पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५४. नायकर्तरि भावे च घञजगणघाथुचः | ल्युः कर्तरीमनिज्भावे को घोः किः प्रादितोऽन्यतः ॥ १५ ॥ घनादयः सप्त प्रत्ययाः संज्ञायां विषये, कर्तृभिन्ने कारके, भावे च ये विहिताः तदन्ताः पुंसि स्युः | प्रसीदन्त्यस्मिन्म- नांसि प्रासादः। ‘हलश्च’ (३।३।१२१) इति घञ्। प्रास्यते प्रासः विदन्त्यनेन वेदः, प्रपतन्त्यस्मात्प्रपातः । भावे पाकः, यागः, रोगः । चकारात् 'पदरुज' (३|३|१६) इति घञ्, दायो धा- यः, इत्यादयोऽसंज्ञायां विहिता अपि गृह्यन्ते । चयः, जयः । ' एरच्' (३|३|५६) | करः, गरः, लवः स्तवः 'ऋदोरप्' (३।३।५७) । ‘यजयाचयत- ' (३१३१९०) इति नङ् | य- शः, यत्नः । ‘नङ्' इत्युपलक्षणम् । 'स्वपो नन्' (३३९१) अपि गृह्यते । 'स्वप्नः संवेश इत्यपि ' इति वा पुंस्त्वसिद्धि- औंध्या। न्यादनम् – न्यादः । 'नौ ण च ' ( ३ | ३|६०) इति णः । ‘पुंसि संज्ञायाम्–’ (३।३।११८ ) इतिघः । उरश्छदः, प्रच्छ- दः । ‘द्वितोऽथुच्’ (३।३।८९ ) | श्वयः, वेपथुः | 'पंचिन- न्दि–’ (३।१।१३४) इति नन्द्यादिभ्यो विहितो ल्युः पुंसि स्या- तू | नन्दनः, रमणः, मधुसूदनः । संज्ञायामिदम् । असंज्ञायां तु ‘कृतः कर्तर्यसंज्ञायाम्’ इति सिद्धम् | इमनिजन्ताः पुंसि । ‘पृथ्वादिभ्य इमनिज्वा’ (५।१।१२२) । प्रथिमा, महिमा | इह ‘भावे’ इति न संबध्यते । कर्मार्थस्येमनिचोऽसंग्रहापत्तेः । च- ण्डस्य कर्म भावो वा चण्डिमा, महतः कर्म भावो वा महि- मा । स्वामिमुकुटौ तु 'वरिमा' 'तरिमा' इत्याद्यौणादिकेमनि- वारणाय ‘भावे’ इति संबबन्धतुः । तन्न | 'कृतः कर्तर्यसंज्ञा- याम्' इत्यनेन तत्र सिद्धत्वात् श्रीधातोरौणादिकम निनन्तः प्रेमशब्दः। ‘सुपि स्थः’ (३।२।४) इति योगविभागाद्भावे कः, 'घन कः' (वा० ३।३।५८) इति च । आखूत्थः, प्रस्थः । उपसर्गादन्यस्माच्च सुबन्तात् परो यो घुस्तस्माद्विहितो यः किंत्र- व्ययस्तदन्तः पुंसि स्यात् । 'उपसर्गे घो: कि : ' ( ३ |३|९२) । ‘कर्मण्यधिकरणे च’ (३।३।९४ ) | निधिः, आधिः, विधिः, उदधिः, जलधिः। अत्र ‘प्रादितोऽन्यतः' इति व्यर्थम् । ‘घोः किः' इत्यनेनैवेष्टसिद्धेः ॥ अमरकोषः । इन्द्वेऽश्ववडवावश्ववडवानसमाहते । कान्तः सूर्येन्दुपर्याय पूर्वोऽयः पूर्वकोऽपि च ॥ १६ ॥ · अश्वश्व बडवा च । 'पूर्ववदश्ववडवौ' (२|४|२७) इति परवलिङ्गतापवादः । द्वित्वमविवक्षितम् । तेन 'अश्ववडवान्' । असमाहृते किम् । अश्ववडवम् । 'विभाषा वृक्षमृग -' (२) ४।१२) इति चैकवद्भावः । सूर्येन्दुनामपूर्वः कान्तशब्दः पुंसि । सूर्यकान्तः । चन्द्रकान्तः । अयस्कान्तः ॥ [ तृतीय काण्डम् वटकश्चानुवाकश्च रल्लकश्च कुडङ्गकः । पुङ्खो न्युङ्खः समुद्रश्च विटपट्टधटाः खटः ॥ १७ ॥ ..१- 'नन्दिग्र हिपचादिभ्यः-' (२|१|१३४) इत्येवं सूत्रसत्वे- मोक्कोपन्यासो मनःकल्पित एव ॥ ( १ ) से० ) । वटति | 'वट वेष्टने' (भ्वा० प० से ० ) । कुन् ( उ० २१ ३२) । माषपिष्टविकारः ॥ ( १ ) ॥ * ॥ अनु उच्यते | ‘वच भाषणे (अ० प० अ०) । घञ् (३।३।१९) । ‘चजोः-’ ( ७१३१५३) इति कुलम् । ऋग्यजुःसमूहः ॥ ॥॥ लल्यते । 'लल ईप्सायाम्' ( भ्वा० प० संपदादिः ( वा० ३।३।१०८ ) | रलयोरेकत्वम् । लक्यते । 'लक आस्वादने' ( ) 'पुंसि संज्ञायाम् -' (३।३।११८ ) इति घः । रल् चासौ लंकश्च । 'पक्ष्मकम्बलम् -' ॥ कुटति । 'कुट कौटिल्ये' ( तु०प० से ० ) । किप् (३ | २ | १७८)। क्रुद् अङ्गमस्य | ‘शेषाद्विभाषा' (५९४११५४) इति कप् | कुड- ङ्गको ना छदिः पिटम्' इति बोपालितः । 'वृक्षलतागृहम्' इति स्वामी । 'कुटङ्गकः' इति क्वचित् पाठः । तत्र कुटेः 'इगुपध-' (३।१।१३५) इति के शकन्ध्वादित्वं (वा० ६११९ ९४) बोध्यम् ॥ (१) ॥ ॥ पुमांसं खनति | पुंसा खन्यते वा | 'खनु अवदारणे' (भ्वा०प० से ० ) । 'अन्येभ्योऽपि (वा० ३२१०१) । पुङ्खः काण्डमूलम् ॥ (१) ॥*॥ न्युक्य- ते । 'उखि गतौ' (भ्वा०प० से ० ) [ 'पुंसि संज्ञायाम् (३। ३१११८ ) इति घः । 'न्युङ्खः सम्यमनोज्ञे च साम्नः षट्प्रण- वेषु च ' ( इति मेदिनी) ॥*॥ ('न्यूङ्ख' इति) दीर्घपाठे तु पृषो- दरादित्वात् (६।३।१०९) 'यज्ञकर्मण्यजपन्यूसामसु' (१॥ २१३४) इति निर्देशाद्वा, दीर्घः ॥ (१) ॥ ॥ समुद्गम्यते । 'गम्लु गतौ' (म्बा० प०अ०) । 'अन्येष्वपि - ' (वा० ३| २९४८) इति डः | संपुटकः ॥ (१) ॥ ॥ वेटति । ‘विट आक्रोशे' (भ्वा०प० से ० । 'इगुपध- ' ( ३ | १ | १३५) इति कः । 'विटोऽद्रौ धवले षिङ्गे मूषिके खदिरेऽपि च ' ( इति मे दिनी) ॥ (१) ॥ ॥ पटति । पय्यते वा । 'पट गतौ' (भ्वा० बन्धने | चतुष्पथे च राजादिशासनान्तरपीठयोः' प० से ० ) । बाहुलकात्तः । 'पट्ट पेषणपाषाणे व्रणादीनां च दिनी ) ॥ (१) ॥॥ तय्यते । 'तट उच्छ्राये' (भ्वा०प० ' (इति से०)। धन्यते वा । ‘धन शब्दे' (भ्वा०प० से ० ) | ‘पुंसि—' | ( ३ | ३ | ११८ ) इति घः | तस्य धः । नस्य टो वा । 'परी- क्षार्थतुलायां च धटः सूरिभिरिष्यते' इति विश्वः । 'धटो दिव्यतुलायां स्याद् घटी चीरे च वाससः’ (इति मेदिनी) ॥ (१) ॥ ॥ खट्यते । 'खट काङ्क्षायाम् (भ्वा०प० से ० ) । 'पुंसि-' (३।३।११८) इति घः । 'खटोऽन्धकूपखपयोः प्रहा- रान्तरटङ्कयोः' (इति मेदिनी) ॥ मे. कोट्टारघट्टहवाश्च पिण्डगोण्डपिचण्डवत् । गड्डुः करण्डो लगुडो वरण्डश्च किणो घुणः ॥ १८ ॥ कुध्यते । 'कुछ छेदने' (चु०प० से०) 'प्रतापने' (चु०