल् (३।१।१३३) | 'कण्टकः क्षुद्ररात्रौ च कर्मस्थानकदोषयोः । रोमाञ्चे च दुमाङ्गे च कण्टको मस्क- रेऽपि च’ इति विश्वः । ‘कण्टकोन स्त्रियां क्षुद्रशत्रौ म- स्यादि की कसे । नैयोगिकादिदोषोक्तौ स्याद्रोमाञ्चद्रुमाङ्गयोः' (इति मेदिनी) ॥ (१) ॥*॥ [ तृतीयं काण्डम् मिविशि- ' ( उ० १९११८ ) इति कालन् । 'तमालस्तिलके खड्ङ्गे तापिच्छे वरणद्रुमे ( इति मेदिनी) ॥ (१) ॥*॥ आम- लक्याः फलम् | 'नित्यं वृद्ध - ( ४ | ३ | १४४) इति मयट् । तस्य ‘फले लुक्’ (४।३।१६३ ) ॥ ( १ ) ॥ * ॥ नडति । 'नड भ्रंशे' 'चुरादीनां वा णिच्' इति पक्षाश्रये पचायच् (३ | १ | १३४) । नडोऽन्तरविवरं तृणभेदश्च ॥ मोदकस्तण्डेकष्टङ्कः शाटकः खर्वटोऽर्बुदः । पातकोद्योगचरकतमालामलका नडः ॥ ३३ ॥ मोदयते । ‘मुद हृषँ’ (भ्वा० आ० से ० ) | बुल् (३1१1 १३३) । 'मोदकः खाद्य मेदेऽस्त्री हर्षके पुनरन्यवत्' (इति मेदिनी) ॥ (१) ॥*॥ तण्डते । 'तडि आघाते' (भ्वा० आ० से०) । ण्वुल् (३।१।१३३) । 'तण्डकः खञ्जने फेने समा- सप्रायवाचि च । गृहदारुतरुस्कन्धमायाबहुलकेष्वपि ' ( इति मेदिनी) ॥ * ॥ 'दण्डकः' इत्यपि । दण्ड एव | खार्थे कन् (५॥४/५) ॥ (१) ॥*॥ टङ्कयति । 'टकि बन्धे' चुरादिः । अच् (३|१|३४) । 'टङ्को नीलकपित्थे च खनित्रे टङ्कने- ऽस्त्रियाम् । जङ्घायां स्त्री पुमान् कोपे कोषासिमावदारणे ( इति मेदिनी) ॥ (१) ॥*॥ शटति ‘शट गतौ' ( भ्वा० प ० से ० ) । ण्वुल् (३।१।१३३) ॥ (१) ॥*॥ खर्वति | 'खर्व दर्पे' (भ्वा० प० से॰) । ‘शकादिभ्योऽटन्’ (उ० ४१८१) । ‘यत्रैकतो भवेद्रामो नंगरं चैकतः स्मृतम्। मिश्रं तु खटं नाम गिरिसमाश्रयम् ॥ (१) ॥ * ॥ अर्वति । 'अर्व हिंसायाम्' (भ्वा० प० से०) । बाहुलकादुदच् । 'अर्बुदो मांसकीले- इस्त्री परुषे दशकोटिषु । महीधरविशेषे ना' (इति मेदिनी) ॥ (१) ॥॥ पातयति 'पल्ल गतौ' ( भ्वा०प० से ० ) ण्यन्तः । ॰बुल् (३।१।१३३) ॥ (१) ॥*॥ उद्योजनम् 'युजिर् योगे' (रु० उ० अ०) । घम् (३।३१९) ॥ (१) ॥ ॥ चरति । ‘चर गतौ ' (भ्वा० प० से ० ) | कुन् | ( उ० २।३२ ) | चरकं वैद्यकशास्त्रभेदः ॥॥ 'वरकम्' इति पाठे स्यूतवस्त्रम् ॥ (१) ॥ * ॥ ताम्यति । 'तमु ग्लानी' (दि०प० से ० ) । 