पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४६ अमरकोषः । सद्यः सपदि तत्क्षणे ॥ ९ ॥ समानेऽहनि । ‘सद्यःपरुत्–' (५|३|२२) इति साधुः ॥ (१) ॥*॥ संपद्यतेऽस्मिन् । इन् ( उ० ४|११८) पृषोदरादि- त्वात् (६।३।१०९) मलोपः ॥ (२) ॥ ॥ स चासौ क्षणश्च ॥ 'तत्काले' द्वे ॥ दिष्ट्या समुपजोषं चेत्यानन्दे देशनम् । संपदादिः (वा० ३।३।१०८ ) | दशं त्यायति । 'स्त्यै शब्दादौ' (भ्वा० प० अ०) किप् ( ३ | २ | १७८) । ष- त्वम् (८|२|३६) । टुवम् ( ८/४/४१) | संज्ञापूर्वकत्वाज्जश्त्वं न । यद्वा दिशति । अयादिः ( उ० ४ ११२ ) ॥ (१) ॥*॥ समुपजोषणम् । 'जुषी प्रीतिसेवनयो: ' ( तु ० आ० से ० ) । अम्प्रत्ययः ॥॥ मुकुटस्तु – 'शम्' 'उपजोषं' च - इति पठति । तत्र 'शम् उपशमे' (दि० प० अ०) धातुर्णिजन्तः । विच् (३।२।७५) | कल्याणार्थे त्रीणि ॥ अथान्तरेऽन्तरा । अन्तरेण च मध्ये स्युः अन्तरेति । ‘इण्' (अ० प० अ० ) | विच् ( ३ | २|७५) ॥ (१) ॥*॥ डाच् ॥ (२) ॥ * ॥ णच ॥ (३) ॥ * ॥ त्रीणि 'मध्यस्य' || प्रसह्य तु हठार्थकम् ॥ १० ॥ प्रकर्षेण सोढ्ढा । ‘षह मर्षणे’ (भ्वा० आ० अ०) । क्वा: (३ | ४|२२) | ल्यप् (७|१|३७ ) ॥ (१) ॥ * ॥ हठोऽर्थो यस्य ॥ [ तृतीयं काण्डम् ४॥११८) ॥ (१) ॥*॥ नैञोऽयमकारः ॥ नह्यति । डो ॥ (३) ॥ * ॥ डच ॥ ( ४ ) ॥ ॥ चत्वारि 'अभावे' ॥ अभीक्ष्णं शश्वद्नारते । अभिक्ष्णवनम् । 'क्ष्णु तेजने' (अ० प० से ० ) डम् । पु षोदरादित्वात् (६।३।१०९) अभेदर्दीर्घः ॥ (१) ॥ ॥ शश- नम् । ‘शश द्रुतगतौ' (भ्वा०प० से ० ) । बत् प्रत्ययः ॥ (२) ॥ * ॥ द्वे 'अनारते निरंतरे' ॥ अभावे नानो नापि नह्यति । ‘णह बन्धने’ (दि० उ० अ० ) | इन् ( उ० १ -- कुत्वस्याप्युपलक्षणम् | पृषोदरादित्वात्सलोपः ॥ २-'उप. जोषम् चवर्गतृतीय तृतीयम्' । अन्तस्थायतृतीयम् इत्येके - इति पीयूषव्याख्या ॥ मास्स मालं च वारणे ॥ ११ ॥ 'मा च स्म च' अनयोः समाहारः ॥ ( १ ) ॥ * ॥ मानम् । संपदादिः (वा० ३।३।१०८) ॥ (२) ॥ ॥ अलनम्। 'अल भूषणादौ ) ( भ्वा०प० से ० ) | अम् ॥ (३) ॥ * ॥ त्रीणि 'वारणे' ॥ पक्षान्तरे चेद्यदि च चेतति । 'चिती' (भ्वा० प० से ० ) | विच् ( ३ |२|७५ ) ॥ (१) ॥*॥ यतनम् । 