पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.लिङ्गादिसंग्रहवर्ग: ५ ] व्याख्यासुधाख्यव्याख्यासमेतः । ४५९ काकम्। 'केदाराद्यञ्च' (४|२|४० ) | कैदार्यम्, कैदारकम् अ०) 'राजसूयसूर्य' (३|१|११४) इति साधुः ॥ (१) ॥ * ॥ भावे – गोलम्। 'इगन्ताञ्च -' (५|१|१३१) । मौ· नम्, मार्दवम् । मनोज्ञादिवुज् (५|१|१३३) | मानोज्ञकम् | ‘स्तेनाद्यन्नलोपश्च’ (५।१।१२५) स्तेयम् । 'गुणवचन-' ( ५ ) १।१२४) इति घ्यञ् । शौक्लयम् ॥ ॥ कृतसमासान्तोऽहश- ब्दः क्ली स्यात् । पुण्यं च तदहश्च । 'राजाहः सखिभ्यष्टच् (५॥४॥९१ ) | सुदिनशब्दः प्रशस्तवाची | सुदिनं च तदहश्च । पुण्याहम्, सुदिनाहम् । कृतसमासान्त इति किम् । पुण्यानि अहानि यस्मिन् स पुण्याहा मासः ॥ ॥ * ॥ वाजमन्नं पैष्टी सुरा | पेयमत्र ॥ ॥ एतावर्धर्चादी ( २ ) ४१३१) ॥ (१) ||| गद्यते । 'गद व्यक्तायां वाचि' ( भ्वा० प० से ० ) | 'गदमद- ' (३|१|१०० ) इति साधु ॥ (१) ॥॥ पादाः सन्त्यस्य । 'अन्येभ्योऽपि -' (वा० ५॥२॥ १२०) इति यप् | 'पन्नो' ( ६ | १ | ६३ ) इति पद्। पदः सन्त्यस्येति वा । 'पद्यं लोके पुमान्शु पद्या वर्त्मनि कीर्तिता' (इति मेदिनी) । कवेः कृतौ किम् । गद्या वार्ता | पद्यः पङ्कः, पयं रजः ॥ ( १ ) ॥ * ॥ मणिशब्देन कायति जनो यम् । 'कै शब्दे' (भ्वा० प० से ० ) । 'अन्येभ्योऽपि ' - ( वा० ३।२।१०१ ) इति डः । 'मूलविभुजा-' (वा० ३।२।५ ) भवम् । 'शण्डिका- को वा । मणिके मणिपूराख्ये दिभ्यो व्यः' (४१३१९२) । चतुर्वर्णादिष्यञ् (वा० ५॥१॥ क्तायां वाचि' (भ्वा० आ० से ० ) 'कृत्यल्युटो' ( ३ | ३ | १२४) वा ॥ (१) ॥*॥ भाष्यते सूत्रार्थो येन | 'भाष व्य- ११३) इति करणे ण्यत् । 'सूत्रार्थों वर्ण्यते यत्र वाक्यैः सू- त्रानुकारिभिः | स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो वि- दुः’ ॥ (१) ॥*॥ स्यन्दते । ‘स्यन्दू प्रस्रवणे' (भ्वा० आ॰ से० ) । 'स्यन्देः संप्रसारणं च ( उ० १९६८) इत्यूरन् । 'सिदूरस्तुरुमेदे स्यात्सिन्दूरं रक्तवर्णके। सिन्दूरी रोच- यते । 'चिञ् चयने ' ( खा० उ० अ० ) ‘शुसिचिमीनां दी- नीरक्तवेल्लिकाघातकीषु च ' ( इति मेदिनी) ॥ (१) ॥॥ ची- धंञ्च' (उ० २१२५) इति रक् । 'चीरी झिल्लयां नपुंसकम् । गोस्तने वस्त्रभेदे च रेखालिखनभेदयोः' (इति मेदिनी ) ॥ (१) ॥ * ॥ चीयते । 'छित्वरच्छत्वर-' (उ० ३१) इति सा- धु | चीवरं मुनिवासः । 'शाक्यभिक्षुप्रावरणम्' इति सुभू- तिः ॥ (१) ॥ * ॥ पिज्यते । ‘पिजि संपर्के' (अ० आ० से० ) । बाहुलकादरः | पृषोदरादिः (६|३|१०९ ) ॥*॥ क्व- र्णे, पीते च वाच्यवत्' (इति मेदिनी) । कायास्थिवृन्दं पक्ष्या- चित्तु 'पिञ्जरम्' इति पाठः । 'पिअरोऽश्वान्तरे क्लीवं स्व- दिबन्धनगृहं च ॥ (१) ॥*॥ क्रियाव्ययानां भेदकान्येकत्वेऽप्युक्थतोटके | चोचं पिच्छं गृहस्थूलं तिरीटं मर्मयोजने ॥ ३० ॥ अपिशब्दात् क्लीबे । मृदु पचति । प्रातः कमनीयम् ॥ * ॥ उच्यते । 'वच भाषणे' (अ०प०अ०) । 'पातृतुदि-' ( उ० २।७) इति थक् ।——वसिकाशि-' इत्यादिना थक् – इति मुकुटश्चिन्त्यः । तादृशसूत्राभावात् । उक्थं सामविशेषः ॥*॥ तुठति । ‘तुट कलहकर्मणि’ (तु० प ० से ० ) | बुलू ( ३ | १ | १३३) । यत्तु 'कृञादिभ्यो वुन्' ( उ० ५१३५) इति मुकुटे- नोक्तम् । तन्न । तुटः कुटादित्वेन 'गाङ्कुटादिभ्यः' (१॥२॥ १) इति ङित्त्वाद्गुणाभावप्रसङ्गात् ॥ || चोप्यते 'चुप मन्दा- यां गतौ’ (भ्वा० प० से०) ण्यन्तः | घम् (३१३११९) यद्वा म्चश्चति, चश्चयते वा । ‘चश्चु गतौ' (भ्वा०प० से ० ) | पचा- द्यच् (३।१।१३४) । घञ् (३।३।१९) वा । पृषोदरादिः (६।३।१०९) 'फलावशिष्टं तालफलं च चोचं कदल्याः फलं भवेत्’ इत्यार्षकोषः ॥*॥ पिच्छयते | 'पिच्छ खण्डने' (चु० प० से०) । घञ् (३।३।१९ ) | 'पिच्छा पुगच्छटा- कोषमोचाशाल्मलिवेष्टके । भक्तसंभूतमण्डे च पावश्वपदा- मये । स्त्रियां, पुंसि तु लाङ्गूलेन द्वयोर्बई चूडयो: ' ( इति मे - दिनी) ॥ ॥ ‘मुक्तम्' इति पाठे 'मुच्ऌ मोक्षणे' ( तु० उ० अ०) । मुच्यते स्म । क्तः (३।२११०२) ॥ (१) ॥ ॥ गृह- स्य स्थूणां ॥ ( १ ) ॥ ॥ तरति, तीर्यते वा । 'कृतकृषिभ्यः कीटन्' ( उ० ४|१८५) । तिरीटं वेष्टनम् । 'शिरोभूषणम्' इल्यन्ये ॥ (१) ॥*॥ म्रियतेऽनेन 'मृङ् प्राणत्यागे' (तु० आ० अ०) । 'सर्वधातुभ्यो मनिन् ' ( उ० ४११४५) ‘अन्न- न्तलादेव सिद्धे पुनर्मग्रहणमन्नन्तस्य क्लीबत्वानित्यत्वज्ञापना- र्थम्’ इति मुकुटः ॥ (१) ॥*॥ युज्यते | ‘युजिर् योगे' (रु० उ० अ० ) । कर्मणि 'कृत्यल्युटो-' (३|३|११३) इति ल्युट् | 'योजनं परमात्मनि । चतुष्कोश्यां च योगे च ' ( इति मेदिनी) ॥ (१) ॥*॥ राजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः । माणिक्यभाष्यसिन्दूरचीरचीवरपञ्जरम् ॥ ३१ ॥ ●राज्ञा सोतव्योऽभिषेकद्वारा निष्पादयितव्यः । यद्वा राजा लतात्मकः सोमः सूयतेऽत्र । 'षुम् अभिषने' (स्वा० उ० लोकायतं हरितालं विदलं स्थालवाहवम् । लोके आयतन्ते । 'यती प्रयले' ( स्वा० आ० से ० ) । पचायच् (३|१|१३४) | चार्वाकाः । तेषामिदं शास्त्रम् | 'तस्येदम्' (४ | ३ | १२० ) इत्यण् | संज्ञापूर्वकलान वृद्धिः ॥ ( १ ) ॥ ॥ हरितेनालति । 'अलं भूषणादौ' (भ्वा० प० से ० ) | पचायच् (३|१|१३४) | 'हरितालं धातुमेदे स्त्री दूर्वाकाशरेखयोः’ (इति मेदिनी) ॥ (१) ॥ * ॥ विदलं वंश- | कृतपात्र मेदः । बिदलति 'दल विदारणे' (स्वा०प० से ० ) | पचाद्यच् (३|१|१३४) ॥ (१) ॥ * ॥ स्थलत्यत्र । 'छल स्थितौ' (भ्वा० प० से ० ) | 'हलच' (३|३|१२०) इति घ- १ ' यावन्मध्ये बहुधापाअरन्नावगाहते' इति दमयन्ती शेषादकारवान् ॥