'त- नदी, -'तङ्कः' इत्येके । तङ्को भयम् इति पीयूषव्याख्यां || कुष्ठं मुण्डं शीधु वुस्तं क्ष्वेडितं क्षेमकुट्टिमम् । संगमं शतमानार्मशम्बलाव्ययताण्डवम् ॥ ३४ ॥ कुष्णाति । 'कुष निष्कर्षे' ( क्या०प० से ० ) । 'हनिकु' षि-' (उ० २१ २) इति क्थन् । 'कुष्ठं रोगे पुष्करेऽस्त्री’ (इति मेदिनी) ॥ (१) ॥*॥ मुण्ड्यते 'मुडि खण्डने' (भ्वा० आ० से ०) । घञ् (३।३।१९ ) | मुण्डं शिरः ॥ ( १ ) ॥*॥ शेतेऽनेन । 'शिङो धुग्लक्' (४ | ३८) इति धुक् ॥ (१) ॥ * ॥ ‘बुस उत्सर्गे' (दि० प० से ० ) | बुस्यते स्म । क्तः (३।२।१०२) | बुंस्तं मांसशकुली, भृष्टमांसम् पनसादिक लासारभागश्च ॥*॥ क्वचित् 'पुस्तम्' इति पाठः ॥ ॥ क्व. चित् 'चुस्तम्' इति पाठः ॥ (१) ॥ ॥ क्ष्वेडनम् | क्ष्वेड्य ते वा । 'ञिक्ष्वेडा स्नेहनमोक्षणयोः' (दि० प० से०)। ‘जीतः तः' (३।२।१९७) ॥ ( १ ) ॥ ॥ क्षियति, क्षयति वा । ‘क्षि निवासगत्यो : ' ( तु०प०अ०) । 'क्षि क्षये' (भ्वा० १० अ०) । 'अर्तिस्तुसु - ' ( उ० १११४१) इति मन् । 'जा- नीयान्मङ्गलं क्षेमं क्षेमं लब्धार्थरक्षणम् ॥ ( १ ) ॥*॥ कुनम् । 'कुट्ट छेदने' (चु०प० से ० ) । घञ् (३|३|१८ ) कुट्टेन निर्वृत्तम् । 'भावप्रत्ययान्तादिमप्' (वा० ४४८२०) । 'कुट्टिमोऽस्त्री निबद्धा भूः ॥ ( १ ) ॥ * ॥ संगमनम् । 'ग्रह- बृह-' (३१३१५८) इत्यप् ॥ ( १ ) ॥ ॥ शतं मानमस्य | रूप्यपलम् ॥ (१) ॥॥ ऋच्छति । 'ऋ गतौ' (भ्वा० प० से ० ) । 'अर्तिस्तुसु ' ( उ० ११४१) इति मन् । अर्ममक्षि- रोगः ॥ (१) ॥ ॥ शम्बत्यनेन | ‘शम्ब गतौ' (चु० प० से० ) । बाहुलकादलच् | शम्बलं पाथेयम् ॥ ॥ ('सम्बल' इति) दन्त्यादिपाठे 'बम्ब सर्पणे' (चु० प० से ० ) । इति बोध्यः ॥ (१) ॥*॥ न व्येति । 'इण् गतौ' (अ० प० अ० ) 'एरच्' (३।३।५६) । 'अव्ययोऽस्त्री शब्दभेदे ना विष्णौ निर्व्यये त्रिषु' ( इति मेदिनी) ॥ (१) ॥*॥ तण्डुना प्रोक्तम् । 'तेन प्रोक्तम्' (४।३।१०१) इत्यण् ॥ (१) ॥*॥ १ - दुर्गोतलिङ्गानुशासने त्रयं पठ्यते--पुस्तं बुस्तं वास्तु चुस्तं व्रतं रजतम्' इति-मुकुटः । पुस्तः पवर्गतृतीयादिः। 'वुस्तं दन्तो ठयादि' इत्येके । 'चुस्तं चवर्गादि' इत्यपरे 'पुस्तं पवर्गादि' इति केचि तू - इति पीयूषव्याख्या !!