पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अव्ययवर्गः ४ ] लोपश्च' (उ० १।१४२) इति मन् मन एव टिलोपः । ज्वर- त्वर-' (६।४।२०) इत्यूठौ । गुणः (७७३१८४) ॥ (१) ॥*॥ इणो बाहुलकाम् ॥ (२) ॥ * ॥ परं मिमीते, मिनोति, मीनाति वा । डम् । 'ओमेवं परमं भवेत्' इत्यव्ययकाण्डे व्याडिः ॥ ( ३ ) ॥ त्रीणि 'अनुमतौ' । व्याख्यासुधाख्यव्याख्यासमेतः । कञ्चित्कामप्रवेदने । 'कत्' इति कुशब्दादेशः । 'कत्' 'चित्' अनयोरप्येवम् ॥ (१) ॥ * ॥ इष्टप्रश्ने एकम् ॥ निःषमं दुःषमं गर्हो समन्ततस्तु परितः सर्वतो विष्वगित्यपि । समन्तात् । आयादित्वात् (वा० ५१४१४४) तसिः ॥ (१) ॥ * ॥ 'पर्यभिभ्यां च' (५१३१९) इति परिशब्दात्तसिल् ॥ (२) ॥ * ॥ सर्वस्मात् 'पञ्चम्यास्तसिल' (५१३१८) ॥ (३) ॥*॥ विषु अञ्चति । क्विन् (३।२।५९) ॥ (४) ॥ ॥ 'अभि- प्राचि देशे । प्राचो देशात् । प्राङ् देशो वा । - सप्तमी- तः' 'विश्वतः' 'समन्तात्' इत्यायपि ॥ ॥ चत्वारि 'स- 'पञ्चमी -' (५|३|२७) इत्यस्ता तिः 'अञ्चेर्लुक्' (५।३।३०) । एवं र्वत इत्यर्थे ॥ अकामानुमतौ कामम् दिशि काले च ॥ (१) ॥ * ॥ एकम् ॥ नूनमवश्यं निश्चये द्वयम् । काम्यते । कमेर्णिङन्तादम् । 'अकामानुमतौ काममसू- नु ऊनयति । 'ऊन परिहाणे' ( चु०प० से ० ) । अम् ॥ योपगमेऽपि च' इति रुद्रः । 'आकामानुमतौ कामम्' इति | ( १ ) ॥ * ॥ अव श्यायते । 'श्यैङ् गतौ' (भ्वा० आ० अ० ) ॥ क्वचित्पाठः । तत्राङ् बोध्यः । 'निकामानुमतौ कामम्' इत्यर्थः | | डम् प्रत्ययः ॥ ( २ ) ॥ * ॥ द्वे 'निश्चिते' || 'कामं कामाभ्यनुज्ञयोः' इति त्रिकाण्डशेषः ॥ संवद्वर्षे असूयोपगमेऽस्तु च ॥ १३ ॥ संवयते । 'वय गतौ' (भ्वा० आ० से ० ) । क्किप् (३॥२॥ असति । अस्यति वा । तुन् । 'अस्तु स्यादभ्यनुज्ञानेऽप्य ७६ ) | यलोपः (६।१९६६) । तुक् (६।१।७५) । यद्वा संव- सूयापीडयोरपि ' ( इति मेदिनी) ॥ (१) ॥* ॥ चान्नामश- | दति विच् (३|२|७५) ॥ ब्देऽप्यत्र ॥ * ॥ एकम् ॥ अवरे वर्वा ननु च स्याद्विरोधोक्तौ 'ननु' 'च' निपातद्वयस्य समाहारद्वंद्वः ॥ निर्गतं सममत्र । ‘तिष्ठद्गुप्रभृतीनि च ' (२|१|१७) इत्यव्य- यीभावत्वम् । ‘सुविनिर्दुर्भ्यः -' (८३१८८) इति षत्वम् ॥ (१) ॥ *|| दुष्टं सममत्र ॥ (२) ॥ * ॥ द्वे 'निन्दितेऽर्थे ' ॥ । यथार्थ तु यथातथम् । पदार्थानतिवृत्तावव्ययीभावः (२|११६) अर्थमनतिक्रम्य ॥ * ॥ ( सत्यमनतिक्रम्य ) | 'तथा' शब्दः 'तथ' शब्दो वा | सत्यार्थः ॥ (१) ॥*॥ एकम् 'सत्ये' ॥ स्युरेवं तु पुनवैवेत्यवधारणवाचकाः ॥ १५ ॥ मृष्यते । 'मृषु सहने' ( भ्वा० प० से ० ) । का प्रत्ययः ॥ ( १ ) ॥ * ॥ मथते । 'मथे विलोडने' ( भ्वा०प० से ० ) । अभ्यादित्वात् (उ० ४।११२ ) साधुः ॥ ( २ ) ॥ ॥ विगतं तथा = सत्यमस्मात्तत्र ॥ * ॥ द्वे 'असत्ये' | सुभूतिस्तु 'स्युरेवं तु पुनर्वा च ' इति पठति । 'चान्वाचये समाहारे अन्योन्यार्थे समुच्चये | पक्षान्तरे तथा पादपूरणेऽप्य- वधारणे' इति रुद्रः ॥ पञ्च 'निश्चयार्थकाः ॥ प्रागतीतार्थकं अवरे अञ्चति । अस्तातिः (५|३|२७) | ‘अञ्चेर्लुक्’ (५॥ ३।३० ) | पृषोदरादिः (६|३|१०९ ) | अवरे पूर्वकालतः पश्चात् । अर्वन्तमञ्चति वा ॥ आमेवं आमयति । 'अम गत्यादिषु' ( भ्वा०प० से ० ) ण्यन्तः । क्विप् (३।२।१७८) । ‘आम् ज्ञानविनिश्चये' इति बोपालितः ॥ (१) ॥*॥ (२) ॥॥ द्वे ‘निश्चये' ॥ स्वयमात्मना ॥ १६ ॥ सुष्टु अयते । ‘अय गतौ’ ( भ्वा० आ० से ० ) | अम् ॥ (१) ॥ ॥ 'आत्मना' इत्यत्रार्थे | अल्पे नीचैः यथास्वं तु यथायथम् ॥ १४ ॥ 'यथाखम्' इति वीप्सायामव्ययीभावः (२|१|६) । यो य आत्मा, यद्यच्चात्मीयम्, तद्यथास्वम् । तस्मिन् यथाशब्दस्य द्वे क्लीबत्वं च निपात्यते ‘यथाखे यथायथम्' (८1१1१४) इति दीर्घश्च' (उ० ५११३) इति डैसिः ॥ (१) ॥*॥ नि' चीयते । ‘चिञ्चयने' ( स्वा० उ० अ० ) । नौ सूत्रेण ॥ (१) ॥ ॥ द्वे 'यथायोग्ये' ॥ मृषा मिथ्या च वितथे महत्युच्चैः उच्चीयते । ‘उदि चेर्डेसि: ' ( उ० ५॥१२ ) ॥ (१) ॥*॥ १ - कुत्रचित् 'उच्चीयते' इत्यादिकः पूर्वः पाठः ॥ – २ त्रिकाण्ड - | शेषपुस्तके तु 'शब्दौ' इति नास्ति, अत एव न छन्दोभङ्गः कश्मीरलि- 'खितसुधापुस्तके केनचित् 'काल' इति न लिखितम् ॥