पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ तृतीर्य काण्डम् कर्मणि' (दि० प० अ० ) इति वा । 'ऊतियूति-' (३।३।९७ ) इति साधुः । 'सातिर्दानावसानयोः' (इति हैमः) ॥ (१) ॥*॥ कम्यते । 'कमु कान्तौ' (भ्वा० आ० से० 1) बाहुलकात्थन् । 'कन्था मृन्मयभित्तौ स्यात्तथा प्रावरणान्तरे ( इति मेदिनी ) ॥ ( १ ) ॥ ॥ आस्यतेऽस्याम् 'आस उपवेशने' ( अ० प० से० ) । 'श( अ ) व्दादयश्व ' ( उ० ४९८ ) इति साधुः । 'कुन्दादयश्च' इति मुकुटश्चिन्त्यः एतत्पाठादर्शनात् । 'वे- त्रासनमासन्दी स्त्री वृषी च व्रतिकासनम् ॥ (१) ॥*॥ न. भ्यतेऽनया | अस्यां वा । 'जभ हिंसायाम्' ( भ्वा० आ० से० ) । 'इञजादिभ्यः' (वा० ३।३।१०८) । 'नाभिर्मुख्य- नृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्या. त्रियां कस्तूरिकामदे' (इति मेदिनी) ॥ (१) ॥ ॥ राज्ञः सभा ॥ (१) ॥*॥ ४५२ कन् (५॥४॥५) । अतिसूक्ष्मम् ॥ (१) ॥* ॥ भङ्गस्य करणम् । 'तत्करोति -' (वा० ३।१३६) इति ण्यन्तात् | 'अच इः' (उ० ४।१३९) । विच्छित्तिः, कौटिल्यभेदो वा 'व्याज- च्छलनिभे भङ्गिवैदर्भीतनमीलिका' इति रभसः ॥ ( १ ) ॥ * ॥ सु बहु रज्यतेऽस्यां रजसा । 'रज रागे' (भ्वा०प० अ० ) । ‘हलञ्च' (३।३।१२०) इति घन् 'चजो:-' (७१३ १५२ ) इति कुत्वम् | तिर्यग्भूखातः ॥ (१) ॥ ॥ सूच्यतेऽनया | 'सूच पैशुन्ये' चुरादिः । अच इः ( उ० ४|१३९) 'स्त्री सूचिर्नृत्य मेदे च व्यधनीशिखयोरपि' इति रत्नकोषः ॥ ( १ ) ॥ ॥ महनम् । अनया वा । 'मह पूजायाम् ' ( भ्वा०प० से० ) । क्तिन् (३।३।९१) । ढत्व (८|१|३१) धत्व (८२२१४० ) ष्टुत्व (८४४२) ढलोप (८/३/१३) दीर्घा: (६|३|१११) | 'मादिः पत्रशिरा' इति रत्नकोषः । 'माढिः स्त्री पत्रभङ्गौ च दैन्यस्यापि प्रकाशने' ( इति मेदिनी ) ॥ पिच्छावितण्डाकाकिण्यश्चूर्णिः शाणी दुणी दरत् । सातिः कन्था तथासन्दी नोभी राजसभापि च ॥९॥ पिच्छयते। 'पिच्छ बाधे' ( चु०प० से ० ) । 'गुरोध -' (३।३।१०३) इत्यः । शाल्मलिनिर्यासः, भक्तादिमण्डच ॥ झर्झते । 'झर्झ भर्सोक्त्योः' ( तु० प० से ० ) । बाहुल- कादरन् पृषोदरादिः (६।३।१०९) गौरादिः (४|११४१)। (१) ॥*॥ वितण्ड्यते परपक्षोऽनया | 'तडि आघाते' (भ्वा० 'झल्लरी झिल्लरी च द्वे हुडके वालचक्र के' (इति मेदिनी) ॥ ' आ० से ० ) 'गुरोश्च - ' (३|३|१०३) इत्यः ॥ (१) ॥ * ॥ | (१) ॥*॥ चर्च्यते । 'चर्च उक्तौ' ( भ्वा० प० से० ) | ककनम् ‘कक लौल्ये-’ ( भ्वा० आ० से ० ) | घन् (३|३| बाहुलकादरन् । गौरादिः (४|११४१) । 'चर्चरी गीतभेदे १९) । काकमणति । 'अण शब्दे' ( भ्वा०प० से० ) । च केशभित्करशब्दयोः' | ( १ ) ॥ ॥ पारयति । पार्यते अण् (३।२।१) । पृषोदरादिः (६।३।१०९) । 'पणगण्डकयो वा । 'पृ पूर्ती' चुरादिः | पचाद्यच् (३ | १ | १३४) । घञ् स्तुर्य उदमानस्य काकिणी' इति रुद्रः ॥ ॥ रभसस्तु नान्ते- (३|३|१९) वा | गौरादिः (४|११४१) | 'कर्क (गर्ग) रीपूरयोः ष्वप्याह - 'पणोदमानगण्डानां तुर्यांशेऽपि च काकिनी' इति । पारी पादरज्वां च हस्तिनः' ( इति विश्वः) ॥ (१) ॥*॥ तत्र 'अन प्राणने' ( अ० प० से० ) धातुर्बोध्यः | आढकस्य होलति । हुल्यते वा । 'हुल हिंसासंवरणयोः' (भ्वा०प० से ० ) | पञ्चाशत्तमो भाग उदमानः । उक्तं च गणितावल्याम् -- पचाद्यच् (३।१।१३४) घञ् वा । रलयोरेकत्वम् । 'होरा तु 'कुल्या स्यादष्टमिद्रणेद्रोणपादेन चाढकः । अतोऽर्धशतिको लग्ने राइयर्धे रेखाशास्त्रभिदोरपि' (इति मेदिनी ) ॥ ( १ ) ॥ * ॥ भाग उदमानमुदाहृतम्' इति ॥ ( १ ) ॥ * ॥ 'चूर्णो धूलौ लटति । 'लट बाल्ये' (भ्वा०प० से ० ) । 'अप्रुषिलटि- क्षारभेदे चूर्णानि वासयुक्तिषु' (इति मेदिनी ) | चूर्णस्य ( उ० १1१५१) इति कुन् । 'लङ्का करजभेदे फलेऽवद्ये करणम् । 'तत्करोति' (वा० ३।१।२६) इति ण्यन्तात् 'अच खगान्तरे' ( इति मेदिनी ) ॥ ( १ ) ॥ * ॥ सिध्ममस्त्यस्याः | इ: ' ( उ० ४।१३९) । यद्वा चरणं चोरणं वा । घृणिपृश्नि- 'सिध्मादिभ्यश्च' (५१२१९७) इति लच् । 'सिध्मला मत्स्य- पाणिचूष्णिभूर्णीयः' ( उ० ४/५२ ) इति साधुः ॥ ( १ ) ॥ * ॥ विकृतौ वाच्यवन्तु किलासिनि ' ( इति मेदिनी) ॥ (१) ॥*॥ शणस्य विकारः 'तस्य विकार:' (४|३|१२० ) इत्यण् । लाष्यते । 'लष शिल्पयोगे' चुरादिः । बाहुलकात्सः । यद्वा 'टिड्डाण' (४।१।१५) इति स्वामी | ‘शाणः' इत्यन्ये ॥ (१) लक्ष्यते । 'लक्ष आलोचने ' ( चु० उ० से ० ) धज् (३॥३।१९)। ॥*॥ द्रुणति । ‘द्रुण जैह्वये वधे गतौ ' ( तु०प० से ० ) । 'इगु. पृषोदरादित्वात् (६।३।१०९) 'लाक्षारोचना' (४|२|२) इति पध-' (३।३।१३५) इति कः । 'जाते:- ' (४|१|६३) इति निर्देशाद्वा दीर्घः ॥ ( १ ) ॥ * ॥ लक्ष्यते | 'लक्ष आलोचने' ङीष् । 'द्रुण्यम्बुद्रोणीकच्छप्योः' (इति मेदिनी) ॥ ( १ ) ॥ * ॥ ( चु० उ० से ० ) घञ् ( ३ |३|१९ ) पृषोदरादित्वात् (६|३| दरणम् । दीर्यते वा 'दृ विदारणे' ( या०प० से० ) 'भये' १०९ ) अस्य इः | यूकाण्डम् ॥ (१) ॥ * ॥ गण्ड्यते । 'गडि ( भ्वा०प० से० ) | वा 'शट्टभसोऽदि : ' ( उ० १ | १३० ) | 'दरत् वदनैकदेशे' ( भ्वा० प० से ० ) । 'गण्डेश्च' ( उ० ४।७८) स्त्रियां प्रपातेऽपि भयपर्वतयोरपि ' ( इति मेदिनी) ॥ ( १ ) ॥ ॥ इत्यूषन् | पुंस्यपि । 'गण्डूषो मुखपूर्तीभपुष्करप्रसृताञ्जलिः' सननम् । सानं वा । 'षणु दाने ' ( त० उ० से ० ) । ' षोऽन्त - ( इति रुद्रः) । 'उन्नतनाभिस्तु गण्डूषा नापि मुखपूर्तिः' इति १ - प्रायेण बहुवचनान्तः - इत्यनेकार्थकैरवा कर कौमुदी ॥ बोपालितः ॥ (१) ॥*॥ गृध्रमपि स्यति । 'षोइन्तकर्मणि' (दि० झल्लरी चर्चरी पारी होरा लड्वा च सिध्मला । लाक्षा लिक्षा च गण्डूषा गृध्रसी चमसी मसी ॥१०॥