पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लिङ्गादिसंग्रहवर्ग: ५ ] आ० से ० ) वा । 'बाहुलकादारन् गुणश्च ।' 'कोड्ढारो नागरे कूपे पुष्करिण्याश्च पाटके’ इति रभसः ॥ (१) ॥ * ॥ घट्टयतेऽ- स्मिन् । 'घट्ट चलने' (भ्वा० आ० से ० ) । 'हलश्च' (३|३| १२१) इति ‘घञ्’ । ‘घाट’ इति प्रसिद्धः ॥ (१) ॥*॥ के- चित्तु 'कोट' 'अरघट्ट' इति छित्त्वा 'कोट्टो दुर्गपुरम् । अर- घट्टः कूपभेदः’ इति व्याच॒ख्युः । तत्र कुटधातो बाहुलका- द्रुणः । अरैश्चक्रावयवसदृशैः काष्ठविशेषैर्घटृयते रच्यते-अर- घट्टः कूपाज्जलनिःसारणार्थं घटीयन्त्रमित्यन्ये ॥ ( १ ) ॥ * ॥ हटन्यत्र | 'हट दीप्तौ' (भ्वा० प० से ० ) । बाहुलकात्तः । हृट्ट आपणः ॥ (१) ॥*॥ पिण्ड्यते, पिण्डते वा । 'पिडि संघाते' ( भ्वा० आ० से० ) । पचायच् (३|१|१३४) | घन् ( ३ | ३ | १९ ) वा । 'पिण्डो बोले बले सान्द्रे देहागारै- कदेशयोः । देहमात्रे निवापे च गोलसिहकयोरपि ओण्डूपुष्पे च पुंसियाक्लीबमाजीवनायसोः । पिण्डी तु पिण्डतगरेऽलावूखर्जूरभेदयोः ( इति मेदिनी ) ॥ (१) ॥ ॥ गोरण्ड इव | 'गोण्ड: पामरजातौ च वृद्धनाभौ च तद्वति' व्याख्यासुधाख्यव्याख्यासमेतः । १ – कोट्टः पुंडीब लिङ्गः-" इत्यभिधान चिन्तामणौ हैमः । २ - 'प्रकाण्डो विटपे शस्ते मूलस्कधान्तरे तरो:' 'पिच- •ण्डमुदरे विद्यात्पशोरवयवेऽपि च' इति विश्वस्य, 'प्रकाण्ड: स्तम्बशस्तयोः । स्कन्धमूलान्तरे तरोः' 'पिचण्डोऽवयवे. पशोः । उदरे च’ इति हैमस्य च संवादात् 'नानार्थः प्रथमान्तोऽत्र, सर्वत्रादौ प्रकीर्तितः' इति मेदिनी का प्रतिज्ञा भङ्ग भयाच 'शस्ते' इत्यस्य प्रकाण्डशष्दार्थत्वे नात्र तस्य व्याख्यानमज्ञानमूलम् ॥ ४५५ इतिसीमन्तहरितो रोमन्थोद्गीथबुद्बुदाः । कासमर्दोऽर्बुदः कुन्द: फेनस्तूपौ सपूपकौ ॥ १९ ॥ द्रियते । 'दृञ् आदरे' ( तु० आ० अ० ) । क्तिच् (३॥३॥ - १७४) 'इतिश्चर्मपुटे मत्स्ये ना' (इति मेदिनी) ॥ (१) ॥*॥ सीम्नोऽन्तः । शकन्थ्वादिः (वा० ६।१९९४) केशविन्यासः ॥ ( १ ) ॥ * ॥ हरति, हियते वा । 'हृञ् हरणे' (भ्वा० उ० अ० ) 'हृसृरुहि - ' ( उ० १९७) इतीतिः ‘हरिद्दिशि स्त्रियां पुंसि हयवर्ण विशेषयोः । अस्त्रियां स्यात्तृणे च ' ( इति मेदिनी) ॥ (१) ॥ ॥ रोमस्य मन्थो रोमन्थः । पृषोदरादिः । (६॥३॥ १०९ ) | पशूनां चर्वितस्य चर्वणम् ॥ ( १ ) ॥ ॥ उद्गीयते । ‘गै शब्दे' (भ्वा०प० अ० ) । 'गचोदि ' ( उ० २।१० ) इति थक् | यत्तु न्युदोः शीगाभ्याम्' इति सूत्रं मुकुटेनोपन्यस्तम् । तदुज्ज्वलदत्ताधुणादिवृत्तिषु न पश्यामः । 'उद्गीथः प्रणवः सामवेदध्वनिः' इत्यरुणः ॥ ( १ ) || 'बुद्' इत्यव्यक्तध्वनिं बुन्दति करोति ' उ बुन्दिर निशामने ' ( भ्वा० उ० से ० ) । मूलविभुजादित्वात् (वा० ३१२१५) कः | बुद्बुदो जलविकारः ॥ (इति मेदिनी) ॥ (१) ॥* ॥ अपि चण्डते, अनेन, अत्र वा | 'चडि | (१) ॥ * ॥ कासं मृद्गाति । 'मृद क्षोदे' ( ऋया०प० से ० ) । कोपे' ( भ्वा०प० से ० ) । 'हलश्च' (३।३।१२१) इति घन् । ‘वष्टि भागुरि–’ इत्यपेरल्लोपः । 'शस्ते, पिचण्ड उदरे पशो- रवयवे पुमान्' (इति मेदिनी) शैस्ते देहे ॥ ( १ ) ॥ ॥ '-पि- चण्डवत् कोट्टारादयः पुंसि' इत्यन्वयः ॥ * ॥ गडति । गड्यते वा । ‘गड सेचने’-(भ्वा० प० से ० ) । बाहुलकादुः । 'गडुः पृष्ठगुडे कुब्जे’ इति विश्वः ॥ (१) ॥ * ॥ क्रियते । ‘डुकृञ्' ( त० उ० अ० ) ‘अण्डन् कृसृभृवृजः' ( उ० १।१२९ ) 'कर- ण्डो मधुकोषासिकारण्डबदलाढके' ( इति मेदिनी ) ॥ (१) ॥*॥ लगति । ‘लगे सङ्गे' (भ्वा०प० से ० ) । बाहुलकादुडच् । लगुडो यष्टिः ॥ (१) ॥*॥ वृणोति, व्रियते वा | ‘वृज् वरणे (स्वा० उ० से०) । अण्डन् (उ- १1१२९) । 'बरण्डोऽप्य- ‘फेनमीनौ' ( उ० ३|३) इति साधुः ॥ (१) ॥*॥ स्तूयते | न्तरावेदौ समूहमुखरोगयोः’(इति मेदिनी) ॥ (१) ॥*॥ कणति । 'हुन् स्तुतौ' (अ० उ० अ०) । ‘स्तुबो दीर्घश्च’ (उ० ३।२५) ‘कण गतौ’ ( भ्वा० प० से० )। पचाद्यच् (३।१।१३४) । पृ- घञ् ॥ — घृतादिकृतकूटः - इति मुकुटः ॥ (१) ॥॥ पु- इति पः । स्तूप्यते वा । 'टुप समुच्छ्राये' ( चु०प० से ० ) । षोदरादित्वात् (६।३।१०९) अ इः । किणो मांसग्रन्थिः नाति, पूयसेवा । बाहुलकात्पक् || || स्वामी तु 'यूप' व्रणजं चिह्नं च ॥ (१) ॥*॥ घोणते । ‘घुण भ्रमणे'। (भ्वा० शब्दं पठति । यौति, यूयते वा । ‘यु मिश्रणे च ' ( अ० पं० आ॰ से॰ ) । ‘इगुपध—’ (३।१।२।१३५) इति कः | 'घुणः से० ) 'कुयुभ्यां च ' (उ० ३।२७) इति दीर्घः किञ्च । खार्थे 'कर्मण्यण्’ (३ | २ | १ ) वेसवारभेदः ॥ ( १ ) ॥ * ॥ अरं बुन्द ति । 'उबुन्दिर्' (भ्वा०प० से ० ) मूलविभुजादिः (वा० ३ ॥२॥ ५ ) | पृषोदरादिः (६।३।१०९) । 'अर्वुदो मांसकीलेऽस्त्री पुरुषे दशकोटिषु । महीधरविशेषे ना' (इति मेदिनी) ॥॥ 'अर्दनिः' इति पठित्वा 'अभिः' इति ख्यत् मुकुटः | तत्र 'अर्द गतौ' ( भ्वा०प० से ० ) | अनिप्रत्ययः ॥ (१) ॥ ॥ कुन्दते | 'स्कुदि आप्रवणे’ भ्वा० आ० से ० ) | पचाद्यच् (३|१|१३४) | पृषोदरादिः (६।३।१०९) । ‘कु· न्दो माध्येऽस्त्री, मुकुन्दभ्रमिनिध्यन्तरेषु ना' (इति मेदिनी ) ॥ (१) ॥*॥ स्फायते । ‘स्फायी वृद्धौ' ( भ्वा० आ० से ० ) । स्यात्काष्ठवेधके' इति रत्नकोषः ॥ कन् ( ज्ञा० ५९४/५ ) ॥ आतपः क्षत्रिये नाभिः कणपक्षुरकेदराः । पूरक्षुरप्रचुक्राश्च गोलहिङ्गुलपुद्गलाः ॥ २० ॥ आतपति । 'तप संतापे' (भ्वा०प०अ०) । पचाद्यच् (३।१।१३४) ॥ (१) ॥*॥ कणं पाति पिबति वा । ‘आतो- ऽनुप - ' (३|२|३) इति कः । (प्रासविशेषः) ॥*॥ क्वचित् १ – 'अर्बुदो मांसपरुषि दशकोटिषु न स्त्रियाम् । इति बहुत्र पाठ आसीत् ॥ २ - धातुपाठादिषु तु हस्वोषध एवोपलभ्यते ॥