पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५० ख्यानेऽपि व्यर्थविशेषणत्वात् । संकीर्णवर्गे यथा प्रकृतिप्रत्य- यार्थायैलिंङ्गोहनमनुक्तलिङ्गशब्दविषयम्, तथात्रापि सलिङ्गशा- स्त्रादिभिर्लिङ्गोहन मनुक्त लिङ्गशब्दविषयं बोध्यम् || लिङ्गशेष विधिर्व्यापी विशेषैर्यद्यबाधितः । लिङ्गस्य शेषोऽवशेषः । तस्य विधिः व्याप्नोति पूर्वोक्तं काण्डन्त्रयस्य व्यापकः । उत्सर्गत्वात् । विशेषैरत्रोक्तैः प्रागुतैश्च यदि न बाध्यते । 'अपवादविषयं विहाय सर्वत्र प्रवर्तते' इत्यर्थः ॥ अमरकोषः । स्त्रियामीदूद्धिरामैकाच् सयोनिप्राणिनाम च ॥ २ ॥ ‘स्त्रियाम्’ इल्यधिकारः । ईच्च ऊच्च तौ बिरामे विरामावन्तौ वा यस्य तच्च तदेकाच्च । श्रीः, धीः, हीः, ‘भूः' 'नूः', ‘दूँः’, ‘जूँ’, लवनं ऌः, भवनं भूः, नयति नीः । 'लुनाति लूः’ इत्यादौ तु परत्वात् ‘कृतः कर्तरि ' ( ) इति त्रिलि- ङ्गत्वम् । योनिर्भगम् तत्सहितानां प्राणिनां नाम स्त्रियां स्यात् । माता, दुहिता, याता, स्त्री । 'दाराः पुंभुम्नि' इति विशेषः ॥ नाम विद्युन्निशावल्ली वीणादिग्भूनदीहियाम् । विद्युद।दीनामष्टानां स्त्रियाम् । विद्युत् | तडित् । रात्रिः, रजनिः । बल्लिः, वीरुत् । वीणा, विपश्ची' इत्यादौ 'ब्यावूड - न्तम्' इति सिद्धे वीण|ग्रहणं चिन्त्यम् । केचित्तु वीणास्थाने वार्णी पठन्ति । वाक्, गौः, गीः । दिक्, हरित् । भूः, भूमिः, क्रुः । सरित्, त्रिस्रोताः, विपाट् । हीग्रहणं चिन्त्यम् । 'ईदू- द्विरामैकाच्’ इंति, त्रपादौ ‘डया बूङन्तम्' इति च, सिद्ध- त्वात् । केचित्तु 'धियाम्' इति पठन्ति । संवित्, चित्, प्रतिपत् ॥ अदन्तैर्द्विगुरेकार्थः अदन्तेनोत्तरपदेन सह यो द्विगुः स स्त्रियाम् । कीदृशः सः । एकोऽर्थो यस्य सः । ‘द्विगुरेकवचनम्' (२।४।१) इत्यनेन समाहारे एकत्वविधानात् । दशमूली, त्रिलोकी, पञ्चाक्षरी । अदन्तैः किम् । पञ्चकुमारि, दशधेनु । एकार्थः किम् । पञ्च- कपालः, पञ्चकपालौ, पञ्चकपालाः ॥ . [ तृतीयं काण्डम् तल्वृन्दे ये निकट्यत्रा वैर मैथु निकादिब्रुन् । स्त्री भावादावनिक्तिण्ण्वुलणच्ण्वुच्क्यव्युजिञडू- न स पात्रयुगादिभिः ॥ ३ ॥ पात्रयुगादिभिरदन्तैर्यो द्विगुः स स्त्रियां न स्यात् । पञ्च. पात्रम्, चतुर्युगम्, त्रिभुवनम्, त्रिपुरम् | भाष्ये (५९४१६८ सूत्रे) तु 'त्रिपुरि' इति दृश्यते ॥ उणादिषु निरूरीश्च ङयाबूङन्तं चलं स्थिरम् | तलन्तं स्त्रियाम् । ग्रामता, गोता, ब्राह्मणता | वृन्दे समूहे यश्च इनिकट्यत्राश्च, तदन्तं स्त्रियाम् । पाश्या, खलिनी, शाकिनी, गोत्रा, रथकट्या | वृन्दे किम् | मुखे भवो 'मुख्यः', दण्डोऽस्यास्तीति ‘दण्डी’ ‘द्वन्द्वान्वैर मैथुनिकयोः' (४|३| १२५) अश्वमहिषिका, काकोलूकिका, अत्रिभरद्वाजिका, कु. त्सकुशिकिका । आदिना 'पादशतस्य' (५१४११) 'दण्डव्यव- (५॥