'यती प्रयत्ने' (भ्वा० आ० से ० ) । इन् ( उ० ४४११८ ) | पृषोदरादित्वात् (६|३|१०९) तस्य दः । यद्वा 'यद्' शब्दाण्णिजन्तात् 'अच इ : ' ( उ० ४।१३९) । ‘प्रकृत्यैकाच्’ (६।४।१६३) इति टिलोपो न ॥ (२) ॥ *॥ द्वे 'पक्षान्तरे' ॥ युक्ते द्वे सांप्रतं स्थाने प्राकाश्ये प्रादुराविः स्यात् संप्रतनम् । 'तनु विस्तारे' (त० उ० से ० ) । डम् | पृषो- दरादित्वात् (६।३।१०९) समो दीर्घः ॥ (१) ॥ ॥ स्थानस्य प्राति । 'अद भक्षणे' (अ० प० अ०) । उस् ॥ (१) करणम् । स्थानशब्दात् 'तत्करोति - (वा० ३|१|२६) | ॥*॥ अवते । ‘उङ् शब्दे' (भ्वा० आ॰ अ॰) । इर् (इस्)। (२) ॥*॥ द्वे ‘स्फुटार्थे' ॥ इति णिजन्तादेप्रत्ययः ॥ (२) ॥ * ॥ युक्ते उचितार्थे । 'स्थाने तु कारणार्थे स्यायुक्तसादृश्ययोरपि ' ( इति मेदिनी ) द्वे 'युक्ते' ॥ तत्त्वे त्वद्धाञ्जसा द्वयम् । 'अत सातत्यगमने' (स्वा० प० से ० ) । संपदादिः (वा० ३।३।१०८ ) | अतं सततगमनं धयति, दधाति वा । विच् (३।२।१५) ॥ (१) ॥*॥ अञ्जनम् । 'अजू व्यक्त्यादौ ' ( रु० प० से०) । 'कृत्यल्युटो बहुलम्' (३|३|११३) इति भावे र्मणि' (दि० प० अ० ) | ‘वै क्षये' (भ्वा०प० अ०)। पचा- पचायच् (३।१।१३४) अजं स्यति, सायति वा । 'षोऽन्तक- द्यच् (३।१।१३४)। क्विप् (३|२|७६) वा ॥ (२) ॥*॥ द्वे 'तत्त्वार्थे' | ओमेवं परमं मते ॥ १२ ॥ (भ्वा०प० से०) । 'अवतेष्टि- अवति । 'अव रक्षणादौ' १ - एवं सति स्थानिनैव सिद्धेऽस्योपादानं व्यर्थ स्यात् । तस्मादकार एवाभावबोधकः एव अत 'अ स्वल्पार्थेऽप्यभा- वेऽपि' इति हैमे 'अ शब्दः स्यादभावेऽपि स्वल्पार्थप्रतिषेधयोः। अनुकम्पायां च तथा बासुदेवे त्वनव्ययः' इति मेदिन्यां च पृथगुपादानं संगच्छते । अत एव स्वामिनापि अ विप्र इव भाषसे इति वाक्यस्य 'विप्रवन्न ब्रूषे' इत्यर्थ उक्तः । भवन्मते तु समस्तस्य क्रियायामन्वयायोगात् । समासानुपपत्तेश्च ॥ - अन शब्दोऽपि निषिद्धे । अनोपमा ते बुद्धिः" इति मुकुटपीयूषव्याख्ये ॥ २ - 'रवावद्धाः' इति कप्फिणाभ्युदये भाषासमावेशः । तत्र प्रकृतपक्षे 'रवाः शब्दाः बद्धाः संयताः । 'बन्ध बन्धने' क्तः । संस्कृते तु रवौ सूर्ये अद्धा तत्वम्' इत्यर्थः - इति मुकुटः ॥