पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५६ अमरकोषः । [ तृतीयं काण्डम् वेतालमल्लमल्लाश्च पुरोडाशोऽपि पट्टिशः । कुल्माषो रभसञ्चैव सकटाहः पतग्रहः ॥ २१ ॥ वो वायुरितो गतो यस्मात् स वेतः । वेतमलति । 'अल भूषणादौ ' ( भ्वा०प० से ० ) । 'कर्मण्यण' ( ३ | २ | १ ) यद्वा वे वायौ तालः प्रतिष्ठा यस्य । भूताविष्टः शवः ॥ (१) ॥ ॥ महते । 'मल्ल धारणे' (भ्वा० आ० से० )। पचाद्यच् (३।१। १३४) | मल्यते । घञ् (३|३|१९) 'मल्लः । पात्रे कपोले च मत्स्यभेदे बलीयसि ' ( इति मेदिनी ) ॥ (१) ॥*॥ भलते, भल्यते, वा । 'भल्ल परिभाषणहिंसादानेषु' (भ्वा० आ० से० ) | पचाद्यच् (३।१।१३३) | घन् (३।३।१९) वा । 'भल्ल: स्यात्पुंसि भलके शस्त्रभेदे पुनर्द्वयोः । भहातक्यां स्त्रियां से ० ) । 'कुणपः' इति पाठः । 'कुणपः पूतिगन्धौ शवेऽपि च ' ( इति मेदिनी) ॥ (१) ॥*॥ क्षुरति । 'क्षुर विलेखने' ( तु० प० से० ) । 'इगुपध-' (३।१।१३५) इति कः । 'क्षुरः स्याच्छे- दनद्रव्ये कोकिलाक्षे च गोक्षुरे' (इति मेदिनी) ॥ (१) ॥॥ के दृणाति । ‘दृ विदारणे’ (क्या०प० से ० ) | पचायच् (३।१।१३४)। यद्वा के दीर्यते । ‘ऋोरप्' (३|३|५७) । केकरः । संव्यवहारपदार्थश्च । 'तरुमेदः' इत्यन्ये ॥ (१) ॥ ॥ पूरयति । ‘पूर पूरणे’ (चु० उ० से ० ) | पचायच् ( ३|१| १३४) ‘पूरो जलप्रवाहे स्याद्रणसंशुद्धिखाययोः' (इति मे दिनी) ॥ (१) ॥*॥ क्षुरं प्राति । क्षुर इव प्राति वा । 'प्रा पूत’ (अ॰ प० अ० ) ‘आतोऽनुप-’ (३।२।३) इति ‘सुपि’ भल्ली' (इति मेदिनी) ॥ (१) ॥*॥ पुरः प्रथमं दाशन्त्येनम्। (३।२।४) इति योगविभागाद्वा कः । मुकुटस्तु 'खुरप्रः' 'दाश दाने' (भ्वा० उ० से ० ) । कर्मणि घञ् (३।३।१९)। इति कबर्गद्वितीयादि पैठति । बाणभेदः ॥ (१) ॥*॥ च | पृषोदरादित्वात् (६|३|१०९) । 'व्रीहेश्च पुरो॒डाशे’ (४|३| क्यतेऽनेन । 'चक तृप्तौ प्रतिघाते च' ( स्वा०प० ‘चकिचम्योहच्चोपधायाः’ (उ० २११४) इति रक् । 'चुक्रं | मस्यां पिष्टकस्य च । रसे सोमलतायाश्च हुतशेषे च कीर्तितः’ १४८ ) इति निर्देशाद्वा दस्य डः । 'पुरोडाशो हविर्भेदे च वृक्षाम्ले, चाङ्गेर्यां स्त्री, पुंस्यम्लेऽम्लवेत से' (इति मेदिनी ) ॥ इति विश्वः ॥ (१) ॥ * ॥ ‘पट्टीः स्त्री पट्टभेदे स्याल्ललाटे कु- (१) ॥*॥ गुड्यते । ‘गुड रक्षायाम् ( तु० प० से ० ) । घञ् म्भिकाद्रुमे' ( इति मेदिनी) । पहि॑ि श्यति । ‘शो तनूकरणे’ (३।३।१९)। रलयोरेकत्वम्। ‘गोला गोदावरीसख्योः कुनटीदु- ( दि० प० अ० ) । ‘आतोऽनुप–’ (३।२।३) इति कः ॥ ॥ गयोः स्त्रियाम् । पत्राञ्जने मण्डले चालिजरे बालखेलने । यो- ('पट्टिसः' इति ) दैन्यसान्त इति मुकुटः । अत्र ‘षोऽन्त- क्ष्म्यां, पुमान् कम्पे कम्पयुक्तेऽभिधेयवत्' ( इति मेदिनी ) ॥ कर्मणि' ( दि० प० अ० ) धातुर्बोध्यः । शत्रुमेदः ॥ (१) (१)॥*॥ हिङ्गु लाति ‘आतोऽनुप- ' (३|२|३) इति कः | 'हिङ्गुलो ॥ ॥ कोलनम् । 'कुल संस्त्याने बन्धुषु च ( भ्वा०प० वर्णकद्रव्ये ना भण्टाक्यां तु हिङ्गुली' ( इति मेदिनी ) ॥*॥ से० ) | संपदादिक्विप् (वा० ३।३।१०८ ) | कुलं मषति । ‘मष (हिङ्गुलु इति) उदन्तपाठे तु मितवादित्वात् (वा० ३।२।१८०) हिंसायाम्' ( भ्वा०प० से ० ) । 'कर्मण्यण' (३१२।१ ) । 'कु· डः । 'मुकुटस्तु हिङ्गुलु स्यात्तु हिङ्गुलम्' इति पठति ॥ (१) ल्माषो यावके प्रोक्तः कुल्माषं काजिकेऽपि च ' इति (मूर्ध- ॥*॥ ‘पुत्’ इति कुत्सायामव्ययम् । पुद्धिलति गीर्यते वा । न्यान्ते) विश्वः । 'कुल्माषं काजिके यावके पुमान्' (इति 'गृ निगरणे' ( तु० प० से ० ) पचाद्यच् (३ | १ | १३४) | 'ॠ- मूर्धन्यान्ते मेदिनी) ॥ ॥ - धातुपारायणे ('कुल्मासः' इति ) दोरप्' (३१३१५७) वा । 'अचि विभाषा' (८/२ २१) दन्त्यान्तः । तत्र मसेः ( देवादिकात् ) घञ् (३।३।१९ ) । इति वा लः । पुत् गलति वा । 'गल अदने' ( भ्वा० प० कुल्मासो माषादिमिश्रमर्धखिन्नमोदनं 'खिचुडम्' इति ख्या- से ० ) 'स्रावे' ( चु० आ० से ० ) वा | अच् ( ३ | १ | १३४) । तम् – इति मुकुटः ॥ (१) ॥ ॥ रभणम् | रभते अनेन वा । 'पुद्गलः सुन्दराकारे त्रिषु पुंस्यात्मदेहयो: ' ( इति मेदिनी ) ॥ ‘रभ रामस्ये' (भ्वा० आ० अ० ) । 'अत्यविचमितमि -' ( उ० ३।११७) इत्यसच् । 'रभसो वेगहर्षयोः' इति विश्वः ॥ ( १ ) ॥ * ॥ कटेनातिशयेनाहन्ते गम्यते । 'हन हिंसागत्योः ' (अ०प०अ०) 'अन्येभ्योऽपि - ' (वा० ३।२।१०१) इति डः | 'कटाहो घृततैलादिपाकपात्रेऽपि कर्परे । स्तूपे कटाहः कूर्मपृष्ठे च महिषीशिशौ' इति विश्वः | 'कटाहः कूर्मकर्परे । द्वीपस्य च (१) ॥ * ॥ गृह्णाति । ‘ग्रह उपादाने' (त्र्या०प० से०) प्रभेदे च तथा स्यान्महिषीशिशौ । तैलादिपाकपात्रे च ॥ पचाद्यच् (३|१|१३४) | पततस्ताम्बूलादेर्प्रहः । 'पीकदान' इति ख्यातः ॥ (१) ॥ ॥ इति पुंलिङ्गसंग्रहः ॥ १ - यथा 'दशानन क्षिप्तखुरप्रखण्डितः क्वचिद्गतार्थों हिमदी घितिर्यथा' इति हरविलासः - इति च लिखति ॥ २ - 'चलः कम्पे चला श्रियि' इति विश्वसंवादात्, मेदिनीपुस्तकेऽपि 'चला लक्ष्म्यां पुमान् कम्पे' इति पाठस्यैवोपलभ्यमानत्वाच्च हैमविश्वयोरपि गोलशब्दस्य कम्पांद्यर्थकताया अनुपलम्भेनात्र 'द्वयोः' इति पाठकल्पनं स्वोत्प्रेक्षितत्वेन हेयमेव । तस्मात् 'गोलः स्यात्सर्ववर्तुले' – इति हैम एवं प्रकृतोपयोगी ॥ ३ – 'वैश्यवर्गे की बलिङ्गमुदन्तमदन्तं च पठ्यते' इत्यादिकम् | हेमचन्द्रोऽपि स्वो- पशनाममालाव्याख्यायाम् - वाचस्पतिस्तु 'हिङ्गुलस्त्व स्त्रिया म्' इति क्वीबेऽप्याइ–इत्यभिहितवान् ॥ १–'असितोमरकुन्त महापट्टिस' इति भट्टिभाषासमावेशात्- इति च ॥