१॥ सर्गयोश्च' (५|४|२) इति बुनो ग्रहणम् । द्विपदिकां ददाति, द्वौ द्वौ दण्डितो द्विपदिकाम् । वैरेत्यादि किम् । ‘वासुदेवार्जु- नाभ्यां बुन्' (४ | ३ १९८) । वासुदेवे भक्तिरस्य वासुदेवकः । बुनो ग्रहां वुर्ण उपलक्षणम् । क्वचित् ‘चुः' इति पाठः । 'गोत्रचरणाच्छाघात्याकारतदवेतेषु' (५।१।१३४) बुञ् । गा- र्गिकया श्लाघते, काठिकया । 'द्वन्द्वमनोज्ञादिभ्यश्च १३३) वुञ् । शैष्योपाध्यायिका | 'स्त्रियाम्' (३|३|९४) इ- त्यधिकारे भावे, आदिना अकर्तरि कारके च ये अन्यादयः प्रत्ययास्तदन्तं स्त्रियां स्यात् । 'आक्रोशे नज्यनिः' (३।३। ११२ ) | अकरणिः, अजननिः । 'स्त्रियां क्तिन्' (३।३।९४)। कृतिः, । भूतिः, । ‘ण्वु' इति ण्वुल्ण्वुचोः सामान्यग्रहणम् । 'रोगाख्यायां ण्वुल्बहुलम्' (३|३|२०८) प्रच्छर्दिका, प्रवा- हिका | 'धात्वर्थनिर्देशे ण्वुल् वक्तव्यः' ( वा ० ३।३।१०८ ) । आसिका, शायिका | ‘पर्यायार्हणोत्पत्तिषु ण्वुच्' (३|३।१११)। भवतःशायिका, इक्षुभक्षिका । 'कर्मव्यतिहारे णच् स्त्रियाम्' (३|३|४३) । 'णचः स्त्रियामञ् (५१४१४) स्वार्थिकः । व्यावक्रोशी, व्यात्युक्षी । 'व्रजयजोर्भावे क्यप् ' ( ३।३।९८) । व्रज्या, इज्या । 'समजनिषद ०' (३|३|९९) इति क्यप् । समज्या, निषद्या | स्त्रीभावादौ किम् । 'बदः सुपि क्यप्च' (३।१।१०६) । मृषोद्यम् । 'भुवो भावे' (३|१|१०७) ब्रह्म- भूयम् | ‘ण्यासश्रन्थो युच् (३|३|१०७) । कारणा, कामना । प्रश्नाख्यानयोरिञ्च' (३।३।११० ) । कां त्वं कारिं गाणं वा कार्षीः । 'षिद्भिदादिभ्योऽङ्' (३|३|१०४) | पचा, त्रपा, भिदा, छिदा, । 'अ प्रत्ययात्' (३|३|१०२) | चिकीर्षा, पुत्रीया | ‘गुरोध हलः' (३।३।१०३)। ईंहा, ऊहा। ‘ग्ला- म्लाज्याहाभ्यो निः' (वा० ३।३।९५ ) | ग्लानिः । '‘कृञः शु च' (३।३।१००) । क्रिया | 'इच्छा' (३|३|१०१) । उणादौ न्यन्तम्, ऊदन्तम्, ईदन्तं च | 'वीज्याज्वरिभ्यो निः' ( उ० सृषिभ्यां किंतु ' ( उ० ४४९) । श्रेणिः, श्रोणिः, द्रोणिः । 'अनिः' इति पाठान्तरम् । 'अर्तिसृघृधम्यश्य वितृ- निशाः ॥ ४ ॥ ' स्खूः स्त्रियां निर्झरे सुवे' इति मेदिनी । स्रुवो यज्ञपात्रम् ॥ २ - किन्वचि ( उ० २।५७ ) इत्यादिना किन्द । ४४८) रण्यरक्षसोई: कामचारः, जूः पिशाची पिशाचाश्च पुंसि' इति- रूपमञ्जरी - इति मुकुदः ॥ ३-'जूस्त्वरागमने प्रोक्ता सामा न्यगमने स्त्रियाम् । जूराकाशसरस्वत्यां पिशाच्यां, जवने त्रिषु' इति मेदिनी ॥ १ – 'विभाषाख्यान परिप्रश्नयोरिच्च' इत्यानुपूर्वीकस्य सूत्रस्यानुपू वींव्यत्य | सेन लेखः प्रामादिकः ॥