पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लिङ्गादिसंग्रहवर्गः ५ ] पञ्चसु कपालेषु संस्कृतः पञ्चकपालः, पञ्चकपाला । 'संख्या - पूर्वो द्विगु:' (२|१|५२) | 'संस्कृतं भक्षा : (४ | २ | १६ ) इ | यण् । 'द्विगोर्हुगनपत्ये' (४|११८८) इत्यणो लुक् ॥ * ॥ संख्या सर्वनामानि च संख्यासर्वनामान्ताश्च शब्दा वाच्यलि झाः । एकः, एका, एकम् । द्वौ, द्वे २ | त्रयः, तिस्रः, त्रीणि । चत्वारः, चतस्रः, चत्वारि । बहवः, बह्वयः, बहूनि । सर्वः, सर्वा, सर्वम् इत्यादि । ऊनत्रयः, ऊनतिस्रः, ऊनत्रीणि | पर मसर्वः, परमसर्वा, परमसर्वम् ॥॥ व्याख्यासुधाख्यव्याख्यासमेतः । बहुव्रीहिरदिग्नाम्नामुन्नेयं तदुदाहृतम् । गुणद्रव्यक्रियायोगोपाधयः परगामिनः ॥ ४४ ॥ बहुब्रीहिसमासो वाच्यलिङ्गः स्यात् । बहुधनः बहुधना, बहुधनम्। ‘अदिग्नानाम्' इति किम् | उत्तरपूर्वा । 'दिना- मान्यन्तराले' (२।२।२६) इति बहुव्रीहिः ॥ ॥ गुणद्रव्यकि- याणां योग उपाधिर्निमित्तं येषां ते । शुक्ला शाटी, शुक्लः पटः, शुक्लं वस्त्रम् | दण्डी, दण्डिनी, दण्डि | पाचिका, पा. चकः, पाचकम् ॥ कृतः कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्मणि । अणाद्यन्तास्तेन रक्ताद्यर्थे नानार्थभेदकाः ॥ ४५ ॥ ४६३ प्रतिपादनार्थम् । पूर्वं हि लिङ्गवत्वं प्रतिपादितम् । पञ्च नराः, पञ्च नार्यः पञ्च फलानि । षट् स्त्रियः, षट् नराः, षट् कुला- नि । कति घटाः, कति स्त्रियः, कति गृहाणि । त्वं स्त्री, त्वं पुरुषः, त्वं फलम् । एवम् अहं स्त्री, अहं पुरुषः, अहं फल- म् । पुरुषः पचति, स्त्री पचति, कुलं पचति । उच्चैः प्रासादः, उच्चैः शाला, उच्चैगृहम् । यत्तु मुकुट:- षट्संज्ञकस्यापि सं- ख्यान्तर्गतत्वादेव त्रिलिङ्गत्वे लब्धे 'संख्यासर्वनामतदन्तकाः' इत्यस्यैवायं प्रपञ्चः - इत्याह । तन्न । डत्यन्तानां संख्यान्तर्ग- तत्वाभावात् । तेषां संख्याकार्यनिर्वाहाय पाणिनिना स्वशास्त्रे संख्यासंज्ञा विहिता, न तु सकलसाधारण्येन । किं च संख्या- सर्वनाम्नां लिङ्गत्रययोगः प्रतिपाद्य ते, षट्संज्ञानां तु लिङ्गत्रय राहित्यमतः कथं तेनास्य गतार्थता । 'लिङ्गकृतविशेषर हिताः इत्यर्थः - इति खयमेव व्याख्यातम् | नहीदं संख्यादिषु संभ- वति, इति कथं गतार्थता ॥ * ॥ लिङ्गविधायकवचन विरोधे सति परं वचनं प्राह्यम् । यद्वा 'स्त्रियामीदूद्विरामैकाच्' इत्य- स्यावकाशः - धीः भ्रूः | 'कृतः कर्तर्यसंज्ञायाम्' इत्ययाव काशः – कर्ता, पाचकः । नीः लूः, इत्यादाचुभयप्रसङ्गे पर लागि लिङ्गता भवति । मुकुटस्तु – 'असुरपर्यायाः पुंस्त्वे' क्लीबे' इत्यस्य विषयः— ओजः, यशः । इहोभयं प्राप्नोति इत्यस्य विषयः - नैर्ऋतः, राक्षसः । 