पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४८ अमरकोषः । प्रायो भूमि प्रायणम् । ‘अय गतौ' (भ्वा० आ० से ० ) । असुन् ( उ० ४।१८९) ॥ (१) ॥ * ॥ अद्भुते शनैः । शणति । 'शण दाने' ( भ्वा०प० से ० ) । शानयति वा । ‘शान तेजने' (भ्वा० उ० से ० ) । ऐस् प्रत्ययः | पृषोदरादि- स्वात् (६।३।१०९) णस्य नः, ह्रखो वा ॥ ( १ ) ॥ ॥ अद्भु- तेऽशीघ्रार्थे ॥ सना नित्ये सनति । 'षण संभक्तौ' (स्वा०प० से ० ) । आ प्रत्ययः ॥ (१) ॥ * ॥ 'सनात्' 'सनत्' ॥ बहिर्बाह्ये वहति 'वह प्रापणे' (भ्वा० उ० अ० ) | इस् | बवयो- रभेदः ॥ मातीते स्यति । 'षोऽन्तकर्मणि' ( दि० प० अ० ) डम् प्रत्ययः । 'स्मिङो डः' (वा० ३।२।१०१) वा ॥ (१) ॥*॥ अस्तमदर्शने ॥ १७ ॥ असनम् । ‘असक्षेपणे’ ( दि० प० से ० ) तम् प्रत्ययः ॥ (१) ॥*॥ अस्ति सत्वे असनम् । ‘अस दीप्तौ' (भ्वा०प० से ० ) | तिच् ( ३ | ३।१७४) | तिर्वा । 'अस्त्याह (शब्दौ ) कालसामान्ये तिङ- न्तप्रतिरूपकौ' इति त्रिकाण्डशेषः || रुषोता रुषा कोपेनोक्तौ वचने ॥ ॥ अवनम् | 'उड़ शब्दे' (भ्वा० आ० अ० ) क्विप् (३।२।१७८) । तुग् (६।१।७५) न । डुः (वा० ३।२।१८०) वा ॥ ऊं प्रश्ने ऊय्यतै । ‘ऊयी तन्तुसंताने ' ( भ्वा० आ० से ० ) | मुक्प्र- व्ययः ॥ * ॥ ( 'उम्' इति) हस्खपाठे डम् प्रत्ययः ॥ (१) ॥ * ॥ 'रुषा प्रश्ने' इति स्वामी ॥ [ तृतीयं काण्डम् 'उषा स्याद्रजनीशेषे 'उषः' इत्यपि दृश्यते' इति रभसः || (१) ॥*॥ अनये त्वयि । ईयते । अय्यते वा । इः ( उ० ४|१३९) । इन् (उ० ४ ११८) वा ॥ (१) ॥*॥ अनुनये सान्त्वने ॥ | हुं तर्के यात् हवनम् । ‘हु दानादौ’ ( जु॰ प० अ० ) | डम् प्रत्ययः ॥ (१) ॥*॥ नमनम् । ‘णम प्रहृटवे' (भ्वा० प० नमो नतौ ॥ १८ ॥ अ०) । असुन् ( उ० ४१८९) ॥ (१) ॥*॥ पुनरर्थेऽङ्ग अङ्गनम् । 'अगि गतौ' ( भ्वा० प० से ० ) । घञ् (३॥ ३।१८) ॥ (१) ॥*॥ निन्दायां दुष्ठु दुःस्थानम् । ‘अपदुःसुषु स्थः ( उ० ११२५ ) | इति कुः । सुषामादित्वात् (८१३१९८ ) षः ॥ (१) ॥ * ॥ सुष्ठु प्रशंसने । सुस्थानम् । पूर्ववत् ॥ (१) ॥*॥ सायं साये सानम् । 'षोऽन्तकर्मणि' (दि० प० अ०) । णम् | युगा- गमः (७।३।३३) ॥ (१) ॥ * ॥ साये दिनान्ते ॥ प्रगे प्रातः प्रभाते प्रगीयते, अत्र वा । 'गै शब्दे' ( भ्वा०प० अ० ) । के प्रत्ययः ॥ (१) ॥ ॥ प्रातति । 'अत सातत्यगमने' ( भ्वा० प० से० ) । अरन्प्रत्ययः ( उ० ५/५९ ) ॥ ( २ ) ॥ * ॥ द्वे प्रभाते । 'सायंचिरम् -' (४|३|२३) इति सूत्रेऽनव्ययस्य प्रग- शब्दस्यैत्वं निपात्यते | अव्ययेभ्यः पृथक्करणात् ॥ द्वे 'प्र- भाते' ॥ निकषान्तिके ॥ १९ ॥ ( निकषणम् ) । 'आसमिनिकषिभ्याम् ( उ० ४|१७५) ॥ ( १ ) ॥ * ॥ ) परुत्परायैषमोऽब्दे पूर्वे पूर्वतरे यति । पूर्वे वर्षे परुत् । 'सद्यः परतू' (५|३|२२) इति साधुः ॥ ( १ ) ॥ * ॥ ( एवं ) पूर्वतरे वर्षे, यति गच्छति ( वर्तमाने) वर्षे 'परारि' (१) 'ऐषमस्' ( १ ) शब्दौ ( क्रमेण ) ॥ ॥ अद्यात्राह्नि अत्रास्मिन् अहनि । 'सद्यः परुत्-' (५|३|२२) इति 'अद्य' ‘अय' शब्दः साधुः ॥ (१) ॥*॥ अथ पूर्वेऽहीत्यादौ पूर्वोत्तरापरात् ॥ २० ॥ तथाघरान्यान्यतरेतरात्पूर्वेधुरादयः । पूर्वोत्तरापरेभ्योऽधरान्यान्यतरेभ्यश्च 'पूर्वेऽह्नि' इत्यादावर्थे पूर्वेचुरादयः शब्दा भवन्तीत्यन्वयः । आदिना 'उत्तरेऽह्नि अपरेहि, अन्यस्मिन्नहि, अन्यतरस्मिन्नहि इतरस्मिन्नहि । द्वितीयेनादिशब्देन 'उत्तरेद्युः' 'अपरेषुः' 'अधरेधुः' ओषिति । ‘उष दाहे' (भ्वा० प० से ० ) । का प्रत्ययः । 'अन्येधुः' 'अन्यतरेयुः' 'इतरेधुः' । 'सयःपरुत्-' (५॥३॥ उषा रात्रेरवसाने