पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लिङ्गादिसंग्रहवर्ग: ५ ] द्विही नेऽन्यच्च खारण्यपर्णश्वभ्रहिमोदकम् । शीतोष्णमांस रुधिरमुखाक्षिद्रविणं बलम् ॥ २२ ॥ व्याख्यासुधाख्यव्याख्यासमेतः । ४५७ १—मुकुटस्तु पर्यायपरत्वेन व्याचष्टे । क्षीरस्वाम्यपि - खादिसपर्या यविशेषं तृतीये- इत्येव व्याचष्टे ॥ २-अस्यान्तस्थादित्वात् 'बल प्राणने' इत्यस्योपन्यासो योग्यः ॥ अमर० ५८ फलहेमशुल्बलोहं सुखदुःखशुभाशुभम् । जलपुष्पाणि लवणं व्यञ्जनान्यनुलेपनम् ॥ २३ ॥ द्वाभ्यां हीने क्लीबे । अधिकारोऽयम् । अन्यदवशिष्टम् । उक्तात्संग्रहाच्छेषः क्लीबे स्यात्, बाधकविषयादन्यः । तत्र कांश्चिद्दर्शयति – खमिति । खनति, खन्यते वा । ‘खनु अव दारणे' (भ्वा०प० से ० ) । 'अन्येभ्योऽपि - ' ( वा० ३|२| १०१) इति डः। ‘खमिन्द्रिये पुरे क्षेत्रे शून्ये विन्दौ विहा- यसि । संवेदने देवलोके शर्मण्यपि नपुंसकम्' (इति मेदिनी ) ॥ (१) ॥*॥ अर्यते । ‘ऋ गतौ' (भ्वा०प० अ०) । 'अतर्निच' ( उ० ३।१०२) इत्यन्यः ॥ (१) ॥ ॥ पर्णयति | 'पर्ण हरि- तभावे' ( चु० फलति । 'फलनिष्पत्तौ ( भ्वा० प० से ० ) । पचायच् (३|१|१३४) । 'फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च कक्कोले शस्त्राग्रे व्युष्टिलाभयोः' (इति हैमः) ॥ * ॥ क्वचित्तु ' हलम्' इति पाठः । हलति । 'हल विलेखने' (भ्वा० प० से ० ) | पचायच् (३|१|१३४) ॥ (१) ॥ हिनोति । ‘ही गतौ ' ( भ्वा० प० अ०) । 'सर्वधातुभ्यो मनिन्' ( उ० ४ | १४५ ) ॥ ( १ ) ॥ ॥ शलति, शल्यते वा । ‘शल गतौ’ ( भ्वा०प० से ० ) । 'उल्वादयश्च ' ( उ० ४९९५) इति साधुः । )। पचायच् (३।१।१३४)। 'वर्ण 'शुल्वं ताम्रे यज्ञकर्मण्याधारे जलसंनिधौ' (इति मेदिनी) ॥ पत्रे पलाशे ना’ ॥ (१) ॥* ॥ श्वश्रयति । 'श्वभ्र विलेपे गतौ | ( १ ) ॥ ॥ लोहयति, लश्यते वा । 'लुह गायें' ( ) पचायच् तङ्के’ (?)। पचाद्यच् (३।१।१३४) ॥ (१) ॥ ॥ हन्ति । ‘इन्तेर्हि च' (उ० १।१४७) इति मन् । 'हिमं तुषारमल | योद्भवयोः स्यान्नपुंसकम् । शीतले वाच्य लिङ्गः' (इति मेदिनी ) ॥ (१) ॥*॥ उनत्ति | ‘उन्दी क्लेदने ( रु०प० से ० ) | हुन् ( उ० २१३२) | नलोपः (६४ | २४ ) ॥ ( १ ) ॥ * ॥ श्यायते स्म । ‘श्यैङ् गतौ' (भ्वा० आ० अ० ) । 'गत्यर्थ -' (३॥४॥ ८७) । 'द्रवमूर्तिस्पर्शयोः श्यः' (६|१|३३) इति संप्रसारणम् । 'शीतं हिमगुणे क्लीवं शीतलालसयोस्त्रिषु । वानीरे बहुवारे ना' (इति मेदिनी) ॥ (१ ) ॥ *|| ओषति | 'उष दाहे' ( भ्वा०प० से ० ) । 'इसिञ् जिदीकुष्य विभ्यो नक्' ( उ० ३ | २ ) । 'उष्णो ग्रीष्मे पुमान्दक्षाशीतयोरन्यलिङ्गकः' (इति मे दिनी) ॥ (१) ॥*॥ मन्यते । 'मन ज्ञाने' ( दि० आ० अ०) । ‘मनेदींर्घश्च’ (तु० ३।६४) इति सः । 'मांसं स्यादामिषे क्लीबं कक्कोलीजटयोः स्त्रियाम्' (इति मेदिनी) ॥ (१) ॥ ॥ रुणद्धि, रुध्यते वा । 'रुधिर् आवरणे' (रु० उ० अ०) । 'इषिमदि- मुदि-' (उ० १९५१) इति किरच् । 'रुधिरोऽङ्गारके पुंसि क्लीयं तु कुङ्कुमासृजोः' (इति मेदिनी ) ॥ ( १ ) ॥ * ॥ खन्यते, खनति, वा । 'डित्खनेर्मुद्र चोदात्तः' (उ० ५/२०) इयजलौ । (३|१|१३४ ) | घन् (३|३|१९) वा । 'लोहोऽस्त्री शस्त्रके लौहे जोनके सर्वतैजसे' ( इति मेदिनी) ॥ (१) ॥*॥ सुख. यति । दुःखयति 'सुखदुःखत कियायाम्' (चु० उ० से ० ) । पचायच् (३|१|१३४ ) ॥ (१) ॥ ॥ शोभते । 'शुभ दीप्तो’ ( भ्वा० आर० से ० ) । 'इगुपध-' (३|१|१३५ ) इति' कः ॥ ( १ ) ॥ ॥ न शुभम् ॥ १ ॥ ॥ जलभवानि पुष्पाणि कुमुद - कमलकल्हारोत्पलानि ॥ ( १ ) ॥ * ॥ लुनाति । 'लव् छेदने' (ऋया०प० से ० ) । न्यादिल्युः (३ | १ | १३४) । 'लवणाहुक्' (४४२४) इति निर्देशाण्णत्वम् । 'लवणं सैन्धवादौ ना सिन्धुरक्षोभिदो रसे । तद्युक्ते वाच्यलिङ्गः स्यानदी मेदद्विषोः स्त्रियाम्' (इति मेदिनी) ॥ (१) ॥ * ॥ व्यज्यतेऽनेन 'अजू व्यत्यादौ ' ( रु०प० से ० ) । 'करणाधि - ' (३।३।११७) इति ल्युट् | 'व्यञ्जनं तेमने चिह्ने श्मश्रुण्यवयवेऽहनि' (मेदिनी) ॥ (१) ॥ * ॥ अनुलिप्यते अनेन वा | 'लिप उपदेहे' (तु० प० अ०) कर्मणि (३।३।११३) करणे (३।३।११७) वा ल्युद ॥ (१) ॥ *॥ (दुः) खादि सपर्यायं सविशेषं च क्लीने भवति, इति मुकुटः ॥ ‘मुखं निःकरणे बक्रे प्रारम्भोपाययोरपि । संध्यन्तरे नाटकादेः शब्देऽपि च नपुंसकम्’ (इति मेदिनी) ॥ (२) ॥ ॥ अश्नुते । 'अशुङ् व्याप्तौ संघाते च' (खा० आ० से ० ) । 'अशेनिंत् ( उ० ३।१५६ ) इति क्सिः ॥ ( १ ) || 'दक्षिभ्यामिनन्' ( उ० २९५०) 'द्रविणं न द्वयोवृत्ते (वित्ते) काञ्चने च पराक्रमे' इति (मेदिनी) ॥ (१) ॥ ॥ वलते | 'वैल संवरणे' (भ्वा० आ० से ० ) । पचाद्यच् (३|१|१३४) 'बलं गन्धरसे रूपे स्थामनि स्थौल्य सैन्ययोः । पुमान् हलायुधे दैत्यप्रभेदे वायसे- ऽपि च । बलयुक्तेऽन्यलिङ्गः स्याद्वाट्यालके तु योषिति' (इति मेदिनी) ॥ (१) ॥*॥ कोट्याः शतादिः संख्यान्या वा लक्षा नियुतं च तंत् । यच्कमसिसुसन्नन्तं यदनान्तमकर्तरि ॥ २४ ॥ कोटेर्भिन्ना शतादिका संख्या क्लीबे । शतम् । सहस्रम् अयुतम् । अर्बुदम् । लक्ष्यते । 'लक्ष दर्शने' (चु० आ० से ० ) । 'गुरोध -' (३|३|१०३) इत्यः | 'लक्षान पुंसि संख्यां क्लीबे व्याजशरव्ययो: ' ( इति मेदिनी) ॥ ( १ ) ॥ * ॥ नियूयते स्म । क्तः (३।२।१०२ ) ॥ ( २ ) ॥ * ॥ 'शतं सहस्रमयुतं नियुतं प्रयुतं मतम् । स्त्री कोटिरर्बुदमिति क्रमाद्दशगुणो- त्तरम्' इति रत्नकोषः ॥॥ असन्तमिसन्तमुसन्तमन्नन्तं य कंती। यशः पयः, तेजः । 'तमो ध्वान्ते गुणे शोके क्लीबं वा ना विधुंदे' (इति मेदिनी) । सर्पिः, हविः, १ - 'तत् लक्षं नियुतशब्दवाच्यमपि' इति मुकुटः ।