'यच्कम सिसुसनन्तं यबाधितः' इत्यनेन गतार्थत्वात् । 'असुरपर्यायाः पुंस्त्वे' रक्षः | परत्वात्तु क्लीबम् - इत्युदाजहार । तन्न । 'विशेषैर्य- इत्यस्य 'यातुरक्षसी' इति निर्देशस्यैवापवादत्वात् । उत्सर्गा- शिष्टानां प्रयोगाज्ज्ञातव्यम् यथा – 'चालनी तितउः पुमान्' पवादभिन्न विरोधप्रदर्शनस्यौचित्यात् ॥॥ शेषमिहानुकं ध्यप्रयोगान्नपुंसकमपि बोध्यम् | तथा 'ताटङ्कस्ते' इत्याचार्य- इत्युक्तम् । इह 'तितउ परिपवनं भवति' इति ( पस्पशा) भा- प्रयोगात्ताटङ्कशब्दस्य पुंस्त्वम् । यथा वा 'कलिका कोरकः त्वमपि । यत्तु 'गोधापोटा' इत्युदाहृतवान्मुकुटः, तन्न । पुमान्' इतीहोक्तम् । 'कोरकाणि' इति माघप्रयोगानपुंसक- ‘कर्तरि कृत्’ (३।४।३७) इत्यादिना विहिताः | असंज्ञायां किम् । ‘संज्ञायां भृतॄ’ (३ | २ | ४६ ) इति विहिता वाच्यलिङ्गा न । कर्ता, कर्त्री, कर्तृ । कुम्भकारः कुम्भकारी, कुम्भका- रम् । संज्ञायां धनंजयः ॥ * ॥ कृत्याः कर्तरि भव्यः, भव्या, भव्यम् । ‘भव्यगेय–’ (३।४।६८) इति कर्तरि यत् । कर्मणि ण्यत् । कार्यः, कार्या, कार्यम् । कर्तरीत्यादि किम् । भवित- व्यम् । असंज्ञायामित्येव । भिद्यो नदः, उभ्यः ॥ * ॥ 'तेन रक्तं रागात्' (४२११) इत्याद्यर्थे विहिता ये अणादयस्तदन्ताः शब्दा नानार्थानां भेदका विशेषंणानि | नानार्था वा भेदका विशेष्या येषां ते वाच्यलिङ्गाः स्युः । कौमं वस्त्रम्, कौमी शाटी, कौडमः पटः । लाक्षिकी शाटी, लाक्षिकं वस्त्रम् | कृत्तिकाभिर्युक्ता कार्तिकी । वसिष्टेन दृष्टं वासिष्ठं साम, ष्टेन दृष्टो मन्त्रः वासिष्ठः, ब्रासिष्ठी ॠऋक् । प्रजापतिना प्रोक्तः ‘ङयाबूढन्तम्' इत्युक्तत्वेन शेषत्वाभावात् ॥ वसि- प्राजापत्यः ॥ षट्रसंशकात्रिषु समा युष्मदस्मत्तिङव्ययम् । परं विरोधे, शेषं तु ज्ञेयं शिष्टप्रयोगतः ॥ ४६ ॥ इति लिङ्गादिसंग्रहवर्गविवरणम् ॥ इत्यमरसिंहकृतौ नाम लिङ्गानुशासने । सामान्यकाण्डस्तृतीयः साङ्ग एव समर्थितः ॥ इति श्रीवघेलवंशोद्भव श्रीमहीधर विषयाघिपत्री कीर्तिसिं- हदेवाज्ञया श्रीभट्टोजिदीक्षितात्मजश्रीभानुजीदीक्षित- विरचितायाममरटीकायां व्याख्यासुधाख्यायां तृतीयः काण्ड: 'ष्णान्ता षट्' (१॥१॥२४) 'डतिच' (१|१|२५) इति सूत्राभ्यां कृतषट्संज्ञाः, युष्मदस्मदी, तिङन्तम्, अव्ययानि च त्रिषु लिङ्गेषु समा लिङ्गकृतविशेषाभावात् । 'त्रिषु' इत्यधि- कारे. 'त्रिषु समाः' इति वचनं लिङ्गसंबन्धाभावेन समानत्व- समाप्तिमगात् ॥ ॥ समाप्तश्चायममरकोषः ॥