पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लिङ्गादिसंग्रहवर्गः ५ ] व्याख्यासुधाख्यव्याख्यासमेतः । भ्योऽनिः' ( उ० २११०२) धरणिः, धमनिः, सरणिः | कृवि- ( वा० ३।३।२६) इति णिच् | टिलोपः (६|४|१५५) कुन् चमित निधनिसर्जिखर्जिभ्य ऊः - ' ( उ० १९८०) । कर्पूः, चमूः | ( उ० २१३२ ) | पिप्पल्यादित्वात् (४॥ १॥४१) ङीष् ॥ (१) ‘अवितृस्तृतन्त्रिभ्य ई: ' ( उ० ३।१५८ ) | अवीः, तरीः | ङी ॥ ॥ पिञ्जयतेऽर्थोऽस्याम् । 'पिजि भाषार्थ : ' (चु० उ० से०)। च आप् च ऊङ् च अन्ते यस्य तत् । ऋदली, कन्दली, रमा, 'गुरोश्च' (३।३।१०३) इत्यः | पृषोदरादित्वादिकारस्याकारः । गङ्गा, वामोरूः, करभोरूः, चलं जंगमम् । स्थिरं स्थावरम्- | स्वार्थे कन् (५१४१५) पिञ्जयति वा । हुन् ( उ० २१३२ ) | नाडी, खट्वा अलावूः । चरस्थिरग्रहणं चिन्त्यप्रयोजनम् । सकलैपदव्याख्या | (१) | | आढकी तुवरिका | आ सम- अन्यस्य व्यवच्छेद्यस्याभावात् ॥ न्ताड्डौकते, ढौक्यते, वा । 'ढौकृ गतौ' ( भ्वा० आ० से ० ) । अच् (३।१।१३४)। घञ् (३।३।१९) वा, पृषोदरादिः ( ६ ३।१०९) गौरादिः (४|१॥४१) ॥ (१) ॥*॥ ॥ तत्क्रीडायां प्रहरणं चेन्मौष्टा पालवाणदिक ॥ ५ ॥ 'तदस्यां प्रहरणमिति क्रीडायां णः' ( ) । मुष्टिः प्रहरणमस्याम् । 'पल्लवाः प्रहरणमस्याम् । णस्य दिगुदाहरणम् | न तु परिगणनम् । तेन 'मौसला, दाण्डा' इत्यादि बोध्यम् || घञो ञः सा क्रियास्यां चेद्दाण्डपाता हि फाल्गुनी । श्यैनंपाता च मृगया तैलंपाता स्वधेति दिकू ॥ ६ ॥ | 'घञः सास्यां क्रियेति ञः' ( ) । घयन्तात् क्रियावाचिनः प्रथमान्तादस्यामित्यर्थे ञः स्यात्, तदन्तं स्त्रि- याम् । दण्डपातोऽस्यां तिथौ वर्तते । श्येनपातोऽस्याम् तिल- पातोऽस्याम् । ‘श्येनतिलस्य पाते ने (६|३|७१) इति मुम् । 'पितृदाने स्वधा मतम्' इत्यमरमाला | वररुचिना तु 'स्वधा क्रिया प्रवेणी' इति स्त्रीलिङ्गोक्ता इति दिक् | उदाहरणम् तेन मौसलपाता भूमिरित्यादि ज्ञेयम् ॥ सेति । सिध्यते वा । 'विधु गत्याम्' (भ्वा० प० से ० ) । 'बहुलमन्यत्रापि' इति रक् | ततः स्वार्थे कन् (५॥४/५) । क्षिपकादित्वात् (वा० ७१३१५०) इत्वाभावः । 'शूद्रादयः ' इति रग् इति मुकुटश्चिन्त्यः | उज्ज्वलदत्तादिवृत्तिषूक्तसू. त्रादर्शनात् । 'सीध' इति प्रसिद्धो वृक्षभेदः ॥ (१) ॥*॥ सरति । 'सृ गतौ' (भ्वा०प० अ० ) | ण्वुल् (३।१।१३३) ॥ * ॥ ('शारिका' इति ) तालव्यादिपाठे 'शू हिंसायाम्' ( क्या०प० से० ) धातुः शृणाति दुःखं विरहिणीनाम् । प क्षिभेदः ॥ (१) ॥*॥ हिक्कनम् | 'हिक्क अव्यक्ते शब्दे' ( भ्वा० प० से ० ) । 'गुरोच हल: ' (३|३|१०३) इत्यः । यद्वा हिक्कयते | 'हिक हिंसायाम्' ( चु० आ० से० ) पचायच् (३।१।१३४) | ऊर्ध्वं वातप्रवृत्तौ शब्दविशेषः ॥ (१) ॥*n प्राचति । 'अचु गतौ' (भ्वा० उ० से ० ) बुल् ( ३ |१।१३३)। 'वनमक्षिका' इति मुकुटः । 'पक्षिभेदः' इति खामी ॥ (१) ॥ * ॥ ऋच्छति । अर्यते वा 'ऋ गतौ' ( भ्वा० प० अ० ) । 'ङयाबूडन्तम्' इति सिद्धे नामानुशासनार्थो लङ्कादीनां 'शुकवल्कोलकाः' ( उ० ३।४२ ) इति साधुः | तेजःपुनः । पाठः । भङ्गयादीनामुभयानुशासनार्थः । शेफालिकादीनां तु यत्तु – 'मूकादयः' - इति सूत्रमुपन्यस्तं मुकुटेन तच्चिन्त्यम् । व्यर्थः, स्वपर्यायपठितत्वात् । लाक्यते सुखमस्याम् । 'लक उज्ज्वलदत्तादिषु तस्यादर्शनात् ॥ (१) ॥ * ॥ अपि पील्यते आस्वादने’ चुरादिः । ‘एरच्' (३१३१५६ ) | घञ् (३|३|१९) 'पील प्रतिष्टम्भे' ( भ्वा०प० से ० ) | घञ् (३।३।१९) । वा | पृषोदरादित्वात् (६।३।१०९) नुम् | नुम्यनुपधात्वान्न 'वष्टि भागुरिरल्लोपम्-' इत्यपेरल्लोपः । स्वार्थे कनू (५॥४॥ वृद्धिः । यद्वा रमन्तेऽस्याम् | बाहुलकात्कः, लत्वं च ॥ (१) ॥ * ॥ शेफालिका पुष्पविशेषः । ‘शेते' इति शे । शीङ: (अ० प० अ० ) विच् (३।२।७५ ) | शयं फालयति । 'जिफला विशरणे’ ( भ्वा० प० से० ) । अण् (३।२।१ ) | स्वार्थे कन् (५/४/५ ) - 1 कुन् ( उ० २१३२) वा ॥ (१) ॥ ॥ टीक्यते- ऽर्थो यया । 'टीकृ गतौ' (भ्वा० आ० से ० ) । 'गुरोच हलः' (३।३।१०३) इत्यः | विषैमपदव्याख्या ॥ (१) ॥ ॥ धातकी 'धव' इति प्रसिद्धो वृक्षभेदः । धातुं करोति । 'तत्करोति -' ५) | ‘शनैर्याति पिपीलकः' इति पुंस्त्वमपि - इति स्वामी ॥ (१) ॥ * ॥ तिम्यति । 'तिम आर्द्राभावे' ( दि० प० से ० ) | बाहुलकादुकष् गुणाभावश्च ॥ ( १ ) ॥ * ॥ कणति । 'कण गतौ ( भ्वा०प० से० ) पचायच् (३|१|१३४) | स्वार्थे स्त्री स्यात्काचिन्मृणाल्यादिर्विवक्षापचये यदि । अल्पं मृणालम् । गौरादित्वात् (४१४१) ङीष् । आदि- ना कुम्भी, प्रणाली, मुसली, छत्री, पटी, तटी, मठी | काचि दिति किम् । अल्पो वृक्षो वृक्षकः ॥ लंङ्का शेफालिका टीका धातकी पञ्जिकाढकी ॥७॥ सिध्रका सारिका हिक्का प्राचिकोल्का पिपीलिका | तिन्दुकी कणिका भङ्गिः सुरङ्गासूचिमाढयः ॥ ८ ॥ १ - 'लङ्का रक्षः पुरीशाखाशाकिनीकुलटासु च' इति मेदिनी ॥ २ - हेमस्तु 'टीका निरन्तरव्याख्या' इति मूलं 'सुगमानां विषमाणां च निरन्तरं व्याख्या यस्यां सा' इत्येवंरीत्या व्याख्यातवान् ॥ १ - हेमचन्द्रस्तु 'पञ्जिका पदभञ्जिका' इति मूलं 'पच्यन्ते व्यक्तीक्रियन्ते पदार्था अनया 'पचिका' | पृषोदरादित्वाज्जत्वे 'पञ्जिका' | 'अर्थाद्विषमाण्येव पदानि भनक्ति पदभलिका' इत्येवं रीत्या व्याख्यातवान् । प्रयुज्यते स्म च 'पञ्जिका' शब्दोऽपि व क्रोक्तिपञ्चाशिकाव्याख्यायां वल्लभदेवेन 'वजिका क्रियते लघुः' इति ॥ 'आयव्यय लिखनार्था च' इति मुकुटः ॥ २ - इदं च 'स्फायि-' ( उ०२।१३) इति सूत्रस्थसिषिपाठाज्ञानमूलकमिति चिन्त्यम